Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1584
________________ भिक्खु अभिधानराजेन्द्रः। भिक्खु अगुणटिमो न भिक्खु, अवयवा पंच दाराई॥३३२॥ भिनत्तीति कृत्वा,तथा अन्येऽपि द्रव्यभिक्षवः-अपारमार्थिकाः। भिक्षोनिक्षपो नामाऽऽदिलक्षणः कार्यः, तथा निरुकं वक्तव्य क इत्याह-ये याचनका भिक्षणशीला अधिरता भनिभिखारेष, तथा एकाधिकानि पर्यायशब्दरूपाणि वक्तव्यानि, ताब पापस्थानेभ्य इति गाथाऽर्थः॥३३॥ तथा लिङ्गामि संबेगाऽऽश्रीनि, तथा भगुणस्थितो न भिरपि पते व द्विविधाः-गृहस्थाः, लिङ्गिनश्चेति, तदाहतु गुणस्थित एवेत्येतदपि वाध्यम् , अत्र चावयवाः पश्च गिहिणो ऽवि सयारंभग-उज्जुप्प जणं विमग्नता। प्रतिक्षाऽऽदयो बश्यमाणा इति, द्वाराएयेतानीति गाथासमासार्थः ॥ ३३ ॥ दश०१०५०। जीवणिम दीणकिविणा,ते विजा दबभिकम्बु त्ति ।३३६॥ यथाक्रम (भाष्य-५ गाथां) व्यासार्थमाह गृहिणोऽपि सकलना भपि सदारम्भकाः नित्यमारम्भकाः नामठपणाभिक्ख, दबभिक्खू य भावभिक्खू. य । षमां जीवनिकायानामृजुप्रशं जनमनालोचकं विमृगयन्तः दब्वे सरीर भवितो, भावेणय संजतो भिक्ख ॥५॥ अनेकप्रकारं द्विपदाऽदि भूमिदेवा वयं लोकहितायावतीर्णा भिक्षुशवस्य निक्षेपश्चतुष्का(नाम ति)भिक्षुशम्नस्यात्रापि सं इस्यभिधाय याचमाना द्रव्यभिक्षणशीलत्वाद् द्रव्यभिक्षवः । पते च धिग्वःतथा ये च 'जीवनिकायै' जीवनिकामि. बन्धात् नामभिःस्थापनाभिः द्रव्यभिः भावभिश्च च. मिदीनरुपणाः काटिकाऽदयो भिक्षामटन्ति ताम्विधात् शब्दौ स्वस्वगतानेकभेदसूचकी, तत्र यस्य पुरुषस्य भिक्षुरि. विजानीयात् द्रव्यभिजूनिति , द्रव्याथै भिक्षणशीलत्वादिति ति नाम सनाम्ना भिकुर्नामभिक्षा,यदि वा-'नामनामवतोरभे गाथाऽर्थः॥३३६॥ उक्ला गृहस्थद्रव्यभिक्षवः। दोपचारात्'नाम चासो भिक्षुश्च नामभिक्षुरिति व्युत्पत्तर्नाम लिझिनोऽधिकृत्याहमितुः, स्थापनया प्राकारमात्रेण असत्कल्पनया भिक्षुः स्था. पनाभितुः चित्रकर्माऽऽदिलिखितो बुद्धिकल्पितो वाऽक्षाऽs. मिच्छट्ठिी तसथा-वराण पुढवाइविंदिभाई। दिः। द्रव्यभिमुविधा-बागमतो, नोग्रागमतश्च । तत्रागमतो निचं वहकरणरया, अभयारी असंचइया ॥ ३३७ ।। शाता,तत्र च"अनुपयुक्तोऽनुपयोगो द्रव्यमिति"वचनात् ।नो. शाक्यभिचुप्रभृतयो हि मिथ्यादृष्टयः-प्रतस्वाभिनिवेशिनः मागमतच त्रिविधः तद्यथा-शरीरं,भव्यशरीरंतद्व्यतिरि. प्रशमाऽदिलिङ्गशून्याः,त्रसस्थावराणांप्राणिनां पृथिव्यादीनां तथा तत्र भिक्षुपदार्थस्य यत् शरीरं व्यपगतजीवितं तत् द्वन्द्रियादीनां च । अत्र पृथिव्यादयः स्थावरा द्वीन्द्रिया। शरारं द्रव्यभिचुभूतभावत्वात् । यस्तु बालको नेदानी भि ऽऽदयः प्रसाः, नित्यं वधकरणरताः सदा एतदतिपाते सक्का खुशब्दार्थमवबुध्यते, अथवा प्रायत्या अन्तेनैव शरीरेण भो. कथमित्यत्राऽऽह-अब्रह्मचारिणः सञ्चयिनश्च यता, अतोऽ. स्स्यते, तस्य यत् शरीरं तत् भव्यशरीरं द्रव्यभितुः, भाविभा- प्रधानत्वाद् द्रव्यभिक्षवः, चशब्दस्य व्यवहित उपन्यास इति वन्वात् । तद्व्यतिरिक्रसिधा । तद्यथा एकमविक, बद्धा. गाथाऽर्थः ॥ ३३७ ॥ ऽयुष्का, अभिमुखनामागोत्रश्च । तत्र-एकभविको नाम-यो पते चाऽब्रह्मचारिणः संचयादेवेति । सञ्जयमाहनैरयिकस्तियमनुष्यो, देवो वा अनन्तरभवे भिक्षुर्भाधी दुपयचउप्पयधणध-अकृषिअतिप्रतिअपरिग्गहे निरया । पदाऽऽयुको नाम-येन भिक्षपर्यायनिमित्तमायुर्वद्धम् । सचित्तभोइ पयमा-गगा य उद्दिभोई अ॥ ३३८ ॥ अभिमुखनामगोत्रो-यस्य भिक्षुपर्यायप्रवर्तनाभिमुखे नामगो. द्विपदं वास्यादि, चतुष्पद पवादि, धन हिरण्याऽऽवि, धाम्यं अकर्मणी, स बाऽऽर्यक्षेत्रे मनुष्यभवेभाविभिलपर्याये स शाल्याऽदि,कुप्यमलिडरादि.पतेषु द्विपदाऽऽदिषुक्रमेण मुत्पचमानः। यदि वा-स्वजनधनाऽऽदि परित्यज्य गुरुस मनोजक्षणाऽऽदिना करणत्रिकेण त्रिकपरिग्रहे कृतकारितानु. मीपे प्रवज्याप्रतिपश्यर्थ स्वगृहात बहिर्गच्छन् । तथा चाss मतपरिप्रहे निरताःसक्का,न चैतदनार्षम् -"विहारान् कारये. -(दखे सरीरभवितो ति) द्रव्ये इति द्वारपरामर्शः, द्रम्यान, वासयेष बहुश्रुतान् ।" इति वचनात् । सद्भूतगुणा. व्यभिचुनौमायमतो इति गम्यते इति । (सरीर ति) नुष्ठायिनो नेत्थंभूता इत्याशङ्कयाऽऽह-सचित्तभोजिना शरीरप्रहणेन-मशरीरं, 'भव्यशरीरं च परिगृहीतम् । (भषिय तेऽपि मांसाप्कायादिभोजिनः तदप्रतिषेधात्, पचन्तश्च स्वयं सि) भन्यो, भावीस्वनन्तरं, भावी च त्रिविधपर्याय इति पचास्तापसाऽऽदयः उद्दिष्टभोजिनश्च सर्व एव शाक्या 55. सग्रहणे एकभषिकादित्रिभेदपरिप्रहः । व्य०१ उ.। दया, तत्प्रसिद्धया तपस्विनः अपि पिण्डविशुद्धधपरिज्ञाना. भेयमो मेयणं चेव, भिदिभवं तहेव य । दू । इति गाथाऽर्थः॥ ३३८॥ एपसि तिराहं पिम, पत्तेयपख्वणं वोच्छं ॥ ३३४ ॥ त्रिकनिकपरिग्रहे निरता इत्येतद् व्याचिभेदकः पुरुषः,भेदनं चैव परश्वादि, भेत्तव्यं तथैव च काष्ठा ख्यासुराहऽऽदीति भावः। एतेषां त्रयाणामपि भेदकाऽऽदीनां प्रत्येक करणतिए जोतिए, सावजे पायउपरउभये । पृथक पृथक प्ररूपणां वक्ष्ये इति गाथाऽर्थः ॥३३४॥ अट्ठागदपवत्ते, ते विजा दवभिक्खु ति ॥ ३३६ ।। एतदेवाऽऽह करणत्रिक इति-"सुपां सुपो भवन्तीति" करणत्रिकेष जहदारुकम्मगारो, मेमणभित्तव्यसंजुमो भिक्ख । मनोवाकायलक्षणेन , योगत्रितय इति-कृतकारितानुम. भने वि दबभिक्ख, जे जायणगा अविरया य ॥३३॥ तिरूपे, सावधे सपापे, भास्मदेतो:-मात्मनिमितं-देयथा दारुकर्मकरो बर्द्धक्यादिः भेदनभेत्तव्यसंयुक्तः सन् धुपचयाय , एवं परनिमित-मित्राऽद्युपभोगसाधनाय एव. क्रियाविशिएविदारणाऽऽविवारुसमन्वितो द्रव्यभिचाः, द्रव्यं । मुभयनिमित्तमुभयसाधनार्थम् , एवमर्थाय श्रात्माधम्, अ. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652