Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१५७१) भिक्खु अभिधानराजेन्द्र:।
भिक्खुपडिमा किमनेनामनोजेनेति न निम्मेत् पिपज्यते सनात्यते, कोs. स्येति मल्पनघुभक्षी, सूत्रे तिब्ब्यस्ययः प्राग्बत् । धः१ गृहिभ्य उपलभ्य सम्मील्यत इति पिएस्तमायामका. 'स्यकषा'अपहाय गृहं द्रव्यभावभवभिन्नम, एको--रा
येव नीरसं,विगताऽऽस्वाद'तुः'भप्यर्थः, ततो नीरसम- गद्वेषविरहितः तथाविधयोग्यतावाप्तावसहायो वा परति पि. मत एव'प्रान्तकुलानि'तुच्छाशयगृहाणि दरिद्रकुला विहरत्येकचरो यः स भिक्षुः अनेनकाकिविहार उपलनिषा यः परिब रस भिक्षुरिति सूत्राऽर्थः॥
क्षित इति सूत्रार्थः।।' इति' परिसमाप्ती, अधीमीति पूर्ववहे. अन्यच्च
व, नया अपि पूर्ववदेव ।। उत्त० पाई०१५ १० । सहा विविहा मवेति लोए,
भिक्खुंड-भिक्षोएड-पुं०। परतीर्थिके श्रवणभेदे. सुगतशादिवा माणुसया तहा तिरिच्छा।
सनस्थे भ्रमणे च। ये भिक्षामेव भुजते न तु स्वपरिप्रभीमा भयभरवा उराला,
हीतगोदुग्धाऽऽदिकं ते भिक्षोएडाः, सुगतशासनस्था इत्यजो सुच्चा विहिआई स भिक्खू ॥१४॥ न्ये । ग०२ अधिः । अनु। 'शब्दाः' ध्यनयः - विविधा' विमर्शप्रद्वेषाऽऽदिना विधीयः | मिक्खुग-भिनुक-पुं०। भिक्ष-उक् । भिक्षोपजीविनि , मानतया मानाप्रकाराः भवन्ति 'जायन्ते 'लोके'जगति
वाच । सूत्रः । मा० म० । परतीथिके भ्रमणभेदे च । 'दिव्याः 'देवसम्बन्धिनः 'मानुष्यकाः' मनुष्यसम्बन्धिन- प्रा०क०१०। विपा०। भिक्षुका रनपटा इति । नि. स्तथा 'सैरखाः' तिर्यकसम्बन्धिनः ' भीमाः' रौद्राः भयेन
चू.१०। भिक्षुकाः शौद्धोदनीया इति । व्य० १ उ० । भैरवा:-अत्यन्तसाध्वसोत्पादका भयभैरवा: 'उदाराः'म.
भिक्षुकः सौगत इति । पृ० १०३ प्रक०। दान्तो यः श्रुत्वा' पाकर्य प्रक्रमादुक्तविशेषणविशिष्टानेव शब्दान् 'नव्यथते'न बिभेति धर्मध्यानता न चलति पास
भिक्खुचरिया-भिक्षुचा-स्त्री० । भिक्षणां साधूनां चर्या भिक्षुरिति सूत्रार्थः॥
सामाचारी भिक्षुचा । साधुसामाचार्याम् , सूत्र०१६० अनेनोपसर्गसहिष्णुत्वं सिंहविहारितायां निमित्तमुक्तं
३०२ उ०। सम्प्रति समस्तधर्माचारमूलं सम्यक्त्वस्थैर्यमाह- भिक्खुणी-भिक्षुकी-स्त्री०। साव्याम् , दश०४० । माबायं विविहं समिच्च लोए ,
चा०। पा०। सहिए खेयाणुगए अकोवियप्पा ।
| भिक्खुधम्म-भिक्षुधर्म-पुं०। क्षान्त्यादिके साधुधौ , उत्त. पन्ने अभिभूय सचदंसी,
२५.।" भिक्खुधम्म विचितए ।" उस. २.।
| (भिक्षुधर्माः 'भिक्खु-पडिमा' शम्नेऽग्रे रष्टव्याः) उवसंते अविहेडए स भिक्खू ॥१५॥
भिक्खुपडिमज्झयण-भिवप्रतिमाध्ययन-न०। द्वादश भित्र 'वाद' च स्वस्वदर्शनाभिप्रायवचनधिज्ञानात्मकं 'विवि.
णांप्रतिमाः अभिग्रहाः मासिकी-द्विमासिकीप्रभृतयो यत्राऽ. धम् ' भनेकप्रकार, धर्मविषयेऽपि ह्यनेकधा विवदन्ते । यथो. कम्-"सेतुकरणऽपि धर्मों, भवत्यसेतुकरणे ऽपि किल धर्मः।
भिधीयन्ते तसथा। प्राचारदशानां सप्तमाऽध्ययने,स्था०१०ठा। गृहवासेऽपिच धमो, बनेऽपि वसतां भवति धर्मः॥१॥" | भिक्खुपडिमा-भिक्षुपतिमा-खी० । भिसूणां प्रतिमा अभिः
भवति धमे--स्तथा जटाभिः सवासला धर्मः ॥" ग्रहविशेषा भिक्षुप्रतिमाः। साधुप्रतिक्षाविशेषे,प्राव०४०। इत्यादिरूपं 'सामेत्य' ज्ञात्वा लोके सहितः स्वहितोषा प्राग्वत्
स्था । शा० । अन्त। ध० प्रा०चू०। भ० । स० । औ० । खेदयत्यनेन कर्मेति खदः-संयमस्तेनानुगतो-युक्तः खेदानु
सुयं मे भाउसंतेणं भगवया महावीरण एवमक्खायं-इस गतः-'चः' पूरणे, कोविदः-लब्धशास्त्रपरमार्थ प्रात्माऽस्येति कोविदाऽऽत्मा, पले अभिभूय सम्वदंसी उवसंतेत्ति' प्राग्वत्.
खलु थेरेहिं भगवंतेहिं बारस भिक्खुपडिमाओ परम'भविहेठक' न कस्यचिद्विवाधको यः स भिक्षुरिति सूत्रार्यः॥ चाओ । कतरातो खलु ताभो । इमातो ताओ। तं जहातथा
मासिया भिक्खुपडिमा १,दोमासिया भिक्खपडिपा २, भसिप्पजीवी अगिहे अमिते,
तेमासिया भिक्खुपडिमा ३, चउमासियां भिक्खुपडिमा ४, जिइंदिनो सन्चो विप्पमुक्के ।
पंचमासिया भिक्खुपडिमा ५, छम्मासिया भिक्खुपडिमा६, अणुक्कसाई लहु अप्पभक्खी,
सत्तमासिया भिक्खुपडिमा७,पढमा सत्तरातिदिया भिक्खुचिच्चा गिहं एमचर स भिक्ख ॥ १६ ॥ तिमि ॥
पडिमा८, दोच्चा सत्तरातिदिया भिक्खुपडिमा हतचा सत्तशिल्पेन-चित्रपत्रच्छेदाऽऽदिविज्ञानन जीवितुं शालमस्येति शिल्पजीवी न तथाऽशिल्पजीवी, 'अगृहः' गृहविरहितः
नातिदिया भिक्खुपडिमा १०, महोरातिदिया भिक्खुपतिमा तथा अविद्यमानानि मित्राणि-अभिष्वाहतवा वयस्या य. ११, एगरातिदिया भिक्खुपडिमा १२ । स्यासावमित्रः, जिलानि-वशीकृतानि ' इन्द्रियाणि '
(बारस भिख्खुपडिमाओ त्ति) द्वादशसङ्ख्या उद्मोत्पा. श्रोत्राऽऽदीनि येन स तथा, 'सर्वतः 'बाह्यादभ्यस्तराव
दनैषणाऽऽदिशुद्धभिक्षाशिनो भिक्षवः साधवः, तेषां प्रतिमाः ग्रन्थादिति गम्यते, विविधैः प्रकारैः प्रकर्षण मुक्रो विप्रः ।
प्रतिक्षा भिनुप्रतिमा तामाः। तद्यथा-मासिकी भिचुप्रमुक्ता, तथा अणव:- स्वल्पाः सज्वलननामान इतियावत्,
तिमा १, एवं द्विरवि३चतु:४पञ्चषट्सप्तमासिकीः भिचु. कषायाः-क्रोधादयो यस्येति सर्वधनाऽदित्वाद् इति प्रत्यः | येऽणुकषायी, प्राकृतत्वात्सूत्र ककारस्य द्वित्वं, यद्वा-उत्क.
प्रतिमाः। प्रथमा सप्तराविन्दिवा सप्ताऽहोरात्रमाना १, एवं पायी-प्रबलकषायी न तथाऽनुस्कषायी अल्पानि-स्तोकानि
द्वितिया २, तृतीया ३, पतासां चाष्टमाऽऽदिसण्यात्वे प्र. लघूनि-निःसाराणि निष्पावादीनि भक्षयितुं शीलम. सिद्धेऽपि प्रथमात्वं तिसृणां सप्तदिवससहयात्वेनोलत्वं तेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652