________________
भिउरधम्म
-
भिरभिदुरधर्म पुं०] स्वत पर भिद्यते इति भिदुरम् स एव धर्मः स्वभावो यस्य स भिदुरधर्मः । श्राचा० १ श्रु० २ ० ४ उ० । प्रतिक्षणं विशराहशीले, श्राचा० १ श्रु० ८ श्र० ६ उ० | "भिउरधम्मं विद्धंलणधम्मं ।" श्राचा० १०
भिक्ला
१ श्र० । श्र० । जं० जी० । रा० । अप्पेगइया भिंगारकल सहत्थगया।" जी० ३ प्रति० ४ श्रधि० । पक्षिविशेषे च । जी० ३ प्रति० ४ अधि० । ज्ञा० प्रश्न० औ० । भृङ्ग इव ऋच्छति ऋ-अच् । भृङ्गराजे, लवङ्गे, सुवर्णे च । न० ।" भिल्लीनाम के कीटे, स्त्री० । गौरा०ङीष् । स्वार्थे कन् । तत्रैवार्थे, वाच० ।
५ अ०२० । स्था० ।
..
भिंग-भृङ्ग-पुं० धृन् कि तु चतुरिन्द्रिये मील भिंगारी भृङ्गारी स्त्रीण भिंगारी किया बरीच ना० १२४ गाथा | चर्यायाम्, मशक इत्यन्ये, दे० ना० ६ वर्ग १०५ गाथा ।
भिंगुलेण भृगुलयन
वर्णे पक्षमले पक्षिविशेषे, प्रज्ञा० १७ पद । श्रा० म० जी० । तं० रा० प्रश्न० । श्रष्ट० । ज्ञा० । अङ्कारविशेषे, श्र० । भृङ्गो भृङ्गाभिधानः कीटविशेषः, विदलिताङ्गारो वा । शा० १ ० १ ० कल्पवृक्षात् भृङ्गारा दिविविधभाजनसम्पादका भृङ्गाः । स्था० ७ ठा० । कलिङ्गहिगे भृङ्गराजे, जारे, अक्ष, गुडत्वधि न० । घाच० । भ्रमरे, "फुल्लंघुआ रसाऊ, भिंगा भसक्षा य महुअरा अलि इंदिरा रेडा गया कृपया म रा ॥ ११ ॥ पाइ० ना० ११ गाथा ।
(१५५७) अभिधानराजेन्द्रः ।
,
भृताङ्ग--पुं० । भृतं भरणं तत्राङ्कं कारणं भृताङ्गम् भाजने, तत्सम्पादके कल्पवृक्षभेदे, "मतंगया य भिंगा।" भृतं भर पूरणं तथाङ्गानि कारणानि भूताङ्गानि भाजनानि न हि भरणक्रिया भरणीयं भाजनं बिना भवतीति तत्सम्पादकत्वात् वृत्ता अपि भृताङ्गाः, प्राकृतत्वाच्च 'भिंगा उच्यन्ते । स्था० १० ठा० | प्रब० । जं० प्रा० म० । कृष्णे, दे० ना० ६ वर्ग १०४ गाथा । भिंगगय-भृताङ्गक पुं० । स्वनामध्याते हुमे, जी० ३ प्रति० ४ अधि० ।
भिंगणिमाभृङ्गनिभा श्री० जम्बूसुदर्शनाय अपक्ष स्यां दिशि स्थितायां स्वनामख्यातायां नन्दापुष्करिण्याम्, जी० ३ प्रति० ४ अधि० ।
मिंगप्पा भृङ्गमा श्री० जम्बूसुदर्शनाया अपक्षस्यां दिशि स्थितायां स्वनामख्यातायां नन्दपुष्करियाम् जं० ४ पक्ष० ।
ढक्कायाम्, स्था० ६ ठा० ।
।
भिंगपच भृङ्गपत्र न भृङ्गस्य पक्षिविशेषस्य पत्रं पदमभूमिमासार- भिम्मासार - ङ्गपत्रम् । भृङ्गपक्ष्मणि प्रज्ञा० १७ पद ४ उ० । श्राष० । स० । जी० । रा० ।
..
भिंगा--भृङ्गा--स्त्री० । जम्बूसुदर्शनाया अपरदक्षिणस्यां दिशि स्थितायां स्वनामख्यातायां पुष्करिण्याम्, जं० ४ वक्ष० जी० । मिंगाइजीव-मृगादिजीव पुं० जीवविशेषे राजप्रश्रये सूर्यमनेकपा तथा भूदिजीवा उक्का, स्था नपदे व ते निषिद्धाः, तत्र किं तत्वमिति प्रश्नं, उत्तरम् - रा· जमश्नीया गादिजीवाः पृथ्वीपरिणामरूपा देवा ये तु स्थानपदे निषिद्धास्ते त्ररूपा इति ॥ १२१ ॥ प्र० । सेन०
१ उल्ला० ।
भिंगार भृङ्गगार पुं०] विभर्ति जसं भृ-र
इस्पान्दी"
॥ ८ । १ । १२८ ॥ इतीत्वम् । प्रा० १ पाद । स्वर्णमयजलपात्रे, भृङ्गारः कनकालुका | जं०२ बक्ष० । जलमाजनविशेषे, आ०म०
३९०
..
Jain Education International
,
रेखा जलशोषानन्तरं जलकेदाराऽऽदिषु स्फुटिता दातिरित्यर्थः । तदेव लय भृगुलयनम् । लयनभेदे, कल्प० ३ अधि० ६ क्षण । मिडिमाल भिन्दिपाल पुं०निदि बिदार छन्। मिि भेदनं पालयति, पाल अण् । हस्तक्षेप्ये नालिका, हस्तप्र माणेऽत्रे च । वाच० । भिन्दिमाल जातिविशेषे जी०मिन्दिमालः शख जातिविशेषः । जी० ३ प्रति० १ अधि० २ उ० । प्रश्न० । भिण्डिमाल - पुं । प्रहरणविशेषे जी० । भिण्डिमाल: प्रहरणविशेषः। जी० ३ प्रति० १ अधि०२ उ० । प्रश्न० । मिडमा गम्यम् ।
भिंडया- भिएिडका - स्त्री० । पोरकारे, " भिंडिया उक्कोडिनो पोक्कानो ति बुतं भवति । " नि० चू० १३० । भिंदरता भिक्षा अध्य० ऊर्जुपाटमेन शाटकादिकमिव विदारयत्यचे " भिदिय मिडिया च पाप" भ० १४ श० ८ उ० । प्रश्न ० ।
1
मंदिव-अव्य० स्फो०१५ ८० विपा०रा० भिंभा - भिम्भा ( भी ) - स्त्री० । भेर्य्याम्, दशा० १० अ० ।
-
"
राजगृहनगरस्थे श्रेणिकराजे, पुं० । भिम्मा मेरी सैव सारा प्रधाना यस्यासौ भिम्भासारः। दशा० १० अ० । "भिभित्ति ढक्का" सा सारो यस्य स भिम्भीसारः । राजगृहनगरस्थे श्रेणिके राजनि, स्था०। तेन किल कुमारस्व प्रदीपनके जयढक्का गेहान्निष्काशिता ततः पित्रा भिभिसार उक्त इति । स्था० ६ ठा० आव० "जया य रायगिद्दे अग्गी तितो कुमारा जस्त पिपं-सोपी णीयं, लेणियेगा भिभा गीता राया पुच्छर-केण कंणी. णियं ति, अन्नो भाइ-मए हत्थी श्रासो एवमादी । सेणिश्री भणति भिभा । ताहे राया भराइ सेणियं, एस तव सारो मिंमिति सोमं सोयर नाम कयं मिमिलारो। " आव० ४ अ० । दशा० । भिक्ख भिक्ष- घा० । भिक्षाया लाभेऽलाभे च । स्वादि० । श्रात्म० । सेट् । भिक्षते । अभिक्षिष्ट । वाच० । भैन०मिष समूहो या भय् भिक्षायाम्, विश्वास. मूहे च । वाच० । प्रश्न ० ५ संव० द्वार | भिक्खगदामिकाग्रहय न० उपविष्टस्य सतः भिक्षापा श्रानयने, बृ० १ उ० २ प्रक० । भिक्खा - भिक्षा स्त्री० । भिक्षणं भिक्षा | भिक्ष-मः | बाय
1
।
For Private & Personal Use Only
www.jainelibrary.org