________________
( १५५८) अभिधानराजेन्द्रः ।
भिक्खा
नायाम् । वाच० । कवले, पञ्चा० १६ विव० । विधिना पि. एडाऽऽनयने, ग० २ अधि० ।
भिक्षाशब्दार्थमुपदर्शयन्नाह - भिखास येवं अगिताभविस चि एमादी । सचिव किरियावंतम् उ अतिथि ।। ३३ ।। भिक्षाशब्देोऽपि भिक्षेति ध्वनिरपि । एवमिति पिण्डशब्द इस विशेषविषय इत्यर्थः । विशेषविषयत्वमे वाऽऽह-अनियतलाभ. विषयोऽप्रतिनियत भक्ताऽऽदिप्राप्तिगोचरः । यतो गुणवद्यतेरेवा. नियतो लाभः स्यात् । इतिरुपप्रदर्शने । एवमादि एवंप्रभृतिकं (ख) "संपले भालम" इत्यादि यो भिक्षाशोऽनियनलामार्थी व्याक्यातः श्रादिशब्दाचाम्यध्ये प्रायमुकं तत्सर्वमेव समस्तमेव उपप केल्या क्रियावति सुसाधुक्रियायुक्त एव यतो साधी, तदन्यत्र हा नियम लाभाssदेरर्थस्यानवश्यंभावित्वादिति गाथाऽर्थः ॥ ३३ ॥ पञ्च०१० ( विद्यायाः सर्वसम्पत्र्याचा मेाः 'गोयरचरिया ' शब्दे तृतीयभागे १००६ पृष्ठे गताः ) ( भि• छाया: सर्वोऽधिकारागीपरवरिया शब्दतीय-भा २६७ पृष्ठादारभ्यावलोकनीया ) भिक्षा व नवकोटिपरिशुद्धा प्राह्मा । स्था० ।
Jain Education International!
भिक्लाग
वाच । भिक्षणशीलो भिक्षणधर्मा भिक्षणे साधुर्वा भिक्षाकः । स्था०] [४] ठा०] १ उ० । श्राचा० । भिक्षणवृत्ति के साधौ, स्था० ।
-
चत्तारि घुणा पछत्ता । तं जहा - तयक्खाए, लिखाए. कटुक्खाए, सारक्खाए। एवामेव चत्तारि भिक्खागा प ताजा-तयखायसमा० जाव सारखामसमाये । तयक्खायसमाणस्स णं भिक्खागस्स सारखायसमाणे तवे पद्मते। सारवायसमास्स यं भिक्लागस्स वयक्खायसमा तवे पाते । छल्लिक्खाय समाखस्स भिक्खागस्स कटुक्खायसमाणे तवे पष्यते । कट्ठक्खायसमारसगं भिक्खागस्स छम्लिक्खायसमाणे तवे पाचे (सूत्रम् - २४३ )
1
स्वयं ह्यतिः एवं अनि वरम् (छति ति ) अभ्यन्तरं वल्क, काष्ठं प्रतीतं सारः का मध्यमिति दृष्टान्तः एवमेवापनय निका सिके साथी वा मिक्षाका ला देन घुणेन समानोऽत्यन्तं सन्तोषितया आायामाम्लाऽऽदिप्रा. न्ताऽऽहारभक्षकत्वात् त्वक्लादसमानः । एवं कुलीखादसमामोनो निर्विकृतिका उदा रतया सारखादसमाना सर्वकामगुणाद्वार यां चतुर्णामपि भिक्षाकायां तपोविशेषाभिधानम्-"त यक्लाप " इत्यादि सुगमं, केवलमयं भावार्थ:- त्वक्क ल्पासाराभ्यवहर्तुर्निरभिष्वङ्गस्यात्कर्मभेदमङ्गीकृत्य वज्रसारं तपो भवतीत्यतोऽपदिश्यते - ( सारक्खायसमाणे तवेति ) सारखा घुस्य सारखादयादेव समर्थत्वात् वज्रतुण्डस्वाति सारसमानस्योलस्य
तथा च
समणेयं भगवया महावीरेणं समणानां निग्गंथाणं नपरिशुद्धे भिक्खे पद्मने। तं महा-याबे, हतं नानुजाण, न पय, ण पयावे, पर्यतं नाशुजायाः न किन न किया कि नाजाय |
नवभिः कोटिभिः बिमा परिशुद्धं निर्दोष नवकोटिपरि शुद्धं, भिक्षाणां समूहे। भैक्षं प्रशप्तम् । तद्यथा- न इन्ति सा
स्वयमेव गोधूमाऽऽदिलनेन न घातयति परे गृहस्था ssदिना, नन्तं नानुजानाति अनुमोदनेन तस्य वा दीयमानस्याप्रतिषेधनेन 'अप्रतिषिद्धमनुमतम् ।' इति वचनात् ह. मनङ्गजननाचेति । श्राह च कामं लयं न कुब्बर, जाणंतो पुरातावि सादी पर तयसंग अगिरहमा उ बारेद्द || १ || ” इति । तथा हृतं पिष्टं सत् गोधूमाऽऽदि मुद्राऽऽदि वा अहतमपि सन्न पचति स्वयं, शेषं प्राम्बत् सु गर्म च । इह चाऽऽद्याः षट् कोट्योऽविशोधिकोट्यामवतर लि. आधाकर्मादिरूपत्वात् । अभ्यस्तुतिविधिको ज्यामिति । उक्रं च " सा नवदा दुद्द कीर, उग्गमकोडी वि. सोहिकोडी य । छसु पढमा ओयर, कयतीयम्मी बिलो. धीओ ॥ १ ॥ " इति । स्था० ६ ठा ।
भिक्षा पमस्यामिसमय एव प्रवृत्तादर्शि व दास, दिनं ददुहुँ जलम्मि वि पयत्तं । नियमवादापि य द भिक्खा पयता उ ॥ अथवा दत्तिर्नाम दानं तच्च भगवन्तम् ऋषभस्वामिनं सां वत्सरिकं दानं ददतं दृङ्का लोके अपि प्रवृत्तम्। यदि वादतिर्नाम भिक्षादानं, तब जिनस्य भिक्षादानं प्रपख तं दृष्ट्वा लोकेऽपि भिक्षा प्रवृत्ता, लोका अपि भिक्षां दातुं प्रवृ ता इति भावः । अ०म० १ अ०
भिकखाग - भिक्षाक- त्रि० । भिक्ष- षाकन् । भिक्षाकारके । एवामेव चत्तारि भिक्खागा पाता । तं जड़ा-- विइत्ता
वाइसमानं कर्मसारभेदं प्रत्यसमधे तपः स्यात् स्वदकघुणस्य हि त्यासारमेदमं प्रत्ययमर्थवादिवि तथा पुणसमानस्य मिखाकस्य त्यचाद घुणसमानापेक्षया किञ्चिविशिष्ट मोजित्वेन किञ्चित्साभिव्यङ्गत्वात् सारखाद काष्ठखाद घुणसमानापेक्षया श्वसारभोजित्येन निरमित्याच्च कर्ममेदं प्रति कारण समानं तपः प्रशतं नातितीवं, सारखादधुण्याप्यतिमन्दा 5.दिति भावः तथा का
समानस्य साधोः सारखादसमानापेचया स्वसारमीजि स्वेन निरभिष्वङ्गत्वात् त्वक्छ लिखाद घुण समानापेक्षया सारतरभाजिखेन साभिष्वङ्गत्वाच्च इल्लीखादघुणसमानं तपः प्रशतं कर्मभेदं प्रति न सारखाइकाष्ठखादघुणवदति समर्था55दिनाऽपि भवतिमन्दमिति भावः प्रथमधिकप्रधान द्वितीयेीधानं अप्रधानमिति । स्था० ४ ठा० १७० ।
चत्तारि पक्खी पात्रता । तं जहा - विइसा खाममेगे यो परिवत्ता, परिवइत्ता खाममेगे यो शिवइत्ता, एगे वित्ता वि परिवत्ता व एगे यो वित्ता यो परिवहता ३७ ।
For Private & Personal Use Only
www.jainelibrary.org