Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1572
________________ (१५४१) भासा अभिधानराजेन्द्रः। भासा तं 'क्षेम' राजविवरशून्यं मातं' सुभिक्ष, 'शिव' | बदस्य तस्याम दुशया:भाषायाः परिबर्जकः सदा, एवंभू. मिति बोपसर्गरहितं कदा नु भवेयु एतानि , पातादी- तासन् परजीवनिकायेषु संशतः, तथा 'भामण्ये' भमण. नि.मा वा भवेयुरिति धर्माऽऽधभिभूतोनो पवेत् । अधिक- भाव परणपरिणामगर्भ बेरिते सदा यता ' सर्वकालमुरणाऽऽदिदोषप्रसवात्, वातादिषु सत्सु सवपीडाऽऽपतेः पुतः सन् वदेव बुरोहितानुलोम' हितं-परिणामसुन्दतवनतस्तथाभवने यार्सम्यानभावादिति सूत्राऽर्थः ॥१॥ रम् मनुलोम-मनोहारीति सूत्रार्थः।। ५६ ॥ उपसहरबाह'तोष सि' सूत्रं , तथैव मेघ वा नभो वा मानवं 'परिक्स सि' सूत्रं, 'परीक्षपभाषी 'मालोचितबला - बाऽऽश्रित्य मी 'देवदेवत्ति'गिरंबदेव, मेघमुमतं या उ- था 'सुसमाहितेन्द्रियः' सुप्रणिहितेन्द्रिय इत्यर्थः, 'अपमतो देव इति नो वदेत् , एवं 'नभ' भाकाशं मानवं' गतचतुष्कषायः'क्रोधाऽऽदिनिरोधकतेति भावः, 'अनिभिराजानं वा देवमिति नो वदेत् , मिथ्यावादलाघवाऽदिप्रस. तो'ग्यभाषनिभारहितः, प्रतिबन्धषिमुक्त इति पयम्। अात् । कथं तर्हि बदेविस्याह-उन्नतं हष्ट्रा संमूर्छित उन्नतो स इत्थंभूतो 'निर्धूय' प्रस्फोट्य 'धूनमतं ' पापमहं 'पु. षा पयोद इति , परेवा पृष्ठो बलाहक इति पूनार्थः ॥ ५२ ॥ राकृतं 'जम्मान्तरकृतं,किमिति'-माराधयति ' प्रगुमम माश्रित्याऽऽह-'अंतलिखति' सूत्रम्, बहनभोऽन्तरि. णीकरोति लोकम् ' एनं' मनुष्यलोकं बाक्संयतस्पेन .. समिति ध्याहयानुचरितमिति वा , सुरसेवितमिस्या, था 'पर' मिति परलोकमाराधयति निर्माणलोकं , यथा.. एवं किस मेघोऽप्येतदुभयशब्दवाच्य एव । तथा ऋद्धि- संभषमनन्तरं पारम्पर्येण घेति गर्भः। प्रवीमीति पूर्ववत् । मन्तं 'संपदुपेतं नरं रष्ट्रा, किमित्याह- रिद्धिमंत ' मिति नयाः पूर्ववदेष ।। ५७ ॥ ०७०२ उ०। ऋद्धिमानयमित्येवमालपेतू , क्यवहारतो मृषावादाऽऽदिपरि. वाकप्रणिधिमाहहारार्थमिति सूत्रार्थः॥५३॥ किंच-'तहेव सि' सूत्रं, तथैपसायद्यानुमोदिनी गीः 'वाग् यथा सुष्ठ तो ग्राम .. अपुच्छिमोन भासिज्जा, भासमाणस्स अंतरा। ति, तथा 'अवधारिणी' इदमित्यमेवेति , संशयकारिणी पिढिमंसं न खाइज्जा, मायामोसं विवज्जए ॥ ४७ ॥ वा , या च परोपघातिनी यथा-मांसमदोषाय 'से' इति ता- अप्पत्तिभं जेण सिपा, पासु कुपिज्ज वा परो। मेवंभूतां कोधाल्लोभायावासाद्वा , मानप्रेमाऽऽदीनामुपल सब्यसो तं न भासिजा, भासं अहिअगामिणि ॥४८॥ क्षणमेतत् , 'मानवः'पुमान् साधुने इसमपि गिरं वदेत् ।। दिड मिमं असंदिदं, पढिएवं विभं जिनं। प्रभूतकर्मबन्धहेतुत्वादिति सूत्रार्थः॥५४॥ . (१८) वाक्यशुद्धिफलमाह अयंपिरमणुबिग्गं, भासं निसिर अत्तवं ॥ ४६॥ सवक्कसुद्धिं समुपेहिया मुखी, आयारबत्तिधरं, दिहिवायमहिजगं । गिरं च दुटुं परिवाए सया। वायविक्खलि नचा, न तं उवहसे मुणी ॥ ५० ॥ मिधे अदुवे (ई) अणुवीइ भासए, 'अपुग्छिनो सि' सूत्रम् , अपृटो निष्कारणं - भा. सयाण मज्मे लहई पसंसणं ॥ ५५ ॥ षेत, भाषमाणस्य चान्तरेण न भाषेत, दमित्थं कि. तथैवमिति , तथा 'पृष्ठिमांसं ' परोक्षदोषकीर्तनरूपं म भासाइ दोसे अगुणे अजाणिश्रा, खादेत् 'न भाषेत , ' मायामृषां' मायाप्रधाना मृषा. तीसे अदु? परिजए सया । वाचं विवर्जयेदिति सूत्रार्थः ॥ ४७ ॥ किं - अप्पछसु संजए सामणिए सया जए, तिभं' ति सूत्रम् , अप्रीतियन स्यादिति प्राकृतशेल्या वाज बुद्धे हिममाणुलोमिश्रं ॥ ५६ ।। येनेति-यया भाषया भाषितया अप्रीतिरित्यप्रीतिमा भये. त् तथा प्राशु' शीघ्र कुप्येवा परो' रोषकार्य दर्शयेत् , परिक्खभासी सुसमाहिइंदिए, 'सर्वशः' सर्वावस्थासु 'ताम् 'इत्थंभूतान भाषेत भाषा. चउकसायावगए अणिस्सिए । म् 'अहितगामिनीम् ' उभयलोकषिरुवामिति सूत्रार्थः ।।४।। से निधुणे धुनमलं पुरेकडं, भाषणोपायमाह-'विट्ठति,' सूत्र, 'रष्ट' रष्टार्थविषयां मिता' पाराइए लोगमिण तहा परं ।। ५७ ॥ ति बेमि। स्वरूपप्रयोजनाभ्याम् ' असंदिग्धाम्' निःशङ्किता 'प्रतिपूर्णा' स्वरादिभिः 'व्यक्ताम्' मलला 'जितां' परिचिताम् ' मजा 'सबक ति 'सूत्रं, सद्वाक्यशुचिं, स्ववाक्यशुदि था... ल्पनशीलां'नोधर्मग्नबिलमाम् 'अनुद्धिनां' मोद्वेगकारी. सवाक्यशुद्धिं वा , सती शोभनां, स्वामात्मीयां , स| णीमेवंभूतां भाषां निसृजेन् 'या' आत्मवान् ' सचेइति वक्ता , वाक्यशुद्धिं " संप्रेक्ष्य ' सम्यग् रष्ट्वा 'मुनिः' | तन इति सूत्रार्थः ॥ ४६॥ प्रस्तुतोपदेशाधिकार एवेदमाह. साधुः गिरं तु ' दुध 'यथोक्तलक्षणां परिवर्जयेत् सदा. 'मायार सि' सूत्रम् , प्राचारप्राप्तिधरमित्याचारथरा किं तु ' मितं । स्वरतः परिमाणतश्च, 'अदुष्टं' देश- स्त्रीलिादीनि जानाति प्राप्तिधरस्ताम्येव सविशेषाणी. कालोपपनाऽऽदि 'अनुविचिन्त्य 'पर्यालोच्य भाषमाणस. त्येवंभूतम् । तथा राष्टिवादमधीयानं प्रकृतिप्रत्ययलोपाss. न् 'सतां' साधूनां मध्ये 'लभते प्रशंसन' प्राप्नोति प्रशंसा मवर्णषिकारकालकारकाऽऽविधीदे'बाविस्वलितंजावा' मिति सूत्रार्थः ॥ ५५ ॥ यतचैवमत:-' भासार ति' सूत्रं,। विषिधम्-अनेक प्रकारैलिंगभेदाऽऽविभिः स्खलितं विधाय 'भाषाया' उक्तलक्षणाया दोषांश्च गुणांश्च शास्वा ' यथा- नतम् ' प्राचाराऽऽविधरमुपहसेग्मुनिः, महो नु पस्था. ३८८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652