Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
१५८०) भिक्खुपडिमा अभिधानराजेन्द्रः।
भिक्खुपडिमा तदेवं गच्छविनिष्क्रमाऽऽदि नोपकारकमित्यादि यदुक्तं दूष
इतरथा त्वन्यथा पुनरधिकृतकल्पं विनैव विचित्रकर्मक्षपणे णं तत्सर्व परिहतमवगन्तव्यम् । यच्चोक्तम्-श्राअन्त्यादि
सतीत्यर्थः । (न) नैव , अभिधानं भणनम् , युज्यते सं. नोऽपि धर्मकायपीडान सुश्लिष्टेति तत्परिहरनाह
गच्छते , सूत्रे प्रवचने , हदीत्युपप्रदर्शने । एतस्य प्रति
माकल्पस्य , एतस्मिन्ननन्तरोक्नेऽवसरे स्थविरकल्पानुष्ठान. एत्तो अईव णेया, सुसिलिट्ठा धम्मकायपीडा वि।
निष्ठाप्राप्तिरूपप्रस्तावे , अतोऽत्रावसरे प्राप्तोपदिष्टत्वादस्य अंताइणो सकामा, तह तस्स अदीणचित्तस्स ।। ३६ ।। कर्मक्षपणहेतुस्वमवासितमिति । एषाऽनन्तरोना , खलुरल. ( पत्तो ति ) यतोऽयमवस्थान्तरहेतोः क्लिष्कर्मणः क्ष. कारे , तन्त्र युक्तिः शास्त्रीयोपपत्तिः प्रतिमाकल्पानवद्यतानिपणहेतुः प्रतिमाकल्पोऽतो हेतोः, अतीवातिशयन , था| र्णय इति । अत आन्तरभावविहीनप्रतिमाकल्प इत्यपि पश्रवसेया, सुश्लिष्टाऽत्यन्तसङ्गता । कासावित्याह-धर्म- रिहतम् । इति गाथाऽर्थः॥४२॥ कायपीडाऽपि धर्मसाधनशरीरवेदनाऽपि, अपीडा ताब- मतान्तरेणप्रतिमाकल्पस्याऽऽन्तरभावविहीनतां परिहरनाहसङ्गतैवेत्यभिधानार्थोऽपिशब्दः । किंभूतस्य सतो या स्या
असे भणंति एसो, विहियाणुट्ठाणमागमे भणिो । दित्याह-अन्ते भवमान्तं भुक्तावशेषम् , उपलक्षणत्वाच्चास्य प्रान्ताऽऽदिग्रहः । तत्र प्रान्तं तदेव पर्युषितादि । तदाऽन्तमा
पडिमाकप्पो सिट्ठो, दुक्करकरणण विठोओ ।। ४३ ॥ त्तीत्येवंशील प्रान्ताऽऽदि तस्य, कुतः सा सुश्लिष्रेत्याह-स. अन्ये ऽपरे सूरयः , भणन्ति अभिदधति प्रतिमाकल्पदृषकामा समनोरथा, यतः स्वकामाद्वा स्वाभिलाषात् , त. णपरिहारम् । यदुत एषोऽनन्तरोनो विहितानुष्ठानमुचित थेति हेत्वन्तरसमुच्चये, तस्य प्रतिमाप्रतिपन्नस्य , अदी- क्रिया, पागमे सिद्धान्ते, भणित उक्तः, प्रतिमाकल्पः प्रनचित्तस्यादैन्यवन्मानसस्य, अदीनमानसत्वादित्यर्थः । इति तीतः। श्रेष्ठोऽतिशयेन प्रशस्यः । कथं ?, दुष्करकरणेन स्थ. गाथार्थः॥ ३६॥
विरकल्पापेक्षया दुष्कराऽऽसेवनेन हेतुना । विज्ञयो ज्ञातव्यः। अथ कथमदीनचित्ततेत्याह
इति गाथाऽर्थः ॥४३॥ न हु पढइ तस्स भावो, संजमठाणाउ अवि य वड्डे ।
अनेनोत्तरेणारञ्जितः सूरिराहण य कायपायो वि हु,तयभावे कोई दोसो त्ति ॥४०॥ विहियाणुढाणं पि य, सदागमा एस जुजई एवं । 'नहु' नैव, पतति भ्रस्यति , तस्य प्रतिमाप्रतिपन्नस्य जम्हा ण जुत्तिवाहिय-विसो वि सदागमो होई ॥४४॥ साधोः, भावोऽध्यवसायः, संयमस्थानावाश्रितचरणशु
विहितानुष्ठानमपि चोचितकृत्यरूपोऽपि च । अपि चेत्यदिविशेषात् पीडासद्भावे, अपि चेत्यभ्युच्चये, वर्धते वृ.
भ्युपगमार्थः, कुत इत्याह-सदागमादाप्तोपदेशात् , एष. द्धिं याति । ननु यद्यपि भावपातो न पीडासद्भाचे भवति
प्रतिमाकल्पो, युज्यते घटते । एवमस्मदुकन्यायेन " पत्थुः तस्य , तथापि कायपातो भविष्यतीत्यत आह-न व
यरोगचिगिच्छा-बत्यंतरतबिसेससमतुल्लो " इत्यादिना । नैव, कायपाततोऽपि शरीरपातादपि, हुर्वाक्यालङ्कारे । त.
कस्मादेवमित्याह-यस्माद्यतो, न चैव, युक्तिवाधितविषदभावे भावपाताभावे, कोऽपि कश्चिदपि, दोषो दूषणम् , योऽपि उपपत्तिनिराकृतगोचरोऽपि सन् । युक्त्यबाधितार्थ इतिशब्दः समाप्तौ । इति गाथार्थः ।
एव सदागमो भवतीति प्रदर्शनार्थोऽपिशब्दः । सदागमः अथोपायान्तरेणापि कर्मक्षपणसंभवे किं कायपीडाबहप्रति.
शोभनसिद्धान्तः, भवति स्यात् । युक्तिबाधितार्थस्य दुरागमाकल्पेनेत्यत प्राह
मत्वात् । युक्त्युपपन्नता स्वस्माभिरागमालस्य कस्यानुष्ठाचित्ताणं कम्माण, चित्तो चिय होइ खवणुवायो वि।। नस्याऽऽवेदिता नागमोक्तत्वमात्रमेवेति सुन्दरतरः प्राक्तन: अणुबंधछेयणाई, सो उण एवं ति णाययो॥४१॥ परिहारः । इति गाथार्थः ॥ ४४ ॥ चित्राणामक्लिएक्लिष्टतरक्लिष्टतमतया विचित्ररूपाणां, क- नाऽऽगममात्रमेवार्थप्रतिपत्तिहतुर्भवतीति दर्शयन्नादमणां ज्ञानाचरणाऽऽदीनाम् । चित्र एव स्थविरकल्प
जुत्तीए अविरुद्धो, सदागमो सा वि तयविरुद्ध त्ति । प्रतिमाकल्पाऽऽदिरूपतया विचित्र पव, भवति स्यात् । तपणोपायोऽपि निर्जरणहेतुरपि, कर्माणि तावचित्रारये
इय अम्मोगणाणुगय, उभयं पडिवत्तिहेउ ति ॥ ४५ ॥ वत्यपिशब्दार्थः । कथमित्याह-अनुबन्धच्छेदनाऽऽदेर्निरनु.
युक्त्योपपत्या , अविरुद्धोऽबाधितः , सदागमः सत्सि. बन्धताऽऽपादनाऽऽदे,आदिशब्दात् क्रियतोऽपि सर्वथा क्षप. द्वान्तो भवति , साऽपि युक्तिपि , तदविरुद्धासिद्धान्तावि. साग्रहः । लुप्तपञ्चम्येकवचनं चैतत् । अथवाऽनुबन्ध छिन. रुद्धा, स्यात्तदन्या स्वयुतिरेव । इति क्याधसमाप्ती । इत्येनीत्यनुबन्धछेदनस्तदादिः । स पुनर्विचित्रकर्मक्षपणोपाय वम् , अायोऽन्यानुगतं परस्परानुयायि , उभयं युक्तिसदा. पकायपीडाऽऽदिसहनरूपप्रतिमाकल्पाऽऽदिविधानेन भ- गमरूपं वयम् , प्रतिपत्तिहेतुरर्थप्रतिपत्तिकारणम् , इतिवति । इतिःसमाप्तौ भिन्नक्रमश्च । ज्ञातव्योऽवसेय इति । अतः | शब्दः समाप्त।। इति गाथार्थः ॥ ४५ ॥ कायपीडा सुश्लिष्टा । इति गाथाऽर्थः ॥ ४ ॥
अथ प्रतिमाकल्पशषप्रतिपादनायाऽऽहअथ कथमिवमवसितमिति चेदत पाह
कयमेत्थ पसंगणं, माणं पुण णिश्चमेव एयस्स । इहरा उणाभिहाणं, जुज्जइ सुत्तम्मि हंदि एयस्स । सुत्तस्थाणुसरणमो, रागाइविणासणं परमं ।। ४६ ॥ एयम्मि भवसरम्मी, एसा खलु तंतजुत्ति ति ॥४२॥ कृतं पर्याप्तम् , अत्र प्रतिमाकल्पदुषणपरिहारे , प्रसङ्गे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.

Page Navigation
1 ... 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652