________________
(१५६८) भिक्खु अभिधानराजेन्द्रः।
भिक्खु अनेन कुखमदाऽऽविपरिग्रहः, अत पवाऽऽद--मदान् सर्वान् पने अभिभूय सम्वदंसी, कुलादिविषयानपि ' परिवर्य' परित्यज्य ' धर्मध्यानर.
जे कम्हि विन मुछिए स भिक्खू ॥२॥ तो' यो यथाऽगमं तत्र सक्नः स भिक्षुरिति सूत्रार्थः ॥१६॥ किंच-प्रवेदयति' कथयति 'आर्यपदं 'शुद्धधर्मपदं प
रागः-अभिष्वङ्गः, उपरतो-निवृत्तो यस्मिस्तद्रागोपरतं रोपकाराय 'महामुनिः' शीलवान् शाता एवंभूत एव व
यथा भवत्येवं ' चरेद् ' विहरेत् , क्लान्तस्य परनिपातः स्तुतो नान्यः , किमित्येतदेवमित्यत आह-धर्मे स्थितः
प्राग्वत् , अनेन मैथुननिवृत्तिरुक्ताः, रागाविनाभावित्वाम्मै. स्थापयति परमपि श्रोतारं, तत्राऽऽदेयभावप्रवृत्तेः, तथा नि
थुनस्य, यद्वाऽऽवृत्तिन्यायेन 'रातोवरयं ति' राज्युपरतं कम्य वर्जयति कुशीललिङ्गम् प्रारम्भाऽऽदि कुशीलचेष्टितं,
'चरेत् 'भक्षयेदित्यनेनैव रात्रिभोजननिवृत्तिरप्युक्ता, 'लाढे तथा 'न चापि हास्यकुहको' न हास्यकारिकुहकयुक्तो यः
त्ति' सदनुष्ठानतया प्रधानो विरत:-असंयमानिवृत्तः, स मिथुरिति सूत्रार्थः ॥ २० ॥ भिक्षुभावफलमाह-' तं अनेन च संयमस्याऽऽक्षेपात्प्राणातिपातनिवृत्तिः सावधवचन. देहवासं' इत्येवं प्रत्यक्षोपलभ्यमानं चारकरूपं शरीराss. निवृत्तिरूपत्वाद् वासंयमस्य मृषावादनिवृत्तिश्चाभिहितावे. पासम् अशुचिं शुक्रशोणितोद्भवत्वाऽऽदिना अशाश्वतं प्रति.
दितव्या, वेद्यतेऽनेन तस्वमिति वेदः-सिद्धान्तस्सस्य वेदनं क्षणपरिणस्था सदा त्यजति ममत्वानुबम्धत्यागेन, क इत्याह. वित्तया आस्मा रक्षितो-दुर्गतिपतनास्त्रातोऽनेनेति वेद'नित्यहिते' मोक्षसाधने सम्यग्दर्शनाऽऽदी स्थिताऽऽत्मा' | विदारमरक्षितः, यद्वा-वेदं वेतीति वेदवित् , तथा रक्षिता अत्यन्तसुस्थितः, स चैवभूतश्छित्त्वा 'जातिमरणस्य ' माया:-सम्यग्दर्शनाऽऽदिलाभा येनेति रक्षिताऽऽयः, रक्षि. संसारस्य 'बन्धन' कारणम् ' उपैति 'सामीप्येन गच्छति तशब्दस्य परनिपातः प्राग्वत्, 'प्राज्ञः ' हेयोपादेयबुद्धि'भिक्षुः' यतिः 'अपुनरागमा 'पुनर्जन्माऽऽदिरहितामित्यर्थः, मान् 'अभिभूय' पराजित्य परीषदोपसर्गानिति गम्यते, 'सर्वे' गतिमिति-सिद्धितिं ब्रवीमीति पूर्ववदिति सूत्रार्थः ॥ २१ ॥
समस्तं गम्यमानत्वात्प्राणिगणं पश्यति-प्रात्मवत्प्रेक्षत इत्ये. उक्तोऽनुगमो नयाः पूर्ववत् इति । दश०१००।
वंशीलः, अथवा-अभिभूय रागद्वेषी सर्व वस्तु समतया मोणं चरिस्सामि समिच्च धम्म,
पश्यतीत्येवंशीलः सर्वदर्शी, यदि वा-सर्व दशति-भक्षय. ___ सहिए उज्जुकडे नियाणछिन्ने ।
तीत्येवंशीलः सर्वदशी । उक्तं हि-" पडिरगहं संलिहित्ता संथवं जहिज अकामकामे,
ण, लेवमायाएँ संजए । दुग्गंधं वा सुगंधं वा, सव्वं भुजे प्रभायएसी परिचए स भिक्खू ॥१॥
ण छहए ॥१॥"अत एव याकस्मिश्चित्सचित्ताऽऽदिवस्तुनि मुनेः कर्म मौनं, तच सम्यक चारित्रं, 'चरिस्सामो ति' |
न मूञ्छितः-प्रतिबद्धः, पतेन परिग्रहे निवृत्तेरभिधानमप्र. सूत्रत्वात् चरिष्यामि मासेविष्ये इत्यभिप्रायेणत्युपस्कार,
तिबद्धश्च कथमदत्तमावदीत?, इत्यदत्ताऽऽदाननिवृत्तेश्व,तथा • समेत्य ' प्राप्य 'धर्म' भुतचारित्रभेनं दीक्षामित्युक्तं भव.
चय पर्व मूलगुणान्वितः स भिक्षुरित्युक्तं भवतीति सूत्रार्थः।
अन्यच. ति, सहितः' सम्यग्दर्शनाऽऽदिभिरण्यसाधुभिर्वेति गम्यते, स्वस्मै हितः स्वहितो वा सदनुष्ठानकरणतः, कचवम् ?
अकोसबह विदित्तु धीरे, जुः-संयमस्तत्प्रधानं ऋजुवा-मायात्यागतः कृतम्-अ. मुणी चरे लाढे निश्चमायगुत्ते । नुष्ठानं यस्येति जुकृता, ईहक इस्याह-निदानं-विष. याभिष्वात्मकं, यदि बा-'निदान बन्धने' ततश्च करणे
अव्वग्गमणे असंपहिढे, ल्यद, निदानं प्राणातिपाताऽऽदिकर्मबन्धकारणं छिन्नम्-अ. जो कसिणं अहियासए स भिक्खू ।। ३॥ पनीतं येन स तथा , क्लान्तस्य परनिपातः प्राग्वत्प्राकृत. आक्रोशनमाकोश:--असम्याउलापो वधो--घातस्ताउनं स्वात् , छिन्ननिदानो वा अप्रमत्तसंयत इत्यर्थः, ' संस्तवं'
वा, अनयोः समाहारद्वन्द्वे आक्रोशवधं,तद्विदित्वा स्वकृतक. पूर्वसंस्तुतैर्मात्रादिभिः पश्चात्संस्तुतैश्च श्वश्वादिभिः परि- मैफलमेतदिति मत्वा' धीर' अक्षोभ्यः सम्यक् सोदेति. चयं 'जह्यात् 'त्यजेत् , 'शकिच लिक' (शकि लिच- यावत् ' मुनिः' यतिः 'चरेत् ' पर्यटे, अनियतिवहारतः पा-३-३-१७३ ) इत्यनेन शक्याथै लिक, ततः संस्तवं येति गम्यते, ततश्चानेनाऽऽक्रोशवधचर्यापरीषहसहनमुक्त, हातुं शक्नो य इति, एवं लिखर्थभावना सर्वत्र कार्या, तथा
'लाढे त्ति' प्राग्वत् नित्यम् ' इति सदा 'आत्मा' शरीरम्, कामान्-इच्छाकाममदनकामभेदान् कामयते-प्रार्थयते यः
प्रात्मशब्दस्य शरीरवचनस्यापि दर्शनात् , उक्नं हि-"धर्मस कामकामो न तथा अकामकामः, यद्वाऽकामो-मोक्ष
धृत्यग्निधीतर्क स्वक्तवस्वार्थदेहिषु । शीलानिलमनोयत्न. स्तत्र सकलाभिलाषनिवृत्तेस्तं कामयते यः स तथा, अत
कवीर्यवात्मनः स्मृतिः॥१॥” इति । तेन गुप्त आत्म. एव अज्ञातः-तपस्विताऽऽदिभिर्गुणैरनवगतः, एषयते प्रा. साऽऽदिकं गवेषयतीत्येवंशीलोऽशातैषी 'परिवजेत् ' अनि
गुप्तो-न यतस्ततः करणवरणाऽऽदिविक्षेपकृत् , यशा-गुप्तो
रक्षितोऽसेयमस्थानेभ्य मात्मा येन स तथा, अव्यग्रम्-अनायतविहारितया विहरेत् ‘स भिक्खुत्ति' यत्तदोनित्याभिस. म्बन्धाद्य एवंविधः स भिक्षुः , अनेन सिंहतयैव विहरणं
कुलमसमजसचिन्तोपरमतो मन:-चित्तमस्येत्यव्यग्रमना भिकुत्वनिबन्धनमुक्तमिति सूत्रार्थः।
न संप्रहः असम्प्रहष्टः-आकाशाऽऽदिषु न प्रहर्षवान् , यथा तच्च सिंहतया बिहरणं यथा स्या तथा विशेषत आह
कश्चिदाह-"कश्चित् पुमान् क्षिपति मां परिक्षवाक्यैः श्री. राम्रोवरयं परिज लादे,
मरक्षमाऽऽभरणमेस्य मुदं प्रजामि।" इत्यादि । प्रकृतोपसंहार.
माह-यः कृत्स्नम् ' उत्कृष्टाऽऽदिभेदतः समस्तमाकोशषधम् विरए वेद वियाऽऽय रक्खिए।
'मण्यास्ते' सहत समतयेति गम्यते , स भितरिति सूत्रार्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org