Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1588
________________ भिक्खु अभिधानराजेन्द्रः। जंतं विसघाइरसा-यणाइगुणसंजअं होई ।।३५२॥ यत्र कचन पृथिव्याधुपमईकः, गृहं करोति संभवत्येवैषणी. 'चतुष्कारणपरिशुद्ध 'चतुःपरीक्षायुक्तमित्यर्थः, कथमि. यालये मूर्छया वसति भाटकगृहं वा, तथा 'प्रत्यक्ष'च स्याह-कपच्छेदतापताडनया चेति कषेण छेदेन तापेन उपलभ्यमान एव 'जलगतान् 'अकायाऽऽदीन् यः पियति ताडनया च, यदेवंविधं तद्विषघातिरसायनाऽऽदिगुणसंयुक्त तरवतो विनाऽऽलम्बनेन, कथं त्वसौ भिक्षुः, नैव भावभिन. भवति, भावसुवर्ण स्वकार्यसाधकमिति गाथाऽर्थः॥ रिति गाथाऽर्थः॥ उक्त उपनयः,साम्प्रतं निगमनमाहपतदेव स्पष्टयनाह तम्हा जे भज्झयणे,भिक्खुगुणा ते हि होइ सो भिक्खू तं कसिणगुणावे, होइ सुवयं न सेसयं जुची। तेहि असउत्तरगुणे-हि होइ सो भाविभतरो उ॥३५८। नहि नामरूवमेत्ते-ण एवमगुणो इव भिक्खू ॥३५३।। यस्मादेतदेवं यदनन्तरमुक्तं तस्मादू येऽध्ययने प्रस्तुत एवं 'त' अनन्तरोदितं ' कृत्स्नगुणोपेतं' सम्पूर्णगुणसम. •भिजुगुणा' मूलगुणरूपा उक्लास्तैः करणभूतैः सर्भिवस्य न्वितं भवति सुवर्ण यथोक्तं , न 'शेष' कषाऽऽधशुद्धं , युः सौ भिक्षुः, तैव' सोसरगुणैः' पिण्डविशुद्धधायुत्तरगुणस. क्लिरिति वर्णाऽऽदिगुणसाम्येऽपि युक्तिंसुवर्णमित्यर्थः, प्रकृते | मन्वितैर्भवत्यसौ 'भाविततरः'चारित्रधर्मे तु प्रसन्नतरह. योजयति-यथैतत्सुवसे न भवति, एवं न हि नाम ति गाथाऽर्थः ॥ उक्नो नामनिष्पन्नो निक्षेपः। रूपमात्रेण-रजोहरणाऽऽदिसन्धारणाऽऽदिना 'प्रगुणः' - साम्प्रतं सूत्राऽऽलापकनिष्पन्नस्यावसर इत्यादिचर्च: विद्यमानप्रस्तुताध्ययनोकगुणो भवति भिक्षुः भिक्षामटन्नपि पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलिताऽऽदिगुणोपेतं न भवतीति गाथाऽर्थः। सूत्रमुचारणीयं, तश्चेदम्एतदेव स्पष्टयनाह निक्खम्ममाणाइ अबुद्धव यणे, जुत्तीमुवधगं पुण, सुवमवमं तु जइ विकीरिजा। निच्चं चित्तसमाहियो हविजा । नहु होइ त सुवर्ण, सेसेहि गुणेहि संतेहिं ॥ ३५४ ॥ इत्थीण वसं न प्रावि गच्छे, युक्तिसुवर्ण कृत्रिमसुवर्णमिह लोके 'सुवर्णवर्ण तु'जास्य वंतं नो पडिप्रायइ जे स भिक्खू ॥१॥ सुवर्णवर्णमपि यद्यपि क्रियेत पुरुषनैपुण्येन तथाऽपि नैव भ. वति तत् सुवर्ण परमार्थेन शेषैर्गुणैः कषाऽऽदिभिः 'मस पुढविं न खणे न खणावए, द्भिः' अविचमानरिति गाथाऽर्थः। सीमोदगं न पिए न पिआवए । एवमेव किमित्याह अगणिसत्थं जहा सुनिसि, जे अज्झयणे भणिमा,भिक्खुगुणा तेहि होइ सो भिक्खू । तं न जले न जलावए जे स भिक्ख ॥ २॥ वालेण जच्चसुवरण-ग व संते गुणनिहिम्मि ॥ ५५॥ अनिलेण न वीए न वीयावए, येऽध्ययने भणिता भिक्षुगुणा अस्मिन्नेव प्रक्रान्ते जिनवच- हरियाणि न छिदे न छिंदावए । ने चित्तसमाध्यादयः तःकरणभूतैः सद्भिर्भवत्यसौ भिजुर्नाम- बीमाणि सया विवजयंतो, स्थापनाद्रव्यभिब्यपोहेन भावभिक्षुः, परिशुद्धभिक्षावृतत्वा. सञ्चित्तं नाहारए जे स भिक्खू ॥ ३ ॥ त् । किमिवेत्याह-वर्णेन' पीतलक्षणेन 'जात्यसुवर्णमिव' परमार्थसुवर्णमिव । सति गुणनिधौ ' विद्यमानेभ्यस्मिन् वहणं तसथावराण होइ, कषाऽदौ गुणसंघाते, एतदुक्तं भवति-यथाऽन्यगुणयुक्त शो. पुढवीतणकट्ठनिस्सिाणं । भनवर्ण सुवर्ण भवति तथा चित्तसमाध्यादिगुणयुक्तो भिक्ष. तम्हा उद्देसि न भुजे, णशीलो भिक्षुर्भवतीति गाथाऽर्थः॥ नोऽवि पए न पयावए जे स भिक्खू ॥४॥ व्यतिरेकतः स्पष्टयति रोइन नायपुत्तवयणे, जो भिक्खू गुणरहिमओ, भिक्खं गिणहइ न होइ सो भिक्खू। अत्तसमे मनिज छप्पि काए । घमेण जुत्तिसुवा-ग व असई गुणनिहिम्मि ।। ३५६ ॥ पंच य फासे महब्बयाई, यो भिक्षुः 'गुणरहितः 'चित्तसमाध्यादिशून्यः सन् भिक्षा. पंचाऽऽसवसंवरे जे स भिक्खू ॥५॥ मटति न भवत्यसौ भिक्षुर्भिक्षाटनमात्रेणैव, अपरिशुद्धभिक्षा. 'निष्क्रम्य' द्रव्यभावगृहात् प्रवज्यां गृहीत्वेत्यर्थः 'पावृत्तित्वात् । किमिवेत्याह-वर्णेन युक्तिसुर्णमिव, यथा तद्व झया' तीर्थकरगणधरोपदेशेन योग्यतायां सत्यां, मिकर्णमात्रेण सुवर्ण न भवस्यसति 'गुणनिधौ' कषाऽऽदिक इति म्य किमित्याह-'बुद्धवचने' अवगततस्वतीर्थकरगणधर. गाथाऽर्थः॥ वचने 'नित्यं' सर्वकालं' चित्तसमाहितः ' बिमाति प्रसनो भषेत्, प्रवचन एवाभियुक्त इति गर्भः । व्यतिरेउद्दिढकयं भुजा, छकायपमद्दनो घरं कुणइ। कतः समाधानोपायमाह-स्त्रीणां ' सर्षासत्कार्यनिवपञ्चक्खं च जलगए, जो पियह कहनु सोभिक्खु ३५७/ धनभूतानां । वशं ' तवायत्ततारूपं मचापि गच्छेत् । अहिश्य कृतं भुक्क त्यौदेशिकमित्यर्थः, षट्कायप्रमका- तशगो हि मियमतो थाम्न प्रस्थापिबति, मतो दुख यमाहाणात गर्भः । - 'दकायममक-धनभूतानां Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652