Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1606
________________ (१५८३) भिलिंगावंत अभिधानराजेन्द्रः। भिसोल भित्तिरूव-देशी-टङ्कच्छिन्ने, दे० ना०६ वर्ग १०५ गाथा। भिलिंजण-अभ्यजन-न० । उद्वर्तने, आचा० २ श्रु० २५० भित्तिल-भित्तिमत-न० । विमानविशेषे, स०२ सम। ६०।" तेल्लं मुहभिलिंजाए भिलिंजए ति ।" अभ्यता तय दौकयस्व । सूत्र०१७०४०२ उ०। भित्त-भेत्तम-श्रव्य । द्विधा कर्तुमित्यर्थे, कल्प०१ अधि०३| भिलुगा-भिलुका-स्त्री० । स्फुटितकृष्णभूराज्याम्, भाचा०२ क्षण । “जो पब्वयं सिरसा भिन्नुमिच्छे।" दश.अ.१ उ०। श्रु०१ चू०१ १०५ उ० । सुषिरभूमिराज्याम् , दश० भिन्द-भिद-धाद्विधाकरणे,विशेषकरणे च। रुधा०-उभ० अ.२ उ०। भिलुगाणि श्लक्ष्णभूमिराजय इति । भाचा.. सक०-अनिट् । “छिदिभिदोन्दः"।। ४ । २१६॥ इति निटा छादाभदा न्दा ॥८।४ १५॥ इति । ध्रु०२चू०३०।। प्राकृतसूत्रेण भिदेरन्त्यस्य नकाराऽऽक्रान्ती दकारः । भि. भिल्ल-भिल्ल-पुं० । भिल-लक । म्लेच्छदेशभेदे, तनिवासिमि न्दा।'प्रा०४ पाद । भिनत्ति भिन्ते । अभिदत् । अभै म्लेच्छजातिभेदे च । वाच। सूत्र०२श्रु०१०। प्रषः । सीत् । मभित्त । वाच। भिस-विस (श)-न । पभिनीकन्दे, आव०६०।०। भिन्दंत-भिन्दत-त्रि0) भेदनं कुर्वति, " भिंदतो जो वि रा। जी० । आचा।प्रा० म० । " एगो जीयो भिसमुखुहं।" व्य०१ उ०। णाले।" प्रशा० १ पद । विसानि पशिनीमूलानि । हा. १ भिन्न-भिन्न-त्रि० । पृथकृते, "सीरिभो भिन्नो।" पाइ० ना० थु० ४ ०। विशं पद्मकन्दमूलमिति । प्राचा०२ शु० १ २६२ गाथा। चू०१०८ उ०। भिष्फ-भीम-पुं०1" भीष्मे मः " ॥ ८ । २ । ५४ ॥ भास-दीप्ता, भ्वादि०-प्रात्म-अक०-सेट् । वाच "भा इति प्राकृतसूत्रेण मस्य फः । प्रा० २ पाद । भ- | सेभिसः" ॥८।४।२०३॥ इति प्राकृतसूत्रेण भासेभिसः यानकरसे , भयहेतौ, त्रि० । गङ्गागर्भज शन्तनुसुते स्वना- इत्यादेशो वा।" भिसा, भासह।" प्रा०४ पाद । भासते मख्याते कुरुवंशीये क्षत्रिये, पुं०। वाच०। अभासिष्ट । चङि-वा इस्वः । अवीभसत् । भवभासत् । भिप्फय-भीष्मक-पुं० । कौण्डिन्यपुरस्थे रुक्मिणः पितरि वाच०। भश. स्वनामण्याते नृपे, "कोडिएणणगरे तत्थ णं तरुमिणि भि. भृश-न०। भृश-का अतिशये तद्वति, त्रि.. वाचा प्फयसुयं करयल।"शा०१७०१६ अ०। . मत्यर्थमिति । विशे। सूत्र०। भिन्भल-विहल-त्रि. विठ्ठल-अच् । “वा विहले बी भिसश्र-भिषज्-पुं० । भिषति चिकित्सते । भिष-अजिक । वश्व "॥ ८।२। ५८ ॥ इति प्राकृतसूत्रेण विकले हस्य | "शरदादेरत्"।८।१।१८ ॥ इति प्राकृत सूत्रेणास्यव्यज. भो वा, तत्सन्नियोगेन च विशब्दे वा वस्य भः । प्रा०२पाद । नस्याऽत् ॥ प्रा०१पाद । वैद्य, रोगप्रतीकारे च। बाबा भयाऽऽदिना व्याकुले, विलीने च। वाचः। नि० चू० । मल्लिजिनेन्द्रस्य प्रथमे गणधरे च । प्रब०८ भिब्भिसमाण-विभासमान-त्रिका अतिशयन दीप्यमाने,भ. द्वार । शा० । ति। श० ३३ उ० । जं० । रा। भिसंत-भासमान-त्रिका दीप्यमाने, प्रा. म०१ अ०भ०। भिमोर-हिमोरस-न । हिमस्योरो मध्यं विमोरः । ॥ गो. औः।राशाजा अनघे,दे ना०६ वर्ग १०५ गाथा। भिसयाण-भासमान-त्रि०। दीप्यमाने, मा० म०१०। णाऽऽदयः " ॥८।२।१७४ ॥ इति प्राकृतसूत्रेण निपातनाद् हस्य भः। हिममध्यभागे, प्रा०२ पाद । भिसर-अभिसर-पुं०। मत्स्यबन्धनविशेषे, विपा०१७०८०) भिय-भूत-त्रि०। पूरणे, श्राव०४०। सूत्र० । भावे क्तः। भिसिधा-देशी-वृष्याम्, दे० ना०६ वर्ग १०५ गाथा। पूरणे, न० । स्था०१० ठा। भिसिणी-विसिनी-बी०।"बिसिन्यांमा"॥१॥२३॥ भियग-भूतक-त्रि०। भृ-क्तः। स्वाथै कन् । चेतनेन कर्मकरे | इति प्राकृतसूत्रेण बस्य भः। प्रा०१पाद । पत्रिभ्याम् , "भि. वाच० "भियगाणसंधाणं।" दर्श०१ तस्व। पञ्चा०ा अनु०॥ सिणीपत्ते हियरे। "प्रा०म०१०। भिसिणीपुक्खलपला. ससरिसो वा।" वृ०१3०२प्रक.।" भिसिणीपत्तम्मि रेहा भिलिंग-भिलिङ्ग-पु.। मसूरे, पञ्चा० १. विवः । कल्प० । वलाया।" प्रा०२ पाद । "भिसिणी नलिणी कमलिणीय।" भिलिंगत-अभ्यञ्जत-त्रि०अभ्यङ्गं कुर्वति, " भिलिङ्गेज वा पाह• ना० १४६ गाथा। भिलिंगंतं वा साइजह"सूत्रर)नि००१७ उ० "मंखेज वा | भिमी-(बी)मी-स्त्री०। आसनविशेष, स्वाथै का भिलिंगेजवाणोतं सातिए आयं जयंतं पा" तथा लोधाऽऽदिनोवसनाऽऽदि कुर्वन्तमिति । आचा०२ श्रु०२ चू०६ अ01 यां टाप, प्रत इत्वम् । वृ (पि) सिका। भ० २.१०। बापाचा० । “भिसिगं बा।" वृषीमासनमिति । सूत्र०२ भिलिंगमव-भिलिङ्गसूप-पुं। मसूराऽऽस्यविदल धान्यपाक- श्रु०२०। (भिसियानो ति)षिका उपदेशमपहिति। विशेष, पश्चा० १० विव० । मिलिङ्गस्पो मसूरदासिरिति औ०।" भट्टसोवक्षिप्रानो मिसिमानो।"(भिसिमानो कल्प० ३ अधि०६क्षण। त्ति) आसनविशेषान् । भ० ११ श०११ उ.।"मिसी सारी।" भिलिंगावंत-अभ्यज्जयत-त्रि०ा अभ्यङ्गं कारयति, "भिलि. पा. ना० २१५ गाथा। गावेज षा, मिलिंगावंतंबा साइजा "नि००१७उ०। भिसोल-भिसोल-नसनाटपभेदे, स्था०४ठा. ४०। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652