Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1574
________________ भासा पती श्री, तद्विपर्ययेापनीत वचनम् - यथेयं रूपहीने ति उपनीतानीनम् कचिद् गुणः प्रशस्यः कचि जिम्यो यथा रूपवतीयं श्री किं वसति अपनीलोपननम्-पती श्री कि तु सति अतीतवचनम् - कृतवान् वर्तमानयनम् करोति नागत वचनम् -- - करिष्यति . प्रत्यक्षवचनम् -- एष देव सः परोक्षवचनम् - स देवदतः । इत्येतानि षोडA wearin waisi स भिक्षुरेकार्थविवक्षायामेकवचनमेव या पावत्यां परोक्षवात् इति तथा वादिके रहे सति सयेदेपा पुरुषो पास था. एवमेवैतनत्वम् अनुविचिन्त्य निश्चित्य निष्ठाभाषी सन् समिश्या समतया संयत एव भाषां भाषेत तथा इत्येतानि पूर्वोक्तानि भाषागतानि ष माना आयतनानि दोषस्थानाम्युपातिकम्पाति लक्ष्य भाषां भाषेत अथ समजांनीयारयत्वारि भाषाजातानि चतस्रो भाषाः । तद्यथा-सत्यमेकं प्रथमं भाषाअवितथम् तथा गोगवाश्वोऽय . 1 , 3 Jain Education International (१८४१ ) अभिधान राजेन्द्रः । - तु मृषा द्वितीया थारो मौरिति २ दुतीया भाषा सस्यामृषेति यत्र किग्युिषेति यथा-अभ्यान्तं देवमुष्ट्रे पाती त्यभिदधाति ३ | चतुर्थी तु भाषा योग्य माना न सत्या, नापि मृषा, नापि सस्यामृषा श्रामन्त्रणाऽऽज्ञापनाऽऽदिका साङत्यति स्वीकापरिहारार्थमाही 9 " ति सोऽपीतिरेव तीर्थहरितीतानाग वर्तमानैर्भाषितं माध्यते भाषिष्यते च ।। अपि चैतानि सर्वाण्यप्येतानि भाषाद्रव्याण्यचित्तानि च वर्णगन्धरस.. स्पर्शयन्ति योपयविकानि विविधपरिणामर्माणि भव वीर्यकृद्भिरिति । अत्र च यदि स्वाविष्करणेन शब्दस्य मावेदितं न मूर्तस्याका शादेवः संभवन्ति तथा चयोपचयत्यनेन तु शब्दस्यानित्यत्वमाविष्कृतं विचित्र परिणामत्वाच्या णामिति । - (२०) सशस्य कृतकत्वाविष्करणाया 5सेभिया भिक्खुपा से पूरा नागिजा पूि भासा प्रभासा भासिज्जपाणी भासा भासा भासासमयवितिकता च भासिया मासा प्रभासा | 9 " भाध्यमा , स भिक्षुरेवंभूतं शब्दं जानीयात् तद्यथा-- भाषाद्रव्यवर्गशानां वाग्योगनिस्सरणात् ' पूर्व ' प्राग् भाषा सेवायोगेन नियमानेव भाषा भाषाद्रव्याणि भा बा भवति तदनेन तात्योष्ठाऽऽदिव्यापारेण प्रागसतः शब्द रूप निष्पादनात्स्फुटमेव कृतकस्वमावेदितं मृत्पिण्डे द चाय घटस्थति सा पोचरितमसिराहान मापसेोत्तरकालमप्यभावैव यथा कपालावस्था घो घटइति, तदनेन प्रागभावप्रध्वंसाभावौ शब्दस्याऽऽवेदिता. विति ॥ , अ इदानों चतसृणां भाषायाममापणीयामाह - सेभिक्खू वा भिक्खुपा से जं पुरा जाणि‍वा - ना भासा य भासा सच्चा १, जा य भासा मोसा २, जा य भासा सच्चामोसा ३, जाय भासा असवापोसा ४, तहप्पगारं भासा सकिरियं कफ निट्ट फराकरि छेदणकर मेयणकरिं परिताषयकरि उपकर भूतापघाइयं अभिख यो भांजा ॥ समिषु पुनरेवं जानीयात्तथा " सूर्याखत्या षाम् असत्यामुषाम् । तत्र मृषा सत्यामृषा च साधूनां नाथयाच्या सत्यापि या कर्मादिगुणांच्या तां च दर्शयति-सहाषचेन वर्तत इति साबधा, तां सत्या मपि न भाषेत तथा सह क्रिपया - दयावर्त्तत इति सहिया तामिति तथा कर्क चर्षिता ए तथा कको विकारिणी तथा निष्का धानां पदमघाटनपराम् मध्यकाि अबकरीम् एवं छेदनमेदनकरी पादपद्माकरोमित्येव मादिकां भूतोपधातिनी प्रतापकारिणमनिकायम नसा पर्यालोच्य सत्यामपि न भाषेतेति ! भाषणीयां स्वाहसेभिक्खु वा भिक्खुणी वा से जं पुरा जाखिज्जा जा भासा सच्चा सुडुमा जा य भासा असच्चायोसा, तहप्यारंभा असा जाब अभूतोपायं अभिकं भासं भासेज || (सूत्रम् - १३३ ) 9 भिक्षु पुनरेवं जानीयात् तद्यथा-या व भाषा सस्यामेति कुशाषया बुदधा पर्यालोच्यमाना वृषापि सत्या भवति यथा सत्यपि मृगदर्शने लुब्धकाऽऽदेरपला. प इति । उक्तञ्च - " अस्लियं न भासियन्वं श्रत्थि हु स पिजं न वक्तव्वं । सच्चं पि होइ अस्लियं, जं परपीडाकरं वयणं ॥ १ ॥ " या चालत्यामृषा श्रामन्त्रणी आशापनादिकात तथाप्रकारां भाषामसावद्यामक्रियां यावद् भूतोपघा. तिमी मनसा पूर्वम् अभिकाच पर्यालोच्य साधुषां भाषेतेति ॥ १३३ ॥ 1 किश्वसेभिक्खु वा भिक्खु वा पुपं श्रातेमा आमंति ते वा अपडिमा गो एवं वदेज्जा- हॉलति वा गोलेति वा वसुलेति वा कृपक्खेति वा घटदासेति वा साथेविवातेति वा चारिति वा माईति वा मुसावादीति वाइयाई तुमं ते जगगा वा, एतप्पगारं भासं सावज्जं सकिरियं जाव भूषायं अभिख यो भासेज्जा ॥ For Private & Personal Use Only समदुः पुमांसमामन्त्रयामन्त्रि वा अयन्तं नैवं माहोल इति वा गोल इति वा पती देशान्त रेपी तथा पति नृपः पक्षः कुरिता वयः घटदास इति वा श्वेति वा स्तेन इति वा चारिक इ. ति वा मायीति वा मृषावादीति वा इत्येतानि अनन्तरोकानित्वमसि तव जनको वा मातापितरावेतानीति, एवंप्रकारां भाषां यावन भाषेतेति । www.jainelibrary.org

Loading...

Page Navigation
1 ... 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652