________________
भिक्खु
विविधगुणतवार अनियं,
न सरीरं चाभिकखए जे स भिक्खु ॥ १२ ॥ असई बोसट्टचतदेहे,
अकुट्टे व हए लूसिए वा । विसमे मुहविज्जा,
अनि अकोउहल्ले जे स भिक्खु ।। १३ ।। अभिभू कारण परीसहाई, समुद्धरे जाइपहाड अप्पयं ।
वित्तु जाई मरणं महभयं,
तवे रए सामणिए जे स भिक्खु ॥ १४ ॥ हत्थसंजए पायसंजर,
वायसंजर संजईदिए ।
अप्पर सुसमाहिप्पा,
( १५६७) अभिधान राजेन्द्रः ।
सुत्तस्थं च विभाग जे स भिक्खू ।। १५ ।।
' प्रतिमां ' मासाऽऽदिरूपां ' प्रतिपद्य ' विधिनाऽङ्गीकृत्य ' श्मशाने पितृवने न विभेति न भयं याति 'भैरवभयानि दृष्ट्रा ' रौद्रभयहेतुनुपलभ्य बैतालाऽऽदिरूपशब्दाऽऽदीनि ' विविधगुणतपोरतश्च नित्यं ' मूलगुणाss. धनशनाऽऽदिसक्लश्च सर्वकालं न शरीरमभिकाङ्क्षते निःस्पृहता वार्त्तमानिकं भावि च य इस्थम्भूतः स भिक्षुरिति सूत्रार्थः ॥१२॥ न लकूद सकृत्सर्वदेत्यर्थः किमित्याह 'व्युत्सृ नृत्यदेहः 'व्युत्सृशे भावप्रतिबन्धाभावेन त्यक्तो विभूषाकर पेन देहः- 'शरीरं येन स तथाविधः, अकृष्टो वा यकाराऽऽदिना इतो वा दण्डादिना लूषितो वा खङ्गाऽऽदिना भक्षितो वा भ्व शृङ्गाजाऽऽदिना' पृथिवीसमः सर्वसहो मुनिर्भवति, न च रागाऽऽदिना पीड्यते, तथा 'अनिदानो' भाचिफला ऽऽशंसारहितः, अकुतूहलश्च नटाऽऽदिषु य एवम्भूतः स भिक्षुरिति सूत्राऽर्थः ||१३|| भिक्षुस्वरूपाभिधानाधिकार एवाऽ६ 'अभिभूय' परा जित्य ' कायेन ' शरीरेणापि न भिक्षु सिद्धान्तनीत्या मनोवा ग्यामेष, कायेनानभिभवे तस्वतस्तदनभिभवात् 'परीषहान्' जुदादीन्, 'समुद्धरति ' उत्तारयति ' जातिपथात् ' संसार मार्गादात्मानं कथमित्याह -' विदित्वा ' विज्ञाय जातिमरणं संसारमूलं ' मद्दामयं ' महाभयकारणं, ' तपसि रतः ' तपसि सक्तः, किम्भूत इत्याह- 'भ्रामण्ये ' भ्रमणानां सम्बन्धिनि, शुद्ध इति भावः, य एवम्भूतः स भिक्षुरिति सूत्राऽर्थः ॥ १४॥ तथा हस्तसंयतः पादसंयत इति कारणं विना कूर्मवलीन श्रास्ते, कारणे च सम्यग्गच्छति, तथा वाक्संयतः प्रकु· खवाग्निरोधकुशल वागुदीरणेन संयतेन्द्रियो ' निवृत्त. विषयप्रसरः, 'अध्यात्मरतः ' प्रशस्तध्यानाऽऽलकः, सुल. माहिताऽऽत्मा ध्यानाऽऽपादक गुणेषु, तथा सूत्रार्थ व यथावस्थितं विधिप्रणशुद्धं विजानाति यः सम्यग्यथाविषयं स भिक्षुरिति सूत्रार्थः ॥ १५ ॥
तथा-
उबहिम्मि अच्छिए अगिद्धे, माउं पुलनिप्पुलाए ।
Jain Education International
For Private
safariनिहिश्रो बिरए "
•
सव्वगाव गए अ जे स भिक्खू ॥ १६ ॥ लाल भिक्खू न रसेसु गिभे छं चरे जीवित्र नाभिकं । इड्डि च सकारण भां च,
भिक्खु
ठिप्पा आणि जे स भिक्खू ।। १७ ।। न परं वइासि अयं कुसीले, जेणं च कुष्पिज्ज न तं वइआ ।
जाणि पत्ते पुण्गपावं,
अत्ताणं न समुकसे जे स भिक्खु ।। १८ ।।
न जाइमते न य रूवमते
,
न लाभमत न सुए मत्ते । मयाणि सव्वाणि विवजइत्ता,
धम्माणरए जे स भिक्खू ॥ १६ ॥ पर अज्जपयं महामुखी, धम्मेठि ठावयई परं पि । निक्खम्म वज्जिज कुर्सी ललिंगं ।
न विहासंकुए जे स भिक्खु ॥ २० ॥ तं देवा असुरं असासयं । सया चए निश्चद्दिट्टिश्रप्पा |
छिंदि जाईमरणस्स बंधणं :
,
"
उवे भिक्खू अगम गई ।। २१ ।। ति बेमि ॥ 'उपधौ' वाऽऽदिलक्षणे 'अमूच्छित ' तद्विषय मोहत्या - गेन' अगृद्धः प्रतिबन्धाभावेन, अम्हातोऽयं चरति भाषपरिशुद्धं, स्तोकं स्तोकमित्यर्थः, 'पुलाक निष्पुलाक' इति संय मासारताssपादक शेषरहितः, क्रयविक्रयसन्निधिभ्यो विरतः ' द्रवभावभेदभिन्नक्रय विक्रय पर्युषितस्थापनेभ्यो निवृत्तः 'सर्वसङ्गापगतश्चयः, अपगतद्रव्यभावसङ्गश्व यः स भिक्षुरिति सूत्रार्थः ॥ १६ ॥ किंच - अलोलो नाम नाप्राप्तप्रार्थनप रो' भिक्षुः ' साधुः न रसेषु गृद्धः, प्राप्तेष्वप्य प्रतिबद्ध इति भावः, उद्धं चरति भावोऽयमेवेति पूर्ववत्, नवरं तत्रोपधिमाश्रित्येोक्तमिह स्वाहारमित्यपौनरुक्त्यं तथा जीवितं नाभिकाङ्क्षते, असंयमजीषितं तथा 'सि' श्रमषैषध्या दिरूपां सत्कारं वस्त्राऽऽदिभिः पूजनं च स्तवाऽऽदिना त्यजति, नैतदर्थमेव यतते, स्थिताऽऽत्मा ज्ञानाऽऽदिषु, 'अनिभ ' इत्यमायो यः स भिक्षुरिति सूत्रार्थः ॥ १७ ॥ तथा न ' परं ' स्वपक्षविनेयव्यतिरिक्तं वदति श्रयं कुशीलः, तदप्रीत्यादिदी
प्रसङ्गात्, स्वपक्षविनेयं तु शिक्षाग्रहणबुद्धया वदस्यपि, सर्वथा येनान्यः कश्चित् कुप्यति न तद् ब्रवीति दोषावे. पि, किमित्यत आह-ज्ञात्वा प्रत्येकं पुण्यपापं, नाम्यसंबन्ध्य म्यस्य भवति अग्निदाहवेदनावत्, एवं सत्स्वपि गुणेषु ना. Ssस्मानं समुत्कर्षति न स्वगुणैर्वमायाति यः स भिचुरिति सूत्रार्थः ॥ १८ ॥ मदप्रतिषेधार्थमाह-न जातिमन्तो यथाऽहं ब्राह्मण, क्षत्रियो वा न च रूपमतेो यथाऽहं रूपवानादेया, म लाभमन्तो यथाऽहं लाभवान्, न श्रुतमसो यथाऽहं पण्डितः
Personal Use Only
www.jainelibrary.org