________________
(१५६६) भिक्खु अभिधानराजेन्द्रः।
भिक्खु किच
क्षणत्वाद्भुक्रभोगतायाः स्मृति च, · उपैति' गच्छति स पंतं सयणाऽऽसणं भइत्ता,
भिक्षुरिति सूत्रार्थः ॥ सीउएह विविहं च दंसमसगं ।
इत्थं परीषहसहनेन भिक्षुत्वसमर्थनात् सिंहविहा
रित्वमुक्त्वा तदेव पिण्डविशुद्धिद्वारेणाऽऽहमन्वग्गमणे अपहिढे, जो कसिणं अहिनासए स भिक्खू ॥ ४ ॥
छिन्नं सरं भोमं अंतलिक्खं , 'प्रान्तम्'अषमं शयनंच संस्तारकाऽऽदिपासनं च पीठका.
- सुविणं लक्खणं दंड वत्थुविजं । ऽऽदि शयनाऽऽसनम्, उपलक्षणत्वादोजनाऽऽच्छादनाऽऽदि
अंगविगार सरस्सविजयं ,. च'भुक्त्या ' सेषित्वा शीतं चोष्णं च शीतोष्णम्-उक्तरूपं,
जो विजाहिं न जीवई स भिक्खू ॥७॥ चस्य गम्यमानत्वात्तच्च सेषित्वा' विविधं च' मानाप्रकार छेदनं छिन्नं वसनदशनदादीनां , तद्विषयशुभाशुभनिस वंशाश्व मशकाश्च दंशमशकं,प्राग् व्याख्यातमेव,प्राप्येति शेषः, पिका विद्याऽपि लिनमित्युक्ता एवं सर्वत्र । “देवेसु उत्समो मत्कुणाऽऽधुपलक्षणं चैतत् , अव्यप्रमना असंप्रष्टो यः कृ. लाभो" इत्यादि , तथा 'सरं ति' स्वरस्वरूपाभिधानं, स्त्रमध्यास्त स भिक्षुरिति प्राग्वत् । इह च प्रान्तं शयनाऽऽसनं "खजं रबर मयूरो, कुक्कुडो रिसभं सरं । हंसो रवति गंभुक्त्वेति प्रतिसात्त्विकतादर्शनार्थ, प्रान्तशयमाऽऽदितायां धारं, मज्झिमं तु गवेलए॥१॥" इत्यादि । तथा-"खजेण हि सुदुःसहाम्शीताऽऽदयः, अनेन शीतोष्णदंशमशकपरीषह. लहा वित्ति, कय च न विणस्सई । गावो पुत्ता य मित्ता य, सहनमुक्तमिति सूत्रार्थः ॥
नारीणं होह पल्लाहो ॥१॥ रिसहेण उईसरियं, सेणावर्ष अपरं च
धणाणि य ।" इत्यादि । तथा भूमिः-पृथ्वी भूमी भवं नो सक्किीमच्छई न पूनं,
भौम-भूकम्पाऽऽदिलक्षणं, यथा-"शब्देन महता भूमिर्यदा नो वि य वंदणगं कुमो पसंसं
रसीत कम्पते । सेनापतिरमात्यश्च , राजा राष्ट्रं च पीच्यते से संजए सुपए तवस्सी,
॥१॥" इत्यादि । तथा अन्तरिक्षम्-आकाशं तत्र भवम्
आन्तरिक्ष-गन्धर्वनगराऽऽदिलक्षणं , यथासहिए प्रायगवेसए स भिक्खू ॥ ५॥
"कपिलं शस्य घाताय माञ्जिष्टे हरणं गवाम् । 'नो' निषेधे 'सत्कृतं' सस्कारमम्युत्थानानुगमाऽऽदिरूपम् अव्यक्लवणे कुरुते, बलक्षोभ न संशयः॥१॥ 'इच्छति ' अभिलषति, प्राकृतत्वाच्च सूत्रे दीर्घनिर्देशः, गन्धर्वनगरं स्निग्धं, सप्राकारं सतोरणम् । न 'पूजां' वस्नपात्राऽऽदिभिः सपर्या, 'नो अपि च ' इति नैव | सौम्यां दिशं समाश्रित्य,राज्ञस्तद्विजयङ्करम् ॥२॥" इत्यादिच 'वन्दन'द्वादशाऽऽवर्ताऽऽदिरूपं, कुतः 'प्रशंसां निजगु- तथा- स्वमं ' स्वप्नगतं शुभाशुभकथनं , यथागोत्कीर्तनरूपां?, नैवेच्छतीत्यभिप्रायः, - सः ' एवंविधः "गायने रोदनं या-प्रतने वधबन्धनम् । हसने शोचनं श्रूया. सम्यग् यतते सदनुष्ठानं प्रतीति संयतोऽत एव च सुत्र- स्पठने कलहं तथा ॥१॥"इन्यादि । तथा ' लक्षणं 'स्त्री. ता, सुवतत्वाच्च तपस्वी' प्रशस्यतपाः, तथा च स. पुरुषयोर्यथा-"चक्खुसिणेहे सुहितो, दंतसिणेहे य भोयणं हितः सम्यग्नानक्रियाभ्यां, यद्वा-सह हितेन-मायतिप- मिटुं । तयणेहेण य सोक्खं , णहणे हे होर परमधणं ॥१॥" ध्यन अर्थादनुष्ठानेन वर्त्तत इति सदितः, तत एव चाऽऽस्मा. इत्यादि । गजाऽऽदीनां च यथायथं बालुकाप्यादिविहितम् । नम्-कर्मविगमाच्छुद्धस्वरूपं गवेषयति-कथमयमित्थ- तथा 'दंड त्ति'' दण्डः' यष्टिस्तत्स्वरूपकथनम् . "एकपच्वं म्भूतो भवेदित्यन्वेषयते यः स आत्मगवेषका, यद्वा-प्रा. पसंसति' दुपवा कलहकारिया " इति , इत्यादि । तथा यः-सम्यग्दर्शनाऽऽदिलाभः सूत्रत्वादायतोवा-मोक्षस्तं ग. 'वास्तुविद्या प्रासादाऽऽदिलक्षणाभिधायिशास्त्राऽऽत्मिका. वेषयतीत्यायगवेषकः, आयतगवेषको वा यः स भिक्षुरिति, "कुटिला भूमिजाश्चैव, वैनीका द्वन्द्वजास्तथा। सूत्रार्थः॥
लतिनो नागराश्चव,प्रासादाः क्षितिमण्डनाः ॥१॥ अनेन सरकारपुरस्कारपरीषहसहनमुक्त, सम्प्रति स्त्रीप
सक्काः पदविभागेन, कर्ममार्गेण सुन्दराः। रीषहसहनमाह
फलावाप्तिकरा लोके,भङ्गभेदयुता विभोः॥२॥ जेण पुणो जहाइ जीवियं,
अण्डकैस्तु विविक्तास्ते, निर्गमैश्चारुरूपकैः। __ मोह वा कसिणं नियरछई।
मित्रपत्रर्विचित्रैश्च विविधाऽऽकाररूपकैः ॥३३॥"इत्यादि।
तथा । अङ्गविकारः ' शिरःस्फुरणाऽदिस्तच्छुभानरनारिं पयहे सया तबस्सी,
शुभसूचकं शास्त्रमप्यङ्गविकारो यथा-'दक्षिणाक्षिस्पन्दने नय कोऊहलं उवेइ स भिक्खू ॥६॥
प्रियं भविष्यति' इत्यादि । तथा रबर: पोदकीशिवाऽऽदिरू. येन हेतुना, पुनः शब्दोऽऽस्य सर्वथा संयमघातित्वविशेष तरूपस्तस्य विषयः-तत्सम्बन्धी शुभाशुभनिरूपणाभ्यासः, धोतका, 'जहाति' त्यजति • जीवितं ' संयमजीवितं यथा-"गतिस्तारा स्वरो वामा, पोदक्या: शुभदः स्मृतः। • मोबा' मोहनीयं वा कषायनोकषायाऽदिरूपं कृत्व' विपरीतः प्रवेशे तु, स एवाभीष्टदायकः ॥१॥" तथा-"दु. समस्तं कृष्णं वा शुद्धाऽऽशयविनाशकतया' नियच्छति' ब. स्विरत्रयं स्याजज्ञातव्यं शाकुनेन नैपुण्यात् । चिलिचिलिश. ध्नाति तदेवंविधं नरश्च नारी च नरनारि 'प्रजह्यात्' ब्दः सफलः, सुसुमध्यश्चलचलो विफलः १॥"इस्यादि । प्रकर्षण त्यजेत् यः सदा 'सर्वकालं तपस्वी, न च 'कु- ततो य पताभिर्विद्याभिन जीवति नेता एवं जीविका शुभाचूहलम् ' अभुक्तभोगतायां स्यादिविषयं कौतुकम् , उपल-। शुभाः प्रकल्प्य प्राणान् धारयति स भिरिति सूत्रार्थः ॥
३
STI.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org