________________
भिक्रवाग अभिधानराजेन्द्रः।
भिक्खायरिया याममेगे णो परिवइत्ता, परिवइत्ता णाममेगे णो णिवत्ता, स्था०६ठा तपे अनशनभेदे. भिक्षाचर्या तपो निर्जराङ्गत्वा. एगे शिवइत्ता वि परिवइत्ता वि, एगे सो णिवत्ता णो दनशनषत् । स्था०६ ठा। विपा०। परिवइत्ता । ३८ । (सूत्रम् ३५१)
तभेदा:निपातिता नीहादवतरीता अवतरीतुं शक्नो नामकः पक्षी से किं तं भिक्खायरिया । भिक्खायरिया अणेगविहा धृष्टत्वादावाद्वा, न तु परिवाजिता न परिवजितुं शक्को बा. पणता । तं जहा- दब्वाभिग्गहचरए, खत्ताभिग्गहचरए, लस्वादिस्येका, एवमम्यः परिवजितुं शक्ता पुष्टस्वातु निपति
कालाभिग्गहचरए, भावाभिग्गहचरए, उक्खित्तचरए, णितुंभीरत्वादम्यस्तूभयथा चतुर्थस्तुभयप्रतिषेधवानतिषाला. स्वादिति ।३७ निपतिता भिक्षाचर्यायामवतरीता भोजनाss.
क्खिसचरए, उक्खित्तणिक्खिसचरए, मिक्खिनउक्खिधर्थित्वा तु परिवजिता परिभ्रमको ग्लानत्वादलसवाल तचरए, वहिजमाणचरप , साहरिजमाणचरए, उवणी. ज्जालस्वावत्येका, भन्यः परिवजिता परिभ्रमणशील प्राश्रया. अचरए, श्रवणीचरए, उवणीमभवणीचरए, अवणी. निर्गतः स तु निपतिता भिक्षार्थमवतरीतुमशक्तः सूत्रार्थाः
यउवणीचरए, संसहचरए, प्रसंसहचरए तजातसंसहशक्लत्वाऽऽदिना, शेषो स्पष्टी।३८४ (३५१)। स्था०४ ठा०४ उ०
चरए, अमायचरए, मोणचरए, दिहलाभिए, भदिहलाभिचत्वारि भिक्खागा पमत्ता । तं जहा-मणुसोयचारी,
ए.पुढलाभिए,अपुट्ठलाभिए, मिक्खालाभिए,अभिक्खालापढिसोयचारी, अंतचारी, मज्झचारी ॥ २३॥ भिक्षाका साधुर्यो घभिग्रहविशेषादुपाश्रयसमीपात् क्रमेण
भिए, अगिलायए, मोवणिहिए,परिमितपिंडवाइए, सुद्धेकुलेषु भिक्षते सोऽनुश्रोतवारी मत्स्यवदनुथोतवारी प्रथमः,
सणिए,संखायतिए । से तंभिक्खाय(द)रिया। (सूत्र-१६) यस्तूतुक्रमेण गृहेषु भिक्षमाण उपाश्रयमायाति स द्वितीयः, (दव्याभिग्गहचरपति) द्रव्याऽऽश्रिताभिप्रहेण चरति भि यस्तु क्षेत्रान्तरेषु भिक्षते स तृतीया, क्षेत्रमध्ये चतुर्थः ॥२३॥ क्षामटति द्रव्याऽऽधिताभिग्रह वा घरम्यासेवते यास द्रव्या. स्था०४ ठा०४ उ०।
भिप्रहचर.का पहचभिक्षाचर्यायां प्रक्रान्तायां यद द्रव्या पंच मच्छा पसत्ता । तं जहा--अणुसोयचारी पढिसो. भिग्रहचरक इत्युक्तं तवमेधमिणोरभेइविषक्षणात् । द्रव्या. यचारी अंतचारी मज्मचारी समचारी। एवमेव पंच मि.
भिप्रहश्च लेपकताऽऽविद्रव्यविषयः। क्षेत्राभिप्रहःस्वप्रामपर।
प्रामाऽऽदिविषयाकालाभिग्रहः पूर्वाहाऽऽदिविषयः भावामिक्खागा पाना । तं जहा अणुसोयचारी जाव सम्वचारी।।
प्रहस्तु गानहसनाऽऽविप्रवृत्तपुरुषादिविषयः(उक्खिसचरतत्र मत्स्यः प्राग्वत् भिक्षाकस्तु अनुश्रोतवारी प्रतिथया.
पत्ति) उरिक्षप्तं स्वप्रयोजनाय पाकभाजनादुघृतं तदर्थमदारभ्य भिक्षाचारी स च प्रथमः प्रतिधेोतवारी दादार
भिग्रहतश्चरति तद्वेषणाय गच्छतीत्युस्क्षिप्तचरकः । एवभ्य प्रतिभयाभिमुखचारीत्यर्थः, सच द्वितीयः अम्तचारी.
मुत्तरत्रापि । (निक्खित्तचरए त्ति) निक्षिप्तं पाकभाजनादपार्थचारीति तृतीयः, शेषा प्रतीतौ । स्था०५ठा०३ उ०।
नुद्धृतम् (उक्वित्तनिक्खित्तचरए ति) पाकभाजनादुत्क्षिमिक्खागकुल-भिक्षाककुल-न० । भिक्षणवृत्तिके कुले, स्था०
प्य निक्षिप्तं तत्रैवान्यत्र वा स्थाने यत्तदुरिक्षतनिक्षिप्तम् । ठा।" भिक्खागकुलेसुवा।" भिक्षाकास्तालचाराः। अथवोरिक्षप्तं च निक्षिप्तं च यश्चरति स तथोच्यते ( निक्खितेषु, कल्प०१ अधि०२क्षण।
तउक्खिसचरए सि) निक्षिप्तं भोजनपाच्यामुरिक्षतं च स्वार्थ भिक्खाड-भिचाट-पुं० । भिक्षामटतीति भिक्षाटः भिक्षण- तत एव निक्षिप्तोरिक्षप्तम् (वहिज्जमाणचरए सि) परिवेष्य. शीले साधी, भाचा०२७०१०१०११ उभिक्षाटो.
माणचरकः (साहरिज्जमाणचरए त्ति) यत् कराऽऽदिकं शीभिक्षाभोजीति । शा०१० १४ अ० ।
तलीकरणाथै पटाऽऽदिषु विस्तारितं तत्पुनर्भाजने क्षिप्यमाणं भिक्खादोस-भिवादोष-पुं०। प्राधाकर्मादिके. ते च षोड. संहियमाणमुच्यते. (उवणीयचरए ति) उपनीतं केनचि.
स्कस्यचिदुपढौकित प्रदेणकाऽदि, (प्रवणीयचरए ति) शोहमदोषाः षोडशोत्पादनादोषाः दशैषणादोषाः । भाचा
अपनीतं देय द्रव्यमध्यादपसारितमन्यत्र स्थापितमित्यर्थः । १ ०२ १०५ उ०।
(उवणीयाषणीयचरपति) उपनीतं विनीतं ढाकितं सत् पहे. भिक्खाभायण-भिक्षाभाजन-नाभिक्षापात्रे भिक्षामाजनमि.
णकाऽऽद्यपनीतं स्थानान्तरस्थापितम् अथवोपनीतं खापनीनं व भिक्षाभाजनम् । भिक्षोनिर्वाहकरणे च । "जोव्यणगमणुप्प.
चयश्चरति स तथा ।अथवा-उपनीतं दायकेन वर्णितगुणम; ते, तब मम मिक्खा भायणे भविस्सा"शा०१श्रु०१४०।
अपनीतं निराकृतगुणम्, उपनीतापनीतं यदेकेन गुणेन वर्णितं भिक्खामत्तवित्ति-भिक्कामात्रवृत्ति-नि० भिक्षामात्रेण सर्वोपा.
गुणान्तरापेक्षया तु दृषितं यथाऽहो शीतलं असं केवल धिशुखेन वृत्तिरस्य । भिक्षामात्रेण वृत्ति कुर्वति, दश०१० म०। क्षारमिति , यतु क्षारं, किं तु-शीतलं तदपनीतोपनीतभिक्खायर-भिचाचार--पुं०। भिक्षुके, प्राचा. २ श्रु०१० मुच्यते इति । प्रत पाह-(प्रवणीयउषणीयचरपति) १०३ उ०। द. ५०
(संसट्टचरप त्ति) संसृष्टन सररिटतेन हस्तादिना दीयभिक्खायरिया--भिवाचा--स्त्री०। भिक्षार्थ चर्या बरण. मानं संसमुच्यते, तश्चरति यः स तथा (असंसटुबरपति) मटनं भिक्षाचर्या । स्था०६ ठा. भावा० । भावाभि उक्नविपरीतः (तज्जायसंसट्टयरपति) तज्जातेन देयद्रव्याक्षाटने सूब०१७०३०१उ• भिक्षायो भिक्षानिमित्तं विरोधिना यत् संसष्टं हस्ताऽदि तेन दीयमानं यश्चरति स विचरणाम विशा०१७० १४० । गतिसंक्षेपे, तथा । (अयायचरपति) प्रातः अनुपशिससौजन्याऽऽदि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org