Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१५६६) भिक्खु अभिधानराजेन्द्रः।
भिक्खु किच
क्षणत्वाद्भुक्रभोगतायाः स्मृति च, · उपैति' गच्छति स पंतं सयणाऽऽसणं भइत्ता,
भिक्षुरिति सूत्रार्थः ॥ सीउएह विविहं च दंसमसगं ।
इत्थं परीषहसहनेन भिक्षुत्वसमर्थनात् सिंहविहा
रित्वमुक्त्वा तदेव पिण्डविशुद्धिद्वारेणाऽऽहमन्वग्गमणे अपहिढे, जो कसिणं अहिनासए स भिक्खू ॥ ४ ॥
छिन्नं सरं भोमं अंतलिक्खं , 'प्रान्तम्'अषमं शयनंच संस्तारकाऽऽदिपासनं च पीठका.
- सुविणं लक्खणं दंड वत्थुविजं । ऽऽदि शयनाऽऽसनम्, उपलक्षणत्वादोजनाऽऽच्छादनाऽऽदि
अंगविगार सरस्सविजयं ,. च'भुक्त्या ' सेषित्वा शीतं चोष्णं च शीतोष्णम्-उक्तरूपं,
जो विजाहिं न जीवई स भिक्खू ॥७॥ चस्य गम्यमानत्वात्तच्च सेषित्वा' विविधं च' मानाप्रकार छेदनं छिन्नं वसनदशनदादीनां , तद्विषयशुभाशुभनिस वंशाश्व मशकाश्च दंशमशकं,प्राग् व्याख्यातमेव,प्राप्येति शेषः, पिका विद्याऽपि लिनमित्युक्ता एवं सर्वत्र । “देवेसु उत्समो मत्कुणाऽऽधुपलक्षणं चैतत् , अव्यप्रमना असंप्रष्टो यः कृ. लाभो" इत्यादि , तथा 'सरं ति' स्वरस्वरूपाभिधानं, स्त्रमध्यास्त स भिक्षुरिति प्राग्वत् । इह च प्रान्तं शयनाऽऽसनं "खजं रबर मयूरो, कुक्कुडो रिसभं सरं । हंसो रवति गंभुक्त्वेति प्रतिसात्त्विकतादर्शनार्थ, प्रान्तशयमाऽऽदितायां धारं, मज्झिमं तु गवेलए॥१॥" इत्यादि । तथा-"खजेण हि सुदुःसहाम्शीताऽऽदयः, अनेन शीतोष्णदंशमशकपरीषह. लहा वित्ति, कय च न विणस्सई । गावो पुत्ता य मित्ता य, सहनमुक्तमिति सूत्रार्थः ॥
नारीणं होह पल्लाहो ॥१॥ रिसहेण उईसरियं, सेणावर्ष अपरं च
धणाणि य ।" इत्यादि । तथा भूमिः-पृथ्वी भूमी भवं नो सक्किीमच्छई न पूनं,
भौम-भूकम्पाऽऽदिलक्षणं, यथा-"शब्देन महता भूमिर्यदा नो वि य वंदणगं कुमो पसंसं
रसीत कम्पते । सेनापतिरमात्यश्च , राजा राष्ट्रं च पीच्यते से संजए सुपए तवस्सी,
॥१॥" इत्यादि । तथा अन्तरिक्षम्-आकाशं तत्र भवम्
आन्तरिक्ष-गन्धर्वनगराऽऽदिलक्षणं , यथासहिए प्रायगवेसए स भिक्खू ॥ ५॥
"कपिलं शस्य घाताय माञ्जिष्टे हरणं गवाम् । 'नो' निषेधे 'सत्कृतं' सस्कारमम्युत्थानानुगमाऽऽदिरूपम् अव्यक्लवणे कुरुते, बलक्षोभ न संशयः॥१॥ 'इच्छति ' अभिलषति, प्राकृतत्वाच्च सूत्रे दीर्घनिर्देशः, गन्धर्वनगरं स्निग्धं, सप्राकारं सतोरणम् । न 'पूजां' वस्नपात्राऽऽदिभिः सपर्या, 'नो अपि च ' इति नैव | सौम्यां दिशं समाश्रित्य,राज्ञस्तद्विजयङ्करम् ॥२॥" इत्यादिच 'वन्दन'द्वादशाऽऽवर्ताऽऽदिरूपं, कुतः 'प्रशंसां निजगु- तथा- स्वमं ' स्वप्नगतं शुभाशुभकथनं , यथागोत्कीर्तनरूपां?, नैवेच्छतीत्यभिप्रायः, - सः ' एवंविधः "गायने रोदनं या-प्रतने वधबन्धनम् । हसने शोचनं श्रूया. सम्यग् यतते सदनुष्ठानं प्रतीति संयतोऽत एव च सुत्र- स्पठने कलहं तथा ॥१॥"इन्यादि । तथा ' लक्षणं 'स्त्री. ता, सुवतत्वाच्च तपस्वी' प्रशस्यतपाः, तथा च स. पुरुषयोर्यथा-"चक्खुसिणेहे सुहितो, दंतसिणेहे य भोयणं हितः सम्यग्नानक्रियाभ्यां, यद्वा-सह हितेन-मायतिप- मिटुं । तयणेहेण य सोक्खं , णहणे हे होर परमधणं ॥१॥" ध्यन अर्थादनुष्ठानेन वर्त्तत इति सदितः, तत एव चाऽऽस्मा. इत्यादि । गजाऽऽदीनां च यथायथं बालुकाप्यादिविहितम् । नम्-कर्मविगमाच्छुद्धस्वरूपं गवेषयति-कथमयमित्थ- तथा 'दंड त्ति'' दण्डः' यष्टिस्तत्स्वरूपकथनम् . "एकपच्वं म्भूतो भवेदित्यन्वेषयते यः स आत्मगवेषका, यद्वा-प्रा. पसंसति' दुपवा कलहकारिया " इति , इत्यादि । तथा यः-सम्यग्दर्शनाऽऽदिलाभः सूत्रत्वादायतोवा-मोक्षस्तं ग. 'वास्तुविद्या प्रासादाऽऽदिलक्षणाभिधायिशास्त्राऽऽत्मिका. वेषयतीत्यायगवेषकः, आयतगवेषको वा यः स भिक्षुरिति, "कुटिला भूमिजाश्चैव, वैनीका द्वन्द्वजास्तथा। सूत्रार्थः॥
लतिनो नागराश्चव,प्रासादाः क्षितिमण्डनाः ॥१॥ अनेन सरकारपुरस्कारपरीषहसहनमुक्त, सम्प्रति स्त्रीप
सक्काः पदविभागेन, कर्ममार्गेण सुन्दराः। रीषहसहनमाह
फलावाप्तिकरा लोके,भङ्गभेदयुता विभोः॥२॥ जेण पुणो जहाइ जीवियं,
अण्डकैस्तु विविक्तास्ते, निर्गमैश्चारुरूपकैः। __ मोह वा कसिणं नियरछई।
मित्रपत्रर्विचित्रैश्च विविधाऽऽकाररूपकैः ॥३३॥"इत्यादि।
तथा । अङ्गविकारः ' शिरःस्फुरणाऽदिस्तच्छुभानरनारिं पयहे सया तबस्सी,
शुभसूचकं शास्त्रमप्यङ्गविकारो यथा-'दक्षिणाक्षिस्पन्दने नय कोऊहलं उवेइ स भिक्खू ॥६॥
प्रियं भविष्यति' इत्यादि । तथा रबर: पोदकीशिवाऽऽदिरू. येन हेतुना, पुनः शब्दोऽऽस्य सर्वथा संयमघातित्वविशेष तरूपस्तस्य विषयः-तत्सम्बन्धी शुभाशुभनिरूपणाभ्यासः, धोतका, 'जहाति' त्यजति • जीवितं ' संयमजीवितं यथा-"गतिस्तारा स्वरो वामा, पोदक्या: शुभदः स्मृतः। • मोबा' मोहनीयं वा कषायनोकषायाऽदिरूपं कृत्व' विपरीतः प्रवेशे तु, स एवाभीष्टदायकः ॥१॥" तथा-"दु. समस्तं कृष्णं वा शुद्धाऽऽशयविनाशकतया' नियच्छति' ब. स्विरत्रयं स्याजज्ञातव्यं शाकुनेन नैपुण्यात् । चिलिचिलिश. ध्नाति तदेवंविधं नरश्च नारी च नरनारि 'प्रजह्यात्' ब्दः सफलः, सुसुमध्यश्चलचलो विफलः १॥"इस्यादि । प्रकर्षण त्यजेत् यः सदा 'सर्वकालं तपस्वी, न च 'कु- ततो य पताभिर्विद्याभिन जीवति नेता एवं जीविका शुभाचूहलम् ' अभुक्तभोगतायां स्यादिविषयं कौतुकम् , उपल-। शुभाः प्रकल्प्य प्राणान् धारयति स भिरिति सूत्रार्थः ॥
३
STI.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652