________________
भिक्ख
अनेन निमोत्पादनादेषपरिहार उ सम्मति मन्त्रादिरूपत है। परिहाराया 55मं मूलं विविहं विज्जचितं,
बम विरेधूमनिसियायं । आउरे सरणं तिगिच्छियं च,
तं परित्राय परिव्वए स भिक्खू ॥ ८ ॥ 'मन्त्रम् ' ॐकाराऽऽदिस्वाहापर्यन्तो हङ्काराऽऽदिवर्णविन्यासात्मक मूलं सहदेवीमूलिका करवादित स्वविहितं मूल कर्म वा 'विविध' नानाप्रकारं 'वैद्यचिन्तयेद्यसम्बन्धि नानाविधीषचवच्या 35 दिव्यापाराऽस्मि वि. विधामित्यत्रापि डमरुकमणिन्यायेन योज्यते, चमनम्-इष्टिरखं विरेचनं को धूमं मनःशिलादिसम्बन्धि 'नेति' नेत्रशब्देन संस्कारकमिह समीराजनादि परिगृह्यते, खानम् अपत्यार्थमन्त्रीषधिसंस्कृत जलाभिषेचनं मना नामावसानानामिह कृतसमाहाराणां निर्देशः 'आउ सरणं ति.मयत्या' आतुरस्य रोगाऽऽदिपीडितस्व शरणं स्मरणं हा तात ! हा मातः ! इत्यादिरूपं 'चिकित्सितं च भ्रात्मनो रोगप्रतीकाररूपं तद् इति यदनन्तरमुपरिचय परिज्ञाय प्रस्था क्यामपरिक्षाच प्रत्याश्याय परित्रजेत् सर्वप्रकारं सं माध्वनि यायाद्यः स भिक्षुरिति सूत्रार्थः ।
अपरं च -
.
6
"
Jain Education International
स्वगिया उरायता,
माहाभोई य विविहाय सिप्पियो । जो बिच सिलोग मं,
माइन
तं परिभाय परिव्यय स भिक्खू ॥ ६ ॥ त्रियाद्यम्य गणा:-महाऽऽदिसमूदा आरक्षकाऽऽदयः राजपुत्राः नृपसुताः, एषां द्वन्द्वः, भोगिकाः तत्र माहना ब्राह्मणाः, तथा भोगेन-विशिष्टने. पथ्यादिमाचरति मोगिका नृपतिमाम्याः प्रधानपुरुषाः 'विविधाश्च' नानाप्रकाराः शिल्पिनः स्थपतिप्रभृतयः पडलि सिति चान्ये इति शिल्पिविशेपरामुभयत्र च व इतिप्रतिपादयति के १-पूजे
"
9
शोभना इति पूजां च यचैतान् पूजयतेति उभयत्र पापानुमत्यादिमहादोपसम्भवात् किंतु दि तिलोकपूजाऽऽदिकं द्विविधयाऽपि परिक्षया परिक्षाय परि सभरित सुषार्थः ।
अनेन धनीपकत्वस्य परिहार उक्तः, साम्प्रतं संस्तपरिहारमाह
•
-
3
2
( १५७० ) अभिधानराजेन्द्रः ।
"
गिड़ियों ने पम्पमा दिट्ठा,
अपव्यय व संवादविजा । तेर्सिइडलोयफलडाए,
जो संच न करेइस मिक्लू ।। १० ।। 'गृहिण 'गृहस्था थे' प्रमजितेन उपत्यविशामनिवा
गृहीतदक्षेण दृष्टा गृहस्थात्र
भिक्खु
6
स्पेन सह संस्तुताः परिचिता दियो इति सम्बन्धति मयावस्थयोः परिचितै
हिभिः कफलार्थ वाऽऽदिलमनिमिषं या 'संत' परिचयं न करोति स भिरिति सूत्रार्थः ।
तथा
"
सयणासणपाय भोष,
विवि खाइमसाइमं परेसिं । अदए परिसेडिए नियंडे,
जे तस्थ व पओसई स भिक्खू ॥ ११ ॥
शयनासनपानयोजनमिति शयनाऽऽदीनि प्रतीतानि पिण्डखजे । ऽऽदि, स्वादिमम्-पलालबङ्गाऽऽदि, उभयत्र स 'विविधम् अनेकप्रकारं खादिनस्यादिममिति निर्म
'
26
6 अवइ
6
माहारः, 'परेसिं ति परेभ्यः ' गृहस्थाऽऽदिभ्यः तिः प्रतिषिद्धः कचित् कारणान्तरे वाचमानो निराकृतः सः ' निग्रन्थः ' मुक्तद्रव्यभावग्रन्थो यः तत्र ' 'इस्यदाने 'न प्रदुष्यति 'न प्रद्वेषं याति पुनर्दास्यतीत्यभि. धायकशपकावरस मिरिति सूत्रार्थः ।
+
अनंग को पपिए परिद्वार उक्त उपलक्षणं चैतदशेषभिक्षादशेषपरिहारस्य इदानीं प्रविषादोषपरिहारमादजं किंचाऽऽहारपाण विवि
खाइमसाइमं परेसिं लखुं । जो तं तिविहे नाणुकंप,
मवावु जे स भिक्खू ॥ १२ ॥
,
च
'यत् किञ्चित् ' अल्पमपि आहारपानम् अशनपानीयं विविधं 'खाइमसाइमं ति ' चस्य गम्यमानत्वात् खादिमोदि उक्त परेखिति परेभ्यः गृहस्थेभ्यः 'लधुंति " लब्ध्वा ' प्राप्य यः तं ति ' सुध्यत्ययासेनाssहाराऽऽदिना त्रिविधेन' मनोवाक्कायलक्षणेन प्रकारत्रयेण नानुकने को ? खानवाला कुरुतेन समि रिति शेषः स्तुमः सुसंवृत यांविधाऽऽद्य या मा ति सुसंवृतमनोवाक्कायः, तत एव ग्लानाऽऽदीननुकम्पत इति गम्यते स भिक्षुः, यदि वा 'नानुकम्पते' इत्यत्र 'ना' पुरुषो अनुकम्पते नानुपन कम्पन] मनोबाका सन् स भिरिति सूत्राऽर्थः ॥
अनेनाचतो गुजयमायाभिधानादङ्गारदोषपरिहार उ सम्प्रति धूमपरिहारमाह
•
For Private & Personal Use Only
4
.
36
आयाम देव जोद च
सीयं सोवीरजवोदगं च ।
नो हीलए पिंडं नीरसं तु,
पंतकुलागि परिव्यय स भिक्खू ॥ १३ ॥ आषाममेव प्रायामकम्-अवश्रावण बरा उत्तरापेक्षा समुच्चये स्वगतानेक्रमेदख्यापको वा पत्र' इति प्राग्वत् ' ' यवोदनं च ' यत्रभक्तं ' लीयं ति शीतं शीतलमन्तप्रान्तोपलक्षणं चैतत्, लोवीरम् श्रात्राम्लं यवेोदकं च यवप्रक्षा सनं पानीयं सोवीरयबोदकं तच " नो दीजयेत्' धिगिद
www.jainelibrary.org