Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
भिक्खु
विविधगुणतवार अनियं,
न सरीरं चाभिकखए जे स भिक्खु ॥ १२ ॥ असई बोसट्टचतदेहे,
अकुट्टे व हए लूसिए वा । विसमे मुहविज्जा,
अनि अकोउहल्ले जे स भिक्खु ।। १३ ।। अभिभू कारण परीसहाई, समुद्धरे जाइपहाड अप्पयं ।
वित्तु जाई मरणं महभयं,
तवे रए सामणिए जे स भिक्खु ॥ १४ ॥ हत्थसंजए पायसंजर,
वायसंजर संजईदिए ।
अप्पर सुसमाहिप्पा,
( १५६७) अभिधान राजेन्द्रः ।
सुत्तस्थं च विभाग जे स भिक्खू ।। १५ ।।
' प्रतिमां ' मासाऽऽदिरूपां ' प्रतिपद्य ' विधिनाऽङ्गीकृत्य ' श्मशाने पितृवने न विभेति न भयं याति 'भैरवभयानि दृष्ट्रा ' रौद्रभयहेतुनुपलभ्य बैतालाऽऽदिरूपशब्दाऽऽदीनि ' विविधगुणतपोरतश्च नित्यं ' मूलगुणाss. धनशनाऽऽदिसक्लश्च सर्वकालं न शरीरमभिकाङ्क्षते निःस्पृहता वार्त्तमानिकं भावि च य इस्थम्भूतः स भिक्षुरिति सूत्रार्थः ॥१२॥ न लकूद सकृत्सर्वदेत्यर्थः किमित्याह 'व्युत्सृ नृत्यदेहः 'व्युत्सृशे भावप्रतिबन्धाभावेन त्यक्तो विभूषाकर पेन देहः- 'शरीरं येन स तथाविधः, अकृष्टो वा यकाराऽऽदिना इतो वा दण्डादिना लूषितो वा खङ्गाऽऽदिना भक्षितो वा भ्व शृङ्गाजाऽऽदिना' पृथिवीसमः सर्वसहो मुनिर्भवति, न च रागाऽऽदिना पीड्यते, तथा 'अनिदानो' भाचिफला ऽऽशंसारहितः, अकुतूहलश्च नटाऽऽदिषु य एवम्भूतः स भिक्षुरिति सूत्राऽर्थः ||१३|| भिक्षुस्वरूपाभिधानाधिकार एवाऽ६ 'अभिभूय' परा जित्य ' कायेन ' शरीरेणापि न भिक्षु सिद्धान्तनीत्या मनोवा ग्यामेष, कायेनानभिभवे तस्वतस्तदनभिभवात् 'परीषहान्' जुदादीन्, 'समुद्धरति ' उत्तारयति ' जातिपथात् ' संसार मार्गादात्मानं कथमित्याह -' विदित्वा ' विज्ञाय जातिमरणं संसारमूलं ' मद्दामयं ' महाभयकारणं, ' तपसि रतः ' तपसि सक्तः, किम्भूत इत्याह- 'भ्रामण्ये ' भ्रमणानां सम्बन्धिनि, शुद्ध इति भावः, य एवम्भूतः स भिक्षुरिति सूत्राऽर्थः ॥ १४॥ तथा हस्तसंयतः पादसंयत इति कारणं विना कूर्मवलीन श्रास्ते, कारणे च सम्यग्गच्छति, तथा वाक्संयतः प्रकु· खवाग्निरोधकुशल वागुदीरणेन संयतेन्द्रियो ' निवृत्त. विषयप्रसरः, 'अध्यात्मरतः ' प्रशस्तध्यानाऽऽलकः, सुल. माहिताऽऽत्मा ध्यानाऽऽपादक गुणेषु, तथा सूत्रार्थ व यथावस्थितं विधिप्रणशुद्धं विजानाति यः सम्यग्यथाविषयं स भिक्षुरिति सूत्रार्थः ॥ १५ ॥
तथा-
उबहिम्मि अच्छिए अगिद्धे, माउं पुलनिप्पुलाए ।
Jain Education International
For Private
safariनिहिश्रो बिरए "
•
सव्वगाव गए अ जे स भिक्खू ॥ १६ ॥ लाल भिक्खू न रसेसु गिभे छं चरे जीवित्र नाभिकं । इड्डि च सकारण भां च,
भिक्खु
ठिप्पा आणि जे स भिक्खू ।। १७ ।। न परं वइासि अयं कुसीले, जेणं च कुष्पिज्ज न तं वइआ ।
जाणि पत्ते पुण्गपावं,
अत्ताणं न समुकसे जे स भिक्खु ।। १८ ।।
न जाइमते न य रूवमते
,
न लाभमत न सुए मत्ते । मयाणि सव्वाणि विवजइत्ता,
धम्माणरए जे स भिक्खू ॥ १६ ॥ पर अज्जपयं महामुखी, धम्मेठि ठावयई परं पि । निक्खम्म वज्जिज कुर्सी ललिंगं ।
न विहासंकुए जे स भिक्खु ॥ २० ॥ तं देवा असुरं असासयं । सया चए निश्चद्दिट्टिश्रप्पा |
छिंदि जाईमरणस्स बंधणं :
,
"
उवे भिक्खू अगम गई ।। २१ ।। ति बेमि ॥ 'उपधौ' वाऽऽदिलक्षणे 'अमूच्छित ' तद्विषय मोहत्या - गेन' अगृद्धः प्रतिबन्धाभावेन, अम्हातोऽयं चरति भाषपरिशुद्धं, स्तोकं स्तोकमित्यर्थः, 'पुलाक निष्पुलाक' इति संय मासारताssपादक शेषरहितः, क्रयविक्रयसन्निधिभ्यो विरतः ' द्रवभावभेदभिन्नक्रय विक्रय पर्युषितस्थापनेभ्यो निवृत्तः 'सर्वसङ्गापगतश्चयः, अपगतद्रव्यभावसङ्गश्व यः स भिक्षुरिति सूत्रार्थः ॥ १६ ॥ किंच - अलोलो नाम नाप्राप्तप्रार्थनप रो' भिक्षुः ' साधुः न रसेषु गृद्धः, प्राप्तेष्वप्य प्रतिबद्ध इति भावः, उद्धं चरति भावोऽयमेवेति पूर्ववत्, नवरं तत्रोपधिमाश्रित्येोक्तमिह स्वाहारमित्यपौनरुक्त्यं तथा जीवितं नाभिकाङ्क्षते, असंयमजीषितं तथा 'सि' श्रमषैषध्या दिरूपां सत्कारं वस्त्राऽऽदिभिः पूजनं च स्तवाऽऽदिना त्यजति, नैतदर्थमेव यतते, स्थिताऽऽत्मा ज्ञानाऽऽदिषु, 'अनिभ ' इत्यमायो यः स भिक्षुरिति सूत्रार्थः ॥ १७ ॥ तथा न ' परं ' स्वपक्षविनेयव्यतिरिक्तं वदति श्रयं कुशीलः, तदप्रीत्यादिदी
प्रसङ्गात्, स्वपक्षविनेयं तु शिक्षाग्रहणबुद्धया वदस्यपि, सर्वथा येनान्यः कश्चित् कुप्यति न तद् ब्रवीति दोषावे. पि, किमित्यत आह-ज्ञात्वा प्रत्येकं पुण्यपापं, नाम्यसंबन्ध्य म्यस्य भवति अग्निदाहवेदनावत्, एवं सत्स्वपि गुणेषु ना. Ssस्मानं समुत्कर्षति न स्वगुणैर्वमायाति यः स भिचुरिति सूत्रार्थः ॥ १८ ॥ मदप्रतिषेधार्थमाह-न जातिमन्तो यथाऽहं ब्राह्मण, क्षत्रियो वा न च रूपमतेो यथाऽहं रूपवानादेया, म लाभमन्तो यथाऽहं लाभवान्, न श्रुतमसो यथाऽहं पण्डितः
Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652