Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१५६८) भिक्खु अभिधानराजेन्द्रः।
भिक्खु अनेन कुखमदाऽऽविपरिग्रहः, अत पवाऽऽद--मदान् सर्वान् पने अभिभूय सम्वदंसी, कुलादिविषयानपि ' परिवर्य' परित्यज्य ' धर्मध्यानर.
जे कम्हि विन मुछिए स भिक्खू ॥२॥ तो' यो यथाऽगमं तत्र सक्नः स भिक्षुरिति सूत्रार्थः ॥१६॥ किंच-प्रवेदयति' कथयति 'आर्यपदं 'शुद्धधर्मपदं प
रागः-अभिष्वङ्गः, उपरतो-निवृत्तो यस्मिस्तद्रागोपरतं रोपकाराय 'महामुनिः' शीलवान् शाता एवंभूत एव व
यथा भवत्येवं ' चरेद् ' विहरेत् , क्लान्तस्य परनिपातः स्तुतो नान्यः , किमित्येतदेवमित्यत आह-धर्मे स्थितः
प्राग्वत् , अनेन मैथुननिवृत्तिरुक्ताः, रागाविनाभावित्वाम्मै. स्थापयति परमपि श्रोतारं, तत्राऽऽदेयभावप्रवृत्तेः, तथा नि
थुनस्य, यद्वाऽऽवृत्तिन्यायेन 'रातोवरयं ति' राज्युपरतं कम्य वर्जयति कुशीललिङ्गम् प्रारम्भाऽऽदि कुशीलचेष्टितं,
'चरेत् 'भक्षयेदित्यनेनैव रात्रिभोजननिवृत्तिरप्युक्ता, 'लाढे तथा 'न चापि हास्यकुहको' न हास्यकारिकुहकयुक्तो यः
त्ति' सदनुष्ठानतया प्रधानो विरत:-असंयमानिवृत्तः, स मिथुरिति सूत्रार्थः ॥ २० ॥ भिक्षुभावफलमाह-' तं अनेन च संयमस्याऽऽक्षेपात्प्राणातिपातनिवृत्तिः सावधवचन. देहवासं' इत्येवं प्रत्यक्षोपलभ्यमानं चारकरूपं शरीराss. निवृत्तिरूपत्वाद् वासंयमस्य मृषावादनिवृत्तिश्चाभिहितावे. पासम् अशुचिं शुक्रशोणितोद्भवत्वाऽऽदिना अशाश्वतं प्रति.
दितव्या, वेद्यतेऽनेन तस्वमिति वेदः-सिद्धान्तस्सस्य वेदनं क्षणपरिणस्था सदा त्यजति ममत्वानुबम्धत्यागेन, क इत्याह. वित्तया आस्मा रक्षितो-दुर्गतिपतनास्त्रातोऽनेनेति वेद'नित्यहिते' मोक्षसाधने सम्यग्दर्शनाऽऽदी स्थिताऽऽत्मा' | विदारमरक्षितः, यद्वा-वेदं वेतीति वेदवित् , तथा रक्षिता अत्यन्तसुस्थितः, स चैवभूतश्छित्त्वा 'जातिमरणस्य ' माया:-सम्यग्दर्शनाऽऽदिलाभा येनेति रक्षिताऽऽयः, रक्षि. संसारस्य 'बन्धन' कारणम् ' उपैति 'सामीप्येन गच्छति तशब्दस्य परनिपातः प्राग्वत्, 'प्राज्ञः ' हेयोपादेयबुद्धि'भिक्षुः' यतिः 'अपुनरागमा 'पुनर्जन्माऽऽदिरहितामित्यर्थः, मान् 'अभिभूय' पराजित्य परीषदोपसर्गानिति गम्यते, 'सर्वे' गतिमिति-सिद्धितिं ब्रवीमीति पूर्ववदिति सूत्रार्थः ॥ २१ ॥
समस्तं गम्यमानत्वात्प्राणिगणं पश्यति-प्रात्मवत्प्रेक्षत इत्ये. उक्तोऽनुगमो नयाः पूर्ववत् इति । दश०१००।
वंशीलः, अथवा-अभिभूय रागद्वेषी सर्व वस्तु समतया मोणं चरिस्सामि समिच्च धम्म,
पश्यतीत्येवंशीलः सर्वदर्शी, यदि वा-सर्व दशति-भक्षय. ___ सहिए उज्जुकडे नियाणछिन्ने ।
तीत्येवंशीलः सर्वदशी । उक्तं हि-" पडिरगहं संलिहित्ता संथवं जहिज अकामकामे,
ण, लेवमायाएँ संजए । दुग्गंधं वा सुगंधं वा, सव्वं भुजे प्रभायएसी परिचए स भिक्खू ॥१॥
ण छहए ॥१॥"अत एव याकस्मिश्चित्सचित्ताऽऽदिवस्तुनि मुनेः कर्म मौनं, तच सम्यक चारित्रं, 'चरिस्सामो ति' |
न मूञ्छितः-प्रतिबद्धः, पतेन परिग्रहे निवृत्तेरभिधानमप्र. सूत्रत्वात् चरिष्यामि मासेविष्ये इत्यभिप्रायेणत्युपस्कार,
तिबद्धश्च कथमदत्तमावदीत?, इत्यदत्ताऽऽदाननिवृत्तेश्व,तथा • समेत्य ' प्राप्य 'धर्म' भुतचारित्रभेनं दीक्षामित्युक्तं भव.
चय पर्व मूलगुणान्वितः स भिक्षुरित्युक्तं भवतीति सूत्रार्थः।
अन्यच. ति, सहितः' सम्यग्दर्शनाऽऽदिभिरण्यसाधुभिर्वेति गम्यते, स्वस्मै हितः स्वहितो वा सदनुष्ठानकरणतः, कचवम् ?
अकोसबह विदित्तु धीरे, जुः-संयमस्तत्प्रधानं ऋजुवा-मायात्यागतः कृतम्-अ. मुणी चरे लाढे निश्चमायगुत्ते । नुष्ठानं यस्येति जुकृता, ईहक इस्याह-निदानं-विष. याभिष्वात्मकं, यदि बा-'निदान बन्धने' ततश्च करणे
अव्वग्गमणे असंपहिढे, ल्यद, निदानं प्राणातिपाताऽऽदिकर्मबन्धकारणं छिन्नम्-अ. जो कसिणं अहियासए स भिक्खू ।। ३॥ पनीतं येन स तथा , क्लान्तस्य परनिपातः प्राग्वत्प्राकृत. आक्रोशनमाकोश:--असम्याउलापो वधो--घातस्ताउनं स्वात् , छिन्ननिदानो वा अप्रमत्तसंयत इत्यर्थः, ' संस्तवं'
वा, अनयोः समाहारद्वन्द्वे आक्रोशवधं,तद्विदित्वा स्वकृतक. पूर्वसंस्तुतैर्मात्रादिभिः पश्चात्संस्तुतैश्च श्वश्वादिभिः परि- मैफलमेतदिति मत्वा' धीर' अक्षोभ्यः सम्यक् सोदेति. चयं 'जह्यात् 'त्यजेत् , 'शकिच लिक' (शकि लिच- यावत् ' मुनिः' यतिः 'चरेत् ' पर्यटे, अनियतिवहारतः पा-३-३-१७३ ) इत्यनेन शक्याथै लिक, ततः संस्तवं येति गम्यते, ततश्चानेनाऽऽक्रोशवधचर्यापरीषहसहनमुक्त, हातुं शक्नो य इति, एवं लिखर्थभावना सर्वत्र कार्या, तथा
'लाढे त्ति' प्राग्वत् नित्यम् ' इति सदा 'आत्मा' शरीरम्, कामान्-इच्छाकाममदनकामभेदान् कामयते-प्रार्थयते यः
प्रात्मशब्दस्य शरीरवचनस्यापि दर्शनात् , उक्नं हि-"धर्मस कामकामो न तथा अकामकामः, यद्वाऽकामो-मोक्ष
धृत्यग्निधीतर्क स्वक्तवस्वार्थदेहिषु । शीलानिलमनोयत्न. स्तत्र सकलाभिलाषनिवृत्तेस्तं कामयते यः स तथा, अत
कवीर्यवात्मनः स्मृतिः॥१॥” इति । तेन गुप्त आत्म. एव अज्ञातः-तपस्विताऽऽदिभिर्गुणैरनवगतः, एषयते प्रा. साऽऽदिकं गवेषयतीत्येवंशीलोऽशातैषी 'परिवजेत् ' अनि
गुप्तो-न यतस्ततः करणवरणाऽऽदिविक्षेपकृत् , यशा-गुप्तो
रक्षितोऽसेयमस्थानेभ्य मात्मा येन स तथा, अव्यग्रम्-अनायतविहारितया विहरेत् ‘स भिक्खुत्ति' यत्तदोनित्याभिस. म्बन्धाद्य एवंविधः स भिक्षुः , अनेन सिंहतयैव विहरणं
कुलमसमजसचिन्तोपरमतो मन:-चित्तमस्येत्यव्यग्रमना भिकुत्वनिबन्धनमुक्तमिति सूत्रार्थः।
न संप्रहः असम्प्रहष्टः-आकाशाऽऽदिषु न प्रहर्षवान् , यथा तच्च सिंहतया बिहरणं यथा स्या तथा विशेषत आह
कश्चिदाह-"कश्चित् पुमान् क्षिपति मां परिक्षवाक्यैः श्री. राम्रोवरयं परिज लादे,
मरक्षमाऽऽभरणमेस्य मुदं प्रजामि।" इत्यादि । प्रकृतोपसंहार.
माह-यः कृत्स्नम् ' उत्कृष्टाऽऽदिभेदतः समस्तमाकोशषधम् विरए वेद वियाऽऽय रक्खिए।
'मण्यास्ते' सहत समतयेति गम्यते , स भितरिति सूत्रार्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652