Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
भिक्रवाग अभिधानराजेन्द्रः।
भिक्खायरिया याममेगे णो परिवइत्ता, परिवइत्ता णाममेगे णो णिवत्ता, स्था०६ठा तपे अनशनभेदे. भिक्षाचर्या तपो निर्जराङ्गत्वा. एगे शिवइत्ता वि परिवइत्ता वि, एगे सो णिवत्ता णो दनशनषत् । स्था०६ ठा। विपा०। परिवइत्ता । ३८ । (सूत्रम् ३५१)
तभेदा:निपातिता नीहादवतरीता अवतरीतुं शक्नो नामकः पक्षी से किं तं भिक्खायरिया । भिक्खायरिया अणेगविहा धृष्टत्वादावाद्वा, न तु परिवाजिता न परिवजितुं शक्को बा. पणता । तं जहा- दब्वाभिग्गहचरए, खत्ताभिग्गहचरए, लस्वादिस्येका, एवमम्यः परिवजितुं शक्ता पुष्टस्वातु निपति
कालाभिग्गहचरए, भावाभिग्गहचरए, उक्खित्तचरए, णितुंभीरत्वादम्यस्तूभयथा चतुर्थस्तुभयप्रतिषेधवानतिषाला. स्वादिति ।३७ निपतिता भिक्षाचर्यायामवतरीता भोजनाss.
क्खिसचरए, उक्खित्तणिक्खिसचरए, मिक्खिनउक्खिधर्थित्वा तु परिवजिता परिभ्रमको ग्लानत्वादलसवाल तचरए, वहिजमाणचरप , साहरिजमाणचरए, उवणी. ज्जालस्वावत्येका, भन्यः परिवजिता परिभ्रमणशील प्राश्रया. अचरए, श्रवणीचरए, उवणीमभवणीचरए, अवणी. निर्गतः स तु निपतिता भिक्षार्थमवतरीतुमशक्तः सूत्रार्थाः
यउवणीचरए, संसहचरए, प्रसंसहचरए तजातसंसहशक्लत्वाऽऽदिना, शेषो स्पष्टी।३८४ (३५१)। स्था०४ ठा०४ उ०
चरए, अमायचरए, मोणचरए, दिहलाभिए, भदिहलाभिचत्वारि भिक्खागा पमत्ता । तं जहा-मणुसोयचारी,
ए.पुढलाभिए,अपुट्ठलाभिए, मिक्खालाभिए,अभिक्खालापढिसोयचारी, अंतचारी, मज्झचारी ॥ २३॥ भिक्षाका साधुर्यो घभिग्रहविशेषादुपाश्रयसमीपात् क्रमेण
भिए, अगिलायए, मोवणिहिए,परिमितपिंडवाइए, सुद्धेकुलेषु भिक्षते सोऽनुश्रोतवारी मत्स्यवदनुथोतवारी प्रथमः,
सणिए,संखायतिए । से तंभिक्खाय(द)रिया। (सूत्र-१६) यस्तूतुक्रमेण गृहेषु भिक्षमाण उपाश्रयमायाति स द्वितीयः, (दव्याभिग्गहचरपति) द्रव्याऽऽश्रिताभिप्रहेण चरति भि यस्तु क्षेत्रान्तरेषु भिक्षते स तृतीया, क्षेत्रमध्ये चतुर्थः ॥२३॥ क्षामटति द्रव्याऽऽधिताभिग्रह वा घरम्यासेवते यास द्रव्या. स्था०४ ठा०४ उ०।
भिप्रहचर.का पहचभिक्षाचर्यायां प्रक्रान्तायां यद द्रव्या पंच मच्छा पसत्ता । तं जहा--अणुसोयचारी पढिसो. भिग्रहचरक इत्युक्तं तवमेधमिणोरभेइविषक्षणात् । द्रव्या. यचारी अंतचारी मज्मचारी समचारी। एवमेव पंच मि.
भिप्रहश्च लेपकताऽऽविद्रव्यविषयः। क्षेत्राभिप्रहःस्वप्रामपर।
प्रामाऽऽदिविषयाकालाभिग्रहः पूर्वाहाऽऽदिविषयः भावामिक्खागा पाना । तं जहा अणुसोयचारी जाव सम्वचारी।।
प्रहस्तु गानहसनाऽऽविप्रवृत्तपुरुषादिविषयः(उक्खिसचरतत्र मत्स्यः प्राग्वत् भिक्षाकस्तु अनुश्रोतवारी प्रतिथया.
पत्ति) उरिक्षप्तं स्वप्रयोजनाय पाकभाजनादुघृतं तदर्थमदारभ्य भिक्षाचारी स च प्रथमः प्रतिधेोतवारी दादार
भिग्रहतश्चरति तद्वेषणाय गच्छतीत्युस्क्षिप्तचरकः । एवभ्य प्रतिभयाभिमुखचारीत्यर्थः, सच द्वितीयः अम्तचारी.
मुत्तरत्रापि । (निक्खित्तचरए त्ति) निक्षिप्तं पाकभाजनादपार्थचारीति तृतीयः, शेषा प्रतीतौ । स्था०५ठा०३ उ०।
नुद्धृतम् (उक्वित्तनिक्खित्तचरए ति) पाकभाजनादुत्क्षिमिक्खागकुल-भिक्षाककुल-न० । भिक्षणवृत्तिके कुले, स्था०
प्य निक्षिप्तं तत्रैवान्यत्र वा स्थाने यत्तदुरिक्षतनिक्षिप्तम् । ठा।" भिक्खागकुलेसुवा।" भिक्षाकास्तालचाराः। अथवोरिक्षप्तं च निक्षिप्तं च यश्चरति स तथोच्यते ( निक्खितेषु, कल्प०१ अधि०२क्षण।
तउक्खिसचरए सि) निक्षिप्तं भोजनपाच्यामुरिक्षतं च स्वार्थ भिक्खाड-भिचाट-पुं० । भिक्षामटतीति भिक्षाटः भिक्षण- तत एव निक्षिप्तोरिक्षप्तम् (वहिज्जमाणचरए सि) परिवेष्य. शीले साधी, भाचा०२७०१०१०११ उभिक्षाटो.
माणचरकः (साहरिज्जमाणचरए त्ति) यत् कराऽऽदिकं शीभिक्षाभोजीति । शा०१० १४ अ० ।
तलीकरणाथै पटाऽऽदिषु विस्तारितं तत्पुनर्भाजने क्षिप्यमाणं भिक्खादोस-भिवादोष-पुं०। प्राधाकर्मादिके. ते च षोड. संहियमाणमुच्यते. (उवणीयचरए ति) उपनीतं केनचि.
स्कस्यचिदुपढौकित प्रदेणकाऽदि, (प्रवणीयचरए ति) शोहमदोषाः षोडशोत्पादनादोषाः दशैषणादोषाः । भाचा
अपनीतं देय द्रव्यमध्यादपसारितमन्यत्र स्थापितमित्यर्थः । १ ०२ १०५ उ०।
(उवणीयाषणीयचरपति) उपनीतं विनीतं ढाकितं सत् पहे. भिक्खाभायण-भिक्षाभाजन-नाभिक्षापात्रे भिक्षामाजनमि.
णकाऽऽद्यपनीतं स्थानान्तरस्थापितम् अथवोपनीतं खापनीनं व भिक्षाभाजनम् । भिक्षोनिर्वाहकरणे च । "जोव्यणगमणुप्प.
चयश्चरति स तथा ।अथवा-उपनीतं दायकेन वर्णितगुणम; ते, तब मम मिक्खा भायणे भविस्सा"शा०१श्रु०१४०।
अपनीतं निराकृतगुणम्, उपनीतापनीतं यदेकेन गुणेन वर्णितं भिक्खामत्तवित्ति-भिक्कामात्रवृत्ति-नि० भिक्षामात्रेण सर्वोपा.
गुणान्तरापेक्षया तु दृषितं यथाऽहो शीतलं असं केवल धिशुखेन वृत्तिरस्य । भिक्षामात्रेण वृत्ति कुर्वति, दश०१० म०। क्षारमिति , यतु क्षारं, किं तु-शीतलं तदपनीतोपनीतभिक्खायर-भिचाचार--पुं०। भिक्षुके, प्राचा. २ श्रु०१० मुच्यते इति । प्रत पाह-(प्रवणीयउषणीयचरपति) १०३ उ०। द. ५०
(संसट्टचरप त्ति) संसृष्टन सररिटतेन हस्तादिना दीयभिक्खायरिया--भिवाचा--स्त्री०। भिक्षार्थ चर्या बरण. मानं संसमुच्यते, तश्चरति यः स तथा (असंसटुबरपति) मटनं भिक्षाचर्या । स्था०६ ठा. भावा० । भावाभि उक्नविपरीतः (तज्जायसंसट्टयरपति) तज्जातेन देयद्रव्याक्षाटने सूब०१७०३०१उ• भिक्षायो भिक्षानिमित्तं विरोधिना यत् संसष्टं हस्ताऽदि तेन दीयमानं यश्चरति स विचरणाम विशा०१७० १४० । गतिसंक्षेपे, तथा । (अयायचरपति) प्रातः अनुपशिससौजन्याऽऽदि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652