________________
भिउर
भिड
अभिधानराजेन्द्रः। माचर्य स त्वं येन तसदाचरितमिति पृष्टः प्राह-नाई च । वाचा स्था० । करणे क्लिन् । वेतने,मूल्ये च । बाचा सदाऽस्मिन् देशे एवाभूवमित्यादि. मौखये यथा-मुखरतया | भृतिः पदात्यादीनां वृत्तिरिति । अनु०। यत्तत्परपरिबादादि वदन्नास्त। धिकथासु ख्यादिकथासु-अभिउ-भग-पुं०। भ्रस्ज-कु० पृ०। लोकप्रसिद्ध स्वनामख्याते हो कटाक्षविक्षेपास्तस्या इत्यादिकमाह । पठ्यते च-" कोहे |
ऋषिविशेष , औ०। शिवे, शुकग्रहे, पर्वतसानी , जमदग्नी, य माण य माया, य लोभे य तहेव य । हासभयमोहरीए वि.
उथप्रदेशे च । भृगुःप्रणतस्थानम् । जी०३प्रति०४ अधि०। कहा य तहेव य ॥१॥" गतार्थमेव । एतान्यनन्तरमुक्तरूपाण्य
भगोगोंत्रापत्यम् अण। "बहुषु लुक"||1| भगोवेश्ये च । स्थानामि परिषj परिहत्य संयतः, किमित्याह-असाव.
वाचा लक्षणायां राजौ, वृ०१ उ०१ प्रकः । शलदणभूरेचां निर्दोषां तामपि मितां स्तोकां यावत्युपयुज्यते तावतीमे. स्था जलशोषानन्तरं जल केदाराऽऽदिषु स्फुटितायां दालो, बकाले प्रस्ताव भाषां वाचं भाषेत बदेत प्रशा बुद्धिस्तद्वा
कल्प० ३ अधि० ६ क्षण। न इति सूत्रद्वयार्थः॥ १-१०॥ उत्त०२४ १०॥
| भिउकच्छ-भृगुकच्छ-पुं० । लाटदेशस्थे स्वनामख्याते पुरे, भत्राप्युदाहरणम्
ती० ४५ कल्प । विशे० प्रा०क० । कोई लाइ भिक्खडा नगरे रोहए निग्गंतुं बाहिरकरए हिं. रंतो केणड पुडो, जहा
भिउच्च-भार्गव-पुं०। भृगुलोकप्रसिद्ध ऋषिविशेषस्तस्य शि.
प्यो भार्गवः। परिवाजकभेदे, औ०। "केवइय मासहस्थी, तह मिचो दारुधनमाईणं। निम्वियाऽभिषिक्षा, नागरगा बेहि मं समिश्रो ॥१॥
भिडि-६ (5)(भृ) कुटि-स्त्री। धूवः कुटिर्भलिः-पृ० बेहमजाचामोत्ती, सज्झायज्माण जोगवक्खिता। वा इस्वः संप्रसारण वा उनी । वाच०।" इर्धकुटी" ॥८॥ पिता न विपेच्छा, न वि सुण य किह णु तो बेह॥२॥ १।११०॥ इति इति प्राकृतसूत्रण भ्रुकुटावादेरुत प्रा०१ पहुंमुणेहि कोहि पहुंअच्छीहि पेच्छई।
पाद । भ्रविकारे , सा०१७० ८०। भ्रकुटिः कोपकृतमय बिटु सुपं सव्वं, भिक्खू अक्खाउमरिहई ॥३॥" पा० ।
भ्रविकारः । शा०१७०८० "करेति भिडि मुहे।" भ्रभासासमिय-भाषासमित-पुं० । भाषासमितिमति, सूत्र०२ कुटिराधेशवशकृत भूविक्षेपः । उत्त. २७ प० । लो१०२०। मौ०।
चनविकारविशेषे , नि०१ श्रु०१ वर्ग १ अ । विपा० । भासिजमाण-माष्यमाण-त्रि० । अभिधीयमाने , स० ३४ आव०। त्रिवलीतरङ्गिते ललाटे च। " भिउडीविडंधियासमावागयोगेन मिरज्यमाने , प्राचा०२ श्रु० १ ० ४
हा।" त्रिवलीतरङ्गितललाटरूपया भ्रकुटपा विडम्बितं चि. अ०१०।
कृतं मुखं यस्य सः । अनु० । भ्रकुटिनयनललाटविकारवि. भासिण-देशी-दते, . ना०६ वर्ग १०४ गाथा।
शेषः । प्रश्न.४ आश्र द्वार । श्रीचन्द्रप्रभजिनस्य स्वनामभासित्तए-भाषितम्-मव्य० । वनुमित्यर्थे,भ०१६ श०५ उ० । ख्यातायां देव्याम् , प्रव० । श्रीचन्द्रप्रभस्थ ज्वाला, मता
न्तरेण-भृकुटिदेवी पीतवर्णा वरालकाऽऽख्यजीवविशे. मासित्ता-माषिस्था-मन्य० । भाषणं कृत्वेत्यर्थे, स्था० ३ ठा०
षवाहना चतुर्भुजा स्वमुद्रभूषितदक्षिण करद्वया फल. २ उ०।
कपरशुयुतवामपाणिद्वया च । प्रव०२७ द्वारा श्रीनमिजिभासिय-माषित-त्रि० । भाष-क्तः। प्रतिपादिते, स०१० अ.
नस्य स्वनामन्याते यो, पुं० । प्रव. श्रीनमिजिनस्थFOL पातु भासूत्र०। प्रज्ञापिते , प्राचा० ११० ५ भृकुटियत्तश्चतुर्मुखस्त्रिनेत्रः सुवर्णवर्णों वृषभवाहनोऽष्टभुजो म०३ उ०। भाषाभाषणे, म०प्रा०म०१०। बीजपूरकशक्तिमुद्राभययुक्तदक्षिणकरचतुष्टयो नकुलपरशुभासियव्व-भाषितव्य-त्रि०। प्रतिपादनीये,भ०१२ श०६ उ०। वज्राक्षसूत्रयुक्तवामकरचतुष्टयश्च । प्रव०२६ द्वार। भासही-देशी-निःसरण , दे० ना०६ वर्ग १०३ गाथा। भिउडिदोस-भ्र (भ्र भटिदोष-पुं०। कायोत्सर्गदोषभेदे, भासुज्जुयया-भाष कता-स्त्री० । भाषार्जबे , भ०८ श०६ व्यापारान्तरनिरूपणार्थ भ्रवा चालयन् कायोत्सर्गे तिष्ठति उ.पाचो यथावस्थितार्थप्रत्यायनार्थाय प्रवृत्ती, स्था० ४ भृकुटिदोषः । प्रव०४ द्वार । ठा०१3०।
भिडिय-भृकुटित-त्रि० । कृतभ्रुकुटिके,शा० ३ श्रु० ८ ०। भासुर-भासुर-त्रिका भास्वरे, दीप्तिमति, " भासुरवरबोंदि. धरो, देखो वेमाणिमो जाओ"प्राक०४०। स्था। रा०।
भिउपक्खंदण- भृगुणस्कन्दन-न । भृगुप्रपतने, नि० घ.४ मा०म० मि०पू० । उपा० । जी० । घोरे, "घोरा दारुणभासुर-भारष-लक-भीम-भीसणया। " पाइ० मा० | भिउपुर-भृगुपुर-न । लाटदेशस्थे स्वनामख्याते पुरे, "मा ६५ गाथा । " भासुरखौदीपलंबवणमालधरा " प्रशा. २ स्ते भृगुपुरं तत्र, लाटदेशललाटिका।" मा0 क० १ ० । पर । स्फटिकेचा धीरे, पुंकुष्ठौषधी , न०। वाच । स्वः |
| भिउर-भिदूर--त्रि० । भिद-कुरन् । बजे, वाच । स्वयमेव नामयाते विमाने च । १०७ सम० । कल्प।
भिद्यते इति भिदुरम् । प्रतिक्षण विशरारी, आचा० १ ० भिइ भृति-स्त्री० । भृ-क्लिन् । " उहत्वादी " ॥ ८ ॥१|
८.६ उ० । "भिदुरसुण रजेजा।" भेदनशीला मिदुराः। ॥१५॥ इति प्राकृतसूत्रणेस्वम् । प्रा०१पाद । भरण, पोषणे | प्राचा०१७०८१०८ उ० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org