Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१५७७) भिक्खुपडिमा अभिधानराजेन्द्रः।
भिक्खुपडिमा प्रतिपद्यते, भवेत्स्यात् धुताधिगम इति योगः। उत्कृष्टश्चार्य, खस्मारणकल्पा । अथवा-स्वाध्यायसारणा स्थाध्यायनिर्वाजघन्यस्य वक्ष्यमाणत्वात् । अथ जघन्यमेवाऽऽह-नवमस्य । हणत्येकमेव । चैवेति समुरुचये। तथा वैयावृत्यं व्यावृत्तभावपूर्वस्य प्रत्याख्याननामधेयस्य, तृतीयवस्तु प्राचाराऽऽख्यं, स्तत्कर्म वा भक्कादिभिरुपष्टम्भनं तीर्थकरस्वाऽऽदि सत्फसद्भागविशेष यावदिति वर्तते । भवति स्यात् , जघन्योऽल्पी. लनिमित्तविशिष्टपुर यमहातरुनिरुपहतबीजकल्पम् । तथा गु. यान , श्रुताधिगमः श्रुतक्षानं, सूत्र तोऽर्थतश्च, एवच्छ्तविक- णवृद्धिः स्वगतज्ञानाऽऽदिगुणवर्द्धनमनुपमानन्दरसदान दक्षे. लो हि निरतिशयमानस्वाक्कालाऽऽदि न जानातीति ॥ ५ ॥
यष्टिपुष्टिप्रायम् । तथा चेति समुच्चये। निष्पत्तिः सहुण.
स्वेन शिष्यसीसद्धिःफलसन्तानसाधनसमर्थधाम्यनिष्पत्तितु. वोसहचत्तदेहो, उवसम्गसहो जद्देव जिणकप्पी।
ल्यः । ततः सन्तानः शिष्यप्रशिप्याऽऽदिशःसंसारगर्तगता. एसण अभिग्गहीया, भत्तं च अलेवढं तस्स ॥ ६॥
निवर्गस्य निर्गमनसोपानपरम्परारूपः । न चैते गुणा गच्छव्युत्सृष्टः परिकर्माभावेन, त्यतो ममत्वत्यांगन, देहः कायो
निर्गम इति ॥ २२॥ येन स तथा। यतः
दत्तेगाइगहोवि हु, तह सज्मायावभाव ओ ण सुहो। "अम्मा देहाउ अई. नाणत्तं जस्स एवमुबलद्धं । सो किचि आहिरिकं, न कुणइ देहस्स भङ्गे वि ॥१॥"
अंताइणो विपीडा, ण धम्मकायस्स सुसिलिटुं॥२३॥ 'आहिरिकं ति' प्रतीकारम् । उपसर्गसहो दिव्याऽऽद्युपद्रव (दत्तेगाइ त्ति ) प्राकृते पूर्वापरनिपातोऽतन्त्रमिति कृत्वा एसोढा। यथैव यदेव । जिनकल्पी जिनकल्पिकः, तद्व. काऽऽदिदत्तिग्रहोऽपि पकनादिभिक्षाविशेषग्रहणमपि उक्त. दुपसर्गसह इत्यर्थः । (पश्चा०१८ विव० । ) भक्तं चानं न्यायेनाभिग्रहं रूपम् । न शुभ इति योगः | अपिः समुचये । पुनः, अलेपकृतमलेपकारकं बल्लवणकाऽऽदि, तस्य प्रतिमा- हुर्वाक्यालङ्कारे। कुत इत्याह-तथा स्वाध्यायाऽऽद्यभावतस्त. प्रतिपत्तुकामस्य परिकर्म कुर्वतः , चशब्दादुपधिश्व अस्य थाप्रकारस्य निरन्तरस्य स्वाध्यायध्यानादेरसद्भावात् । स्वकीय पणाद्वयलब्ध एव, तदभावे यथाकृतोऽप्युचित- स्वाध्यायाऽऽदयश्च निराबाधा गच्छावास एव अनेकदष्यादि प्राप्तिं यावत् स्यात्, जाते तूचिते तं व्युत्सृजति । उक्तं च- ग्रहणेन सावष्टम्भकायतया सम्यग्भवन्तीति हृदयम् नि शुभा "उवगरणं सुद्धेसण-माण जुयं जमुचियं सकप्पस्स। न श्रेयान् , तथाऽन्ते भवमन्स्यं जघन्यं वल्लवणकाऽदि, तदत्तुं तं गिराहा तयभावे, अहागडं जाव उचियं तु ॥१॥
भोक्तं शीलमस्येत्यन्त्यादी तस्यान्स्यादिनोऽपि सतःप्रतिमास्थ. जोए उचिए य तयं, वोसिरह अहागडं विहागण ।। स्य , पीडा बाधा धर्मकायस्य धर्मसाधनशरीरस्य, भवतीइय आणाविरयस्सिह, विमेयं तं पि तण सम॥ २॥"
ति शेषः। धर्मकायपीडाभवनं भवनं न च नैव , सुश्लिए कल्पोचितं चोपधिमुत्पादयति स्वकीयनैषणाद्वयेन । एत
सङ्गतं, वर्जनीयत्वात् । यदाह-" भावियजिण वयणाणं, चिषणाचतुएयेऽन्तिममेषणाचतुष्टयं पुनरिदं कार्पासिकाऽऽद्यु
ममत्तरहियाण णस्थि उ विसेसो । अप्पाणम्मि परम्मि य, हिष्टमेव पत्रं ग्रहीयामि, प्रेक्षितमेव, परिभुक्तप्रायमेवोत्तरी
तो बजे पीउ मुभो वि॥१॥" इति ॥ २३ ॥ याऽऽदि, तदप्युज्झितधर्मकमेव । इति गाथात्रयार्थः । पञ्चा०
ततश्च१८ विव०।
एवं पडिमाकप्पो, चिंतितो उनिउणदिट्टीए। इहैव प्रतिमाकल्पे परमतमुपदर्शयन् गाथाचतुष्टयमाह
अंतरभावविहूणो, कह होइ विसिद्वगुणदेऊ? ॥ २४ ॥ आह ण पडिमांकप्पे, सम्म गुरुलाघवाइचिंत त्ति ।
एवमुक्तस्यायेन , प्रतिमाकल्पोऽनन्तरोक्तः, चिन्त्यमानो गच्छाउ विणिक्खमणा-इण खलु उवगारगं जेणा२१| विचार्यमाणः, तुशब्दोऽवधारणे भिन्नक्रमश्च, निपुण दृष्टया पाह-बूते परः । किं तदित्याह-(न ) नैव । प्रतिमाकल्पे तु सूक्ष्मवुद्धथैव , बान्तरभावविहीनः परमार्थवियुक्त एव , प्रागुतरूपे सम्यग्यथावत् , गुरुलाघवाऽऽदिचिन्ता " गच्छ- कथन कथचिदित्यर्थः । भवति स्यात् , विशिष्टगुणहेतु: वासो गुरुः, स्वपरोपकारहेतुत्वात् , निर्गमस्तु लघुः, स्वोप- पारमार्थिकोपकारनिमित्तम् । प्रयोगश्चात्र-यदान्तरभाववि. कारमात्रहेतुत्वात्" इत्यादि विचारः । श्रादिशब्दात्तपः
युक्तं तद्विशिष्टगुण देतुर्न भवति, यथा पश्चाग्नितपःप्रभृति , प्रभृत्युभयत्राऽपि तुल्यमित्येतद्गृहः, अस्तीति गम्यते । इतिः
अान्तरभाववियुक्तश्वायम्। इति गाथाचतुष्कार्थः ॥ २४ ॥ प्रतिज्ञार्थसमाप्तौ। अत्रोपपत्तिमाह-गच्छात्साधुसमूहात्,
अत्रोत्तरमाहविनिष्क्रमणाऽऽदिनिर्गमप्रभृति , अादिशब्दाद्धर्मानुपदेश- भाइ विसेसविसओ, एसोण उ ओहो मणेयन्यो । नाऽऽदिग्रहः, न खलु नैव , उपकारकं गुणावहम् , येन दसपुवधराईणं, जम्हा एयस्स पडिसेहो ।। २५ ।। यस्माद्धतारिति ॥ २१ ॥
भण्यते अभिधीयते, समाधिः विशेषविषयः पुरुषविशेषगो. __ कंध नोपकारकमित्याह
चरः, एष प्रतिमाकल्पः, न तु न पुनः, , प्रोषतः सामान्यतः तत्थ गुरुपारतंतं, विणओ सज्झाय सारणा चेव ।।
(मुणयब्यो त्ति) शातव्यः । कुत एतदेवमित्याह-दशपूर्वधवेयावच्चं गुणवु-डि तह य णिप्पत्ति संताणो ॥ २२ ॥ राऽदीनां दशैकादशाऽऽदिपूर्वधराणाम , यस्माद्यतः, पतस्य तत्र गच्छे. गुरुपारतम्य माचार्याऽऽयत्तत्ता निखिलानर्थनि. प्रतिमाकल्पस्य , प्रतिषेधोऽस्ति । तनिषेधश्व-" गच्छे चिबन्धनस्वरताप्रतिपन्थिनी , विनयस्त दुचितविषये विनी- य निम्माश्रो, जा पुव्वा दस भवे असंपुरमा" इति पचनात् । तस्वं मानगिरि-कुलकुलिशकरूपम् । तथा स्वाध्यायो वाचना. दशपूर्वधराऽऽदयो हिगच्छ एव वसन्तः उपकारकारकाः,
दिपश्चप्रकारो मतिनयननिर्मलताअनोपमानः , स्मारणा | अतः प्रतिमाकल्पे गुरुलाघवाऽऽविचिन्ता नास्तीत्ययुक्तम् । विस्मृतार्थाऽनुस्मारणं,विस्मृतशत्रशत्रुप्रारब्धपुरुषामोघश- इति गाथाऽर्थः ॥ २५॥
३६५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652