________________
(१५६६) भिक्खु
अभिधानराजेन्द्रः। बचनचित्तसमाधानतः सर्वथा श्रीवशत्यागाव. अनेनवोपा. विविहं खाइमसाइमं लभित्ता । थेनान्योपायासंभवात् , 'धान्तं' परित्यक्त्रं सद्विषयजम्बा.
छंदिन साहम्मिमाण भुंजे , सं न प्रत्यापिबति'न मनागप्याभोगतोऽनाभोगतश्व त. सेवते यः स 'भिक्षुः'-भावभिक्षुरिति सूत्रार्थः॥ १॥ त
भुच्चा सज्झायरए जे स भिक्खू ।।४।। था-'पृथिवीं' सचेतनाऽऽदिरूपां न खनति खयं, न खान- न य दुग्गहिनं कहं कहिज्जा, पति परैः , एकग्रहणे तज्जातीयग्रहणमिति स्वनन्त- ___ न य कुप्पे निहुइंदिए पसंते । मप्यन्यं न समनुजानाति , एवं सर्वत्र वेदितव्यम् । 'शी
संजमे धुवं जोगेण जुत्ते , तोदक' सचित्तं पानीयं न पिबति स्वयं, न पाययति परानिति, अग्निः षड्जीवघातका, किंवदित्याह-शस्त्रं'
उवसंते अविहेडए जे स भिक्खू ॥१०॥ खद्गाऽदि यथा 'सुनिशितम् ' उज्ज्वालितं तद्वत् , तं न
किंच-चतुरः क्रोधाऽऽदीन वमति तत्प्रतिपक्षाभ्यासेन 'स. ज्वालयति स्वयं , न ज्वालयति परैः, य इत्थंभूतः स भिक्षुः ।
दा' सर्वकालं कषायान् , ध्रुवयोगी च उचितनित्ययो. पाह-पजीवनिकायाऽऽदिषु सर्वाध्ययनेष्वयमोंऽभि
गवांश्च भवति, बुद्धवचन इति तृतीयार्थ सप्तमी, तीर्थकर. हितः किमर्थ पुनरुक्त इति ? , उच्यते, तदुक्तार्थानुष्ठानपर
वचनेन करणभूतेन, धुवयोगी भवति यथागममेवेति भाषः, एव भिक्षुरिति शापनार्थ, ततश्च न दोष इति सूत्रार्थः॥२॥
'अधनः' चतुष्पदाऽऽदिरहितः 'निर्जातरूपरजतो' निर्गत.
सुवर्णरुप्य इति भावः , ' गृहियोग ' मूर्च्छया गृहस्थसं. तथा अनिलेन' अनिलहेतुना चेलकर्णाऽऽदिना न वीजय
बन्धं परिवर्जयति' सर्वैः प्रकारैः परित्यजति यः स भित्यात्माऽऽदि स्वयं, न वीजयति परैः । 'हरितानि' शस्याss.
बुरिति सूत्रार्थः ॥६॥ तथा- सम्यग्दृष्टि ' भावसम्यदीनि न छिनत्ति स्वयं, न छेदयति परैः बीजानि' हरितफ
ग्दर्शनी सदा 'अमूढः 'अविप्लुतः सन्नेवं मन्यते-अस्त्येव लरूपाणि ब्रीह्यादीनि, 'सदा' सर्वकालं विवर्जयन संघटना.
शानं हेयोपादेयविषयमतीन्द्रियेष्वपि तपश्च बाह्याऽऽभ्यन्तरअदिक्रियया, सचित्तं नाऽऽहारयति यः कदाचिदप्यपुष्टा- कर्ममलापनयनजलकल्पं संयमश्व नवकर्मानुपादानरूपः, उलम्बनः स भिक्षुरिति सूत्रार्थः ॥३॥ौद्देशिकाऽऽदिपरि- इत्थं च दृढभावस्तपसा धुनोति पुराणपापं भावसारया हारेण नसस्थावरपरिहारमाह-'वधनं' हननं 'प्रसस्थाव.
प्रवृत्त्या ' मनोवाकायसंवृतः ' तिसृभिगुप्तिभिर्गुप्तो यः स राणां' द्वीन्द्रियाऽऽदिपृथिव्यादीनां भवति कृतोद्देशिके, किं. |
भिक्षुरिति सूत्रार्थः ॥ ७ ॥' तथैवे ति ' पूर्वर्षिविधानेन विशिष्टानाम् ?-'पृथिवीतृण काष्ठनिधितानां' तथासमा- 'अशनं पानं च ' प्रागुतस्वरूपं तथा विविधम् ' अनेकरम्भात् , यस्मादेवं तस्मादौहशिकं कृताऽऽधन्यञ्च सावयं प्रकारं ' खाद्यं स्वायं च ' प्रागुक्तस्वरूपमेव । लब्ध्वा' न भुक्ने, न केवमेतत् , किंतु ? नापि पचति स्वयं, न
प्राप्य, किमित्याह-भविष्यति 'अर्थः' प्रयोजनमनेन श्वः पाच यति अन्यैर्न पचन्तमनुजानाति यः स भिक्षुरिति सूत्रा
परश्वो वेति 'तत् 'अशनाऽदिन निधत्ते 'न स्थापयति थः॥४॥ किंच-'रोचयित्वा' विधिग्रहणभावनाभ्यां प्रियं
स्वयं, तथा 'न निधापयति'न स्थापयत्यन्यैः , स्थापयन्तकृत्वा किं तदित्याह-शातपुत्रवचनं ' भगवन्महा
मन्यं नानुजानाति, यः सर्वथा संनिधिपरित्यागवान् स भिधीरवर्धमानवचनम् ' आत्मसमान् ' भारमतुल्यान् मन्यते
बुरिति सूत्रार्थः ॥८॥ किं च-तवाशनं पानं च विविध 'षडपि कायान् ' पृथिव्यादीन् , 'पञ्चवे ति' चशब्दो:
खायं स्वाधं च लभ्वेति पूर्ववत् , लब्ध्वा किमित्याहप्यर्थः पश्चापि, 'स्पृशति ' सेवते महावतानि 'पश्चाऽऽश्र
'छन्दिस्वा' निमन्व्य समानधार्मिकान् ' साधून् भूक्ते, बसंवृतश्व' द्रव्यतोऽपि पञ्चेन्द्रियसंवृतश्च यः स भिक्षु.
स्वाऽऽत्मतुल्यतया तद्वात्सल्यसिद्धेः, तथा भुक्त्वा स्वाध्यारिति सूत्रार्थः॥५॥
यरतश्च यः, चशब्दाच्छषानुष्ठानपरश्च यः स भिक्षुरिति चत्तारि वमे सया कसाए ,
सूत्रार्थः ॥६॥ भिक्षुलक्षणाधिकार एवाहनच 'वैप्रहिधुवजोगी हविज बुद्धवयणे ।
की' कलहप्रतिबद्धां कथां कथयति, सद्वादकथाऽऽदिष्वपिन अहणे निजायरूवरयए,
च कुप्यति परस्य, अपि तु 'निभृतेन्द्रियः' अनुद्धतेन्द्रियः गिहिजोगं परिवजए जे स भिक्खू ।। ६॥
'प्रशान्तो' रागाऽऽदिरहित पवाऽऽस्ते, तथा 'संयमे' पूर्वोक्त
'ध्रवं' सर्वकालं योगेन' कायवाङ्मनःकर्मलक्षणेन युक्त सम्मदिट्टी सया अमूढे,
योगयुक्तः, प्रतिभेदमौचित्येन प्रवृत्तेः , तथा • उपशान्तः' अस्थि हुनाणे तवे संजमे ।
अनाकुलः कायचापलादिरहितः 'अविहेठकः 'न क्वचिवसा धुणइ पुराणपावर्ग,
दुचिते ऽनादरवान्, क्रोधादीनां विश्लेषक इत्यन्ये, य रथमणवयकायसुसंवुढे जे स भिक्ख ॥७॥
भूतः स भिक्षुरिति सूत्रार्थः ॥ १०॥ तहव असणं पाणगं वा,
जो सहइ हु गामकंटए, अक्कोसपहारतजणाओ । विविहं खाइमसाइमं लभित्ता ।
भयभेरवसहसप.हासे,समसुहृदखसहे अजेस भिक्खू११ होही अट्ठो सुए परे वा,.
एतदेव स्पटयतितंन निहे न निहावए जे स भिक्खू ।। ८ ।। पडिम पडिवजिया मसाणे, तहेव असणं पाणगं वा,
नो भीयर भयभेरवाइंदिस्स ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org