Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
भिएलगंठि अभिधानराजेन्द्रः।
भित्तिय भिआ-भिध्या-स्त्री० । अभिध्यानमभिध्या , अभिव्याप्त्या | भेदोऽपि च न केवलं भेद आनन्द इत्यपिचशब्दार्थः । अस्य विषयाणां ध्यानं तदेकाग्रत्वमभिध्या, पिधानाऽऽदिवदकार
भिन्नग्रन्थविज्ञेयः । किमित्याह-न भूयः पुनर्भवनं भावस्तथा लोपः । लोभे,स० ५२ सम । स्था। भ० ।
यथा प्राक, कुतः १, इत्याह-तीवसंक्लेशविगमात् अतिदकभिजानियाणकरण-मिध्यानिदानकरण-न। भिध्या लोभो षायोदयविरहात्, सदा सर्वकालं, निश्रेयसावहो निर्वाणहे.
गृद्धिस्तन निदानकरणमेतस्मात्तपःप्रभतेश्चकवादित्वं मे| तुः ।। २८२ ॥ यो०वि०। भूयादिति निकाचनकरणे, स्था०४ ठा०४ उ०।
भिष्मदेह-भिन्नदेह-पु०। भिन्नो देहो यस्य सः। चूर्णितालो. "भिजाणिदाण करणे, मोक्खमग्गस्स पलिमथू।"[भिज- पाङ्गे, सूत्र.१ श्रु०५०२ उ०।। ति] लोभस्तेन यन्निदानकरणं चक्रवर्तीन्द्राऽऽदिऋद्धिप्रार्थ- भिमापिंडवाइय-भिन्नपिएडपातिक-पुं० । भिन्नस्य स्फोटि. नम् । स्था० ६ ठा।
तस्य पिण्डस्य सक्तकाऽऽदिसंबन्धिनः पातो लाभो यस्याभिजिय-भिध्यित-त्रिका भिध्या लोभः संजाता यत्र स भि
स्ति स भिन्नपिण्डपातिकः । स्फोटितपिण्डलाभवति , ध्यितः । लोभवति, भ०६ श०३ उ०।।
स्था. ५ ठा० १ उ०। भिणिभिणिभणंतकायकलि-भिणिभिणिभणक्काककलि- भिममास-भिन्नमास-पुं०। मासभेदे, इह समयभाषया दित्रि० भिणिमिणि त्ति शब्दं भियंत ति भणनं भृशं कथयन् नपञ्चविंशतिरूपो भिन्नमासोभिधीयते । जीता काककलिायसग्रामो यत्र सः। भिणिमिणि त्ति शब्दं भणता भिषमहत्त-भिन्नमहत-न० । अन्तर्मुहूते, श्राव० ४ ० । काकसमूहेनोपेते , तं०।
"भिसमुहुत्तो नाम-ऊणो मुहुत्तोत्ति वुतं भवति ।" प्रा. भिणिभिणिभयंतसह-भिणिभिणिभणच्छब्द-त्रि० । भिणि- चू० १०। भिणित्ति [भणंत ति] भातूनामनेकार्थत्वात् उत्पद्यमानः श. भिमरहस्स-भिन्नरहस्य-त्रि०। भिनं रहस्य येन सः। रह. ब्दो यत्र स भिणिभिणिभणच्छब्दः। मक्षिकाऽऽदिभिर्गणग- स्यभेदके, "भिन्नरहस्सो रहस्सं न धारयति ।" नि० चू. णायमाने, तं०।
१उ०। व्य। भिल-भिन्न-त्रि भिद्-क्कः विदारिते, उत्त० ३२ अ संथा। भिमसाम-भिमसंज्ञ-त्रि० । भिन्ना नष्टा संज्ञाऽऽन्तःकरण
अन्ये, वाचा परस्परासकीणे, विशे। [क्रमकालभेदाऽऽदि- वृत्तिर्यस्य सःनिष्टसंक्षे, सूत्र.१श्रु०५०१०। नि००। भिर्विसदृशोऽनुयोगः अणुश्रोग'शब्दे प्र०भा०३४३पृष्ठे दर्शितः] भिमसह-भिन्नशब्द-पुं० शब्दविशेषे, स च ऋष्टाऽऽद्युपहतविसदृशे,स्था०१०ठा खण्डिते, शा०१श्रु०८अ चूणित, शब्दवत । स्था०१० ठा। सूत्र०१ श्रु०५१०१ उ० । स्फुटिते, स्था० ४ ठा० ४ उ०। स्फोटिते, स्था०५ठा १ उ० । नष्टे, सूत्र०१ श्रु.५ अ०१०
| भिमागार-भिन्नामार-न। देशतः पतितशटिते गृहे, निक उज्झिते , “भिन्नत्ति वा जज्झिय त्ति वा एगई।"श्राव०४
। चू०८ उ० । अ । निचू। प्रा० चू० । प्रश्न । -
भिएणत्तमंग-भिन्नोतमाङ्ग--त्रि।चूर्णिताशरसि , सूत्र.१ अथ भिन्नपदनिक्षेपव्याचिण्यासयाऽऽह
ध्रु०५१०१ उ०। नाम ठवणा भिन्न, दवे भावे य होड नायव्वं ।
भित्तभित्त--न0 । भिद-क्नः । खरडे, वाच) । " अंब
भित्तगंवा।" आम्राद्धम् । प्राचा. २ श्रु०१ चू० ७ ० दवम्मि घडपडाई, जीवजढं भावतो भिमं ॥५१॥
२उ० । नामभिन्नं, स्थापनाभिन्न व्यभिनं, भावभिन्नं च भवति
भित्तर--देशी-द्वारे, दे०मा०६ वर्ग १०५ गाथा। बोसव्यं, नामस्थापने सुमे द्रव्यभिन्नं घटपटाऽऽदिकं वस्तु
भित्ति-भित्ति-स्त्री०। भिद-क्लिन् । गृहाऽऽदीनांकुड्ये, पाच यद्भिनं विदारितं, भावतो भिन्नं तु यजीवेन [जदंपरित्यक्तं तन्मन्तव्यम् । बृ०१ उ०२ प्रक। नि० चू० ।
दर्श०३ तव । विशे। उत्त। अनुशनद्यादितटयाम् , दर्श. भिमकहा-भिन्नकथा-स्त्री०। रहस्यालापे, "आणवति
८०। कुज्यभिषयोः का प्रतिविशेषः?, उच्यते-इष्टका35.
दिरचिता भित्तिः, मृत्पिण्डाऽदिरचित्तं कुड्यम् । वृ० २ भिन्नकहादि। " भिन्नकथाभी रहस्याऽऽलांपैमथुनसंबद्ध
उ०। उत्त०। वचोभिः। सूत्र. १ श्रु०४०१ उ०।
भित्तिकड-भित्तिकृत--त्रिका भित्तिसंधिते,सच भित्तिनिश्रया भिमगंठि-भिन्नग्रन्धि-पुं० । सम्यग्दी , द्वा०६ द्वा० ।
| स्थापित इति । बृ०२ उ० । मोक्षे, “ भिन्नग्रन्थेस्तु भावतः । " भिन्नग्रन्थेविदारिता. तितीवरागद्वेषपरिणामस्य । द्वा० १४ द्वा० । यो० वि० ।
भित्तिगुलिया-भित्तिगलिका-स्त्री० । भित्तिसम्बद्धा गुलिका भिन्नग्रन्थेः अपूर्वकरणबलेन कृतग्रन्धिभेदस्य । पो०
पीठीका भित्तिगुलिका। भित्तिसम्बद्धगुलिकायाम् , जी० ३ ३ विव० ।
प्रति ४ अधिकारा। अथ प्रन्धिभेदमेव व्याचष्टे
भित्तिमूल-भित्तिमूल-न । कुड्यकदेशे, दर्श०३ तत्त्व । भेदोऽपि चास्य विज्ञेयो, न भूयो भवनं तथा । भित्तिय-भित्तिक--पुं० । म्लेच्छजातिभेदे, प्रश्न १ आभ. तीव्रसंशविगमात, सदा निःश्रेयसाऽऽवहः॥ २८२॥ द्वार ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652