Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
भिक्खुपडिमा अभिधानराजेन्द्रः।
भिखमाण नानुषझिकभणनेन , भ्यानमेकाप्रचित्ततालक्षणम् , पुनरिति
अशक्त्यनुसारेण । (मार ति) शीघ्रम् , ( काहिति ति) विशेषणार्थः। नित्यमेव सर्वदैव, एतस्य प्रतिमाप्रतिपक्षस्य विधास्यन्ति .(भवविरईति) संसारक्षयम्। इति गाथा. साधोः, सूत्रार्थानुस्मरणं सूत्रार्थयोरनुचिन्तनम् । प्रोकारः | थैः॥५०॥ पशा. १८ विवस्था ।(सप्तसप्तमिक्या पूरणार्थः । सूत्रार्थानुस्मरणत इति कचित् पाठः, सब टाष्टमिकीनयनमिकीदशदशमिक्यादीनाम् भद्रासुभद्रामहा. व्यक्त एव । रागाऽऽदिविनाशनं रागद्वेषमोहापहम् । परमं भद्रासर्वतोभद्राभोत्तराणां च भिशुपतिमाणां पलभ्यता त. प्रधानं मोक्षहेतुत्वात् । तर धम्य शुकं वा । कचिद्रम्यमिति | तच्छन्ने।) पाठो व्यक्तमा इति गाथार्थः ॥४६॥
भिक्खुपडिया-भिक्षुमतिज्ञा-स्त्री० । साधुमुद्दिश्येत्यर्थे , माअथ प्रतिमागतमेवोपदिशनाss
चा०१ श्रु०१०५०१ उ०। एया पवञ्जियब्वा, एयासिं जोग्गयं उवगएणं । भिक्खुप्पिय-भिनुप्रिय-न० 1 पलाएडनि, वृ०५०। ('पु. सेसेण विकायब्बा, केइ पदमाविसेस ति ॥ ४७॥ लागमत'शब्देऽस्मिन्नेव भागे १०६१ पृष्ठे विस्तरो गतः) [पय सि] अनन्तरोनभिप्रतिमाः [पजियब्ध सि] भिक्खभाव-भितभाव-पुं० । भिक्षोयथावस्थितस्य भावो प्रतिपत्तव्याः। [पयासि ति] एतासां प्रतिमानाम् , [जो.
भिक्षुभावः शानदर्शनचारित्रेषु, तृतीयव्रताऽदिकेच। मि. ग्गय ति] योग्यताम् । [उवगएणं ति ] प्राप्तेन साधुना,
जुभावो शानदर्शनचारित्राणि तृतीयवताऽऽदिकं वा, तत्रैव तदन्यस्य को विधिरित्याह-[सेसण विति] तदन्येनापि
भिजुशब्दस्य परमार्थत्वेन बढत्वात् । वृ० ३ उ० । व्य। [कायष ति] विधेयाः [केहसि] केचित् [पासाविसेस
"चरण तु भिक्खुभावो।" व्य०६ उ० । सारणावारणासि ] अभिग्रहविशेषाः । इतिः समाप्तौ । इति
प्रतिचोदनासु, न्य। गाथार्थः॥४७॥
भिक्खुभावो सारणवारणपरिचोयणा जहा पुचि । तानवाह
भिक्षुभावो नाम सारणावारणाप्रतिचोदनाः, पताभिर्यथा. जे जम्मि जम्मि काल-भिम बहुमया परययुप्पाइकरा य ।।
पस्थितो भितुभाष उपजायते, ततः कारणे कार्योपचारादे. उभयो जोगविसुद्धा, मायावणठाणमाईया ॥४८॥ | ता एव भितुभावः । व्य०४ उ०प्रवज्यायां च । सूत्र. १ [जे ति]ये प्रतिक्षाविशेषाः। [जम्मि जम्मि सियस्मिन् |
७०३१०२ उ०। यस्मिन् [ कालम्मि सि] अवसरे। [बहुमय ति] बहुमता भिक्खवासन-भिक्षपासक-नारष्टान्तभेदे, पिं०। गीतार्थानाम् । ( पवयणुनइकरा य ति) शासनप्रभावना
भिक्खसमय-भिसमय-पु० । शाक्याऽऽगमे, सूत्र०२ धु० देतवोऽद्भुतभूतत्वेन श्लाघानिबन्धनत्वात् । [ उभो ति] /
२०। उभाभ्यां प्रकाराभ्यां, क्रियाया भावतश्चेत्यर्थः । [जोगविसुद्ध त्ति] विशुद्धयोगा निरवधव्यापाराः। [पायावठाणमा भिक्खसणासुद्धि-भिक्षषणाशुद्धि-खी। उद्गमाऽऽदिके,दशक सि] भातापना शीताऽऽदिसहनं, स्थानमुक्तटुकाऽऽदिकम् ।
५०२ उ०। मादिशब्दाद विविधद्रव्याऽऽधभिप्रहः । इति गाथार्थः ॥४॥
भिच-मृत्य-पुं०। भू-क्यप् तुकच । दासे, वाच० । भूएतदकरणे दोषमाह
त्यः सेवक इति । ग०१अधिकापञ्चा०। प्रेष्ये , "भृत्यानुएएसि सइ विरिए, जमकरणं मयप्पमायो सो उ ।
परोधतो महादानम्।" पो.५विव० । दर्श० । " तुल्याई
तुल्यसबन्धं, मर्मजं व्यवसायिनम् । अर्द्धराज्यहरं भृस्य हो भइयारो सो पुण, भालोएयव्यो गुरुणो ॥४६॥
यो न हन्यात्स हन्यते ॥१॥" दर्श०५ तस्व ।" अणुजी[एपसिं ति ] एतेषां प्रतिज्ञाविशेषाणाम् । [साति] घी सेवभो भिच्चो। " पाहना० १०२ गाथा । विद्यमाने [विरिए सि] वीर्य [जमकरणं ति] यदविधानम् । कथम् ? [मयप्पमायनो ति]गर्वाऽऽलस्याभ्याम् । [सो उति]
भर्तव्य-त्रि०प्रश्न०२ माघद्वारभृतौ पोषणे साधुर्मुत्यः। सपुनः [होयइयारो सि] जायतेऽतिकमवरणस्थ । [सो पुण
पोपणे, साधौ च । विपा० १७० ७०ाभावे क्यपू । भरणे, ति] सोऽतिचारः पुनः। [पालोएयब्वनी ति] निवेदनीयः
| सीजीए "कुमारभृत्याकुशलैः।" इति रघुः । वाच। शुद्धयर्थम् । [गुरुणा सि] पालोचनाऽऽचार्यस्य । भिच्चोवयार-भृत्योपचार-पुं० । स्त्रीणां चतुष्पष्टिकलाऽन्तर्गइति गाथार्थः ॥ ४६॥
ते कलाभदे, कल्प०१ अधि० ७ क्षण । उतार्थफलभणनेन प्रकरणमुपसंहरबाह
भिज-भेद्य-सि । भिव-एयत् । विदाये, विशेष्ये च।" त्रि. इय सबमेवमवितह-माणाए भगवनो पकुबन्ता।
वेषां मेवगामि यत् ।" वाच । प्रश्न २ पाश्र० द्वार । सयसामस्थणुरूचं, अइरा काहिंति भवविरहं ॥१०॥ पुरुषमारणाऽऽपराधमाधिस्य कौटुम्बिकान् प्रति भेदेनो[श्य सि] एतदभिग्रहजासम्, [सव्वं ति] समस्तम, प्राधमाणे प्रामादिषु निपतिते दण्डद्रव्ये च । यानि पुरु[एवं ति] एवमुकन्यायेन , [अषित ति] अविपरीतम् । षमारणाऽऽचपराधनाऽऽदिषु दण्डद्रव्याणि निपतम्ति कौटुकथम् १, [माणाए ति ] आदेशेन न समस्या, क- म्बिकान् प्रति च भेदेनोग्राह्यन्ते तानि भेयानि । बिपा. १ स्येत्याह-[भगवमो सि] प्राप्तस्य [पकुठवन्त सि 1 शु०१० प्रकुवाणाः कथमित्याह-(सयसामथारुवं तिनि-भिज्जमाण-भिद्यमान-विवियुज्यमाने, स्था०२ ठा०३ उ.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652