Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१५६६) भिक्खु
अभिधानराजेन्द्रः। बचनचित्तसमाधानतः सर्वथा श्रीवशत्यागाव. अनेनवोपा. विविहं खाइमसाइमं लभित्ता । थेनान्योपायासंभवात् , 'धान्तं' परित्यक्त्रं सद्विषयजम्बा.
छंदिन साहम्मिमाण भुंजे , सं न प्रत्यापिबति'न मनागप्याभोगतोऽनाभोगतश्व त. सेवते यः स 'भिक्षुः'-भावभिक्षुरिति सूत्रार्थः॥ १॥ त
भुच्चा सज्झायरए जे स भिक्खू ।।४।। था-'पृथिवीं' सचेतनाऽऽदिरूपां न खनति खयं, न खान- न य दुग्गहिनं कहं कहिज्जा, पति परैः , एकग्रहणे तज्जातीयग्रहणमिति स्वनन्त- ___ न य कुप्पे निहुइंदिए पसंते । मप्यन्यं न समनुजानाति , एवं सर्वत्र वेदितव्यम् । 'शी
संजमे धुवं जोगेण जुत्ते , तोदक' सचित्तं पानीयं न पिबति स्वयं, न पाययति परानिति, अग्निः षड्जीवघातका, किंवदित्याह-शस्त्रं'
उवसंते अविहेडए जे स भिक्खू ॥१०॥ खद्गाऽदि यथा 'सुनिशितम् ' उज्ज्वालितं तद्वत् , तं न
किंच-चतुरः क्रोधाऽऽदीन वमति तत्प्रतिपक्षाभ्यासेन 'स. ज्वालयति स्वयं , न ज्वालयति परैः, य इत्थंभूतः स भिक्षुः ।
दा' सर्वकालं कषायान् , ध्रुवयोगी च उचितनित्ययो. पाह-पजीवनिकायाऽऽदिषु सर्वाध्ययनेष्वयमोंऽभि
गवांश्च भवति, बुद्धवचन इति तृतीयार्थ सप्तमी, तीर्थकर. हितः किमर्थ पुनरुक्त इति ? , उच्यते, तदुक्तार्थानुष्ठानपर
वचनेन करणभूतेन, धुवयोगी भवति यथागममेवेति भाषः, एव भिक्षुरिति शापनार्थ, ततश्च न दोष इति सूत्रार्थः॥२॥
'अधनः' चतुष्पदाऽऽदिरहितः 'निर्जातरूपरजतो' निर्गत.
सुवर्णरुप्य इति भावः , ' गृहियोग ' मूर्च्छया गृहस्थसं. तथा अनिलेन' अनिलहेतुना चेलकर्णाऽऽदिना न वीजय
बन्धं परिवर्जयति' सर्वैः प्रकारैः परित्यजति यः स भित्यात्माऽऽदि स्वयं, न वीजयति परैः । 'हरितानि' शस्याss.
बुरिति सूत्रार्थः ॥६॥ तथा- सम्यग्दृष्टि ' भावसम्यदीनि न छिनत्ति स्वयं, न छेदयति परैः बीजानि' हरितफ
ग्दर्शनी सदा 'अमूढः 'अविप्लुतः सन्नेवं मन्यते-अस्त्येव लरूपाणि ब्रीह्यादीनि, 'सदा' सर्वकालं विवर्जयन संघटना.
शानं हेयोपादेयविषयमतीन्द्रियेष्वपि तपश्च बाह्याऽऽभ्यन्तरअदिक्रियया, सचित्तं नाऽऽहारयति यः कदाचिदप्यपुष्टा- कर्ममलापनयनजलकल्पं संयमश्व नवकर्मानुपादानरूपः, उलम्बनः स भिक्षुरिति सूत्रार्थः ॥३॥ौद्देशिकाऽऽदिपरि- इत्थं च दृढभावस्तपसा धुनोति पुराणपापं भावसारया हारेण नसस्थावरपरिहारमाह-'वधनं' हननं 'प्रसस्थाव.
प्रवृत्त्या ' मनोवाकायसंवृतः ' तिसृभिगुप्तिभिर्गुप्तो यः स राणां' द्वीन्द्रियाऽऽदिपृथिव्यादीनां भवति कृतोद्देशिके, किं. |
भिक्षुरिति सूत्रार्थः ॥ ७ ॥' तथैवे ति ' पूर्वर्षिविधानेन विशिष्टानाम् ?-'पृथिवीतृण काष्ठनिधितानां' तथासमा- 'अशनं पानं च ' प्रागुतस्वरूपं तथा विविधम् ' अनेकरम्भात् , यस्मादेवं तस्मादौहशिकं कृताऽऽधन्यञ्च सावयं प्रकारं ' खाद्यं स्वायं च ' प्रागुक्तस्वरूपमेव । लब्ध्वा' न भुक्ने, न केवमेतत् , किंतु ? नापि पचति स्वयं, न
प्राप्य, किमित्याह-भविष्यति 'अर्थः' प्रयोजनमनेन श्वः पाच यति अन्यैर्न पचन्तमनुजानाति यः स भिक्षुरिति सूत्रा
परश्वो वेति 'तत् 'अशनाऽदिन निधत्ते 'न स्थापयति थः॥४॥ किंच-'रोचयित्वा' विधिग्रहणभावनाभ्यां प्रियं
स्वयं, तथा 'न निधापयति'न स्थापयत्यन्यैः , स्थापयन्तकृत्वा किं तदित्याह-शातपुत्रवचनं ' भगवन्महा
मन्यं नानुजानाति, यः सर्वथा संनिधिपरित्यागवान् स भिधीरवर्धमानवचनम् ' आत्मसमान् ' भारमतुल्यान् मन्यते
बुरिति सूत्रार्थः ॥८॥ किं च-तवाशनं पानं च विविध 'षडपि कायान् ' पृथिव्यादीन् , 'पञ्चवे ति' चशब्दो:
खायं स्वाधं च लभ्वेति पूर्ववत् , लब्ध्वा किमित्याहप्यर्थः पश्चापि, 'स्पृशति ' सेवते महावतानि 'पश्चाऽऽश्र
'छन्दिस्वा' निमन्व्य समानधार्मिकान् ' साधून् भूक्ते, बसंवृतश्व' द्रव्यतोऽपि पञ्चेन्द्रियसंवृतश्च यः स भिक्षु.
स्वाऽऽत्मतुल्यतया तद्वात्सल्यसिद्धेः, तथा भुक्त्वा स्वाध्यारिति सूत्रार्थः॥५॥
यरतश्च यः, चशब्दाच्छषानुष्ठानपरश्च यः स भिक्षुरिति चत्तारि वमे सया कसाए ,
सूत्रार्थः ॥६॥ भिक्षुलक्षणाधिकार एवाहनच 'वैप्रहिधुवजोगी हविज बुद्धवयणे ।
की' कलहप्रतिबद्धां कथां कथयति, सद्वादकथाऽऽदिष्वपिन अहणे निजायरूवरयए,
च कुप्यति परस्य, अपि तु 'निभृतेन्द्रियः' अनुद्धतेन्द्रियः गिहिजोगं परिवजए जे स भिक्खू ।। ६॥
'प्रशान्तो' रागाऽऽदिरहित पवाऽऽस्ते, तथा 'संयमे' पूर्वोक्त
'ध्रवं' सर्वकालं योगेन' कायवाङ्मनःकर्मलक्षणेन युक्त सम्मदिट्टी सया अमूढे,
योगयुक्तः, प्रतिभेदमौचित्येन प्रवृत्तेः , तथा • उपशान्तः' अस्थि हुनाणे तवे संजमे ।
अनाकुलः कायचापलादिरहितः 'अविहेठकः 'न क्वचिवसा धुणइ पुराणपावर्ग,
दुचिते ऽनादरवान्, क्रोधादीनां विश्लेषक इत्यन्ये, य रथमणवयकायसुसंवुढे जे स भिक्ख ॥७॥
भूतः स भिक्षुरिति सूत्रार्थः ॥ १०॥ तहव असणं पाणगं वा,
जो सहइ हु गामकंटए, अक्कोसपहारतजणाओ । विविहं खाइमसाइमं लभित्ता ।
भयभेरवसहसप.हासे,समसुहृदखसहे अजेस भिक्खू११ होही अट्ठो सुए परे वा,.
एतदेव स्पटयतितंन निहे न निहावए जे स भिक्खू ।। ८ ।। पडिम पडिवजिया मसाणे, तहेव असणं पाणगं वा,
नो भीयर भयभेरवाइंदिस्स ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652