________________
भासापय अभिधानराजेन्द्रः।
भासासमिइ (११) अथ ग्रहणाऽऽदेजेघन्यमुत्करबकालमानम्। भासागरम्स-भापारहस्य- भाषाकाम्यताप्रतिवये प्रथ. (१२) यचथ्यौदारिकाऽऽविशरीरपचकमेदालायः पञ्चविघर तथाऽपि त्रिविधेनव कायेन वागद्रव्यग्रहणमिति
भेदे, प्रति० । । समर्थनम् ।
भासारिय-भाषाऽऽर्य-पुं०। भाषाओं, प्रमा० १ पद । (तेषां (१३) औदारिकाऽऽविशरीरवता भाषां गृढता मुशता वा
भेदाः 'मायरिय' शचे द्वितीयभागे ३३६ पृष्ठे गताः) मुक्ता सती भाषरा कियत् क्षेत्र व्यानोति ?, इति भासालदिय-भाषालविधक-पुं०। भाषासन्धिमति,विशे। प्रकपनम् ।
भासाबग्गबा-मायावर्गवा-सी० भाषामायोग्यवर्गणायाम, (१४) ताशपद्रग्बाणां मेदः।
पं० सं०५शार। (१५) शिष्यस्य बाविनयविधानम् ।
भासाविजय-भाषाविचय-पुं० । भाषा सस्थाऽऽदिका तस्या (१६) प्रवाष्पा भाषा । (१७) कचिद् व्यवहारे प्रशान्ते पृष्टोऽपृष्टो वा कथं ब्रूयात् |
विषयो निर्णयो भाषाविषयः । भाषानिर्णये, भाषानिर्णयोपे. कथं या नेति निरूपणम् ।
ते दृष्टिवादे च । स्था०१. ठा०।(१८) बाक्यशुद्धिफलम् ।
भाषाविजय-पुं० । भाषाया वाचो विजयः समृद्धिर्यस्मिन् ख (१६) भाषायव्यता पोखशवनविधिगताच भाषा। । भाषाविजयः। रष्टियादे, स्था० १० ठा। (२०) शबस्य कलकत्वाऽऽविष्करणम् ।
मासाविसारय-भाषाविशारद-पुं०। संस्कृतप्राकृतादिभा(२१) माषणविधिनिरूपणम् ।
पानिपुणे, "अटारसदेसीभासाविसारए।" औ०। (२२) सति कारणे भाषणविधिः। (२३) प्रतिश्रुतरष्टान्तोपेतं भाषाद्वारम् ।
भासासर-भाषाशब्द-पुं०। भाषापर्याप्तिमामकम्मोदयाss
पादितो जीवाशदाभाषाशब्दः। तसिन् ,स्था.२ठा०३ ३०। भासागुण-भाषामा-पुं० । हितमिसदेशकालासंदिग्धभाषखाऽऽविके, सूब० २०६अ।
"भासासहे दुविहे पम्पते। तं जहा-प्रवरसंबढे चेव, भासाचंचल-भाषाचञ्चल-पुं० । भाषातश्चञ्चले चञ्चलभेदे, नोअक्खरसंबद्ध चेव ।" स्था० २ ठा० ३ उ०। वृ०१ उ०१ प्रक०। (चश्चलव्याच्या 'चंचल' शब्द तृती- (स्वस्थस्थाने व्याख्या) "मितमहरगीताऽऽदिभासासरे यभागे १०३२ पृष्ठे गता)
विखवियं ति भरणति ।" नि००१301 भासाजइ-भाषाजह-पुं० । भाषारहिते जडभेदे , " भासा
भासासमय-भाषासमय-पुं०1भाषाया निसृज्यमानावस्थात: जहो तिविहो जल मम्मण एलमूत्रओ य।"भाव०४अाधा परिणामावस्थापर्यन्ते समये, “भासासमयविता । " भासाणुगामि (ए)-भाषाऽनुगामिन्-त्रिका भाषा पाऱ्यांना.
भ० १३ श०७ उ०। Uमरवाचः, अनुगच्छत्यनुकरोति तद्भाषाभाषित्वात् स्व.
भासासमिइ-भाषासमिति--सी०। भाषणं भाषा तद्विषया स. भाषायेव वा लब्धिविशेषात्तथाविधप्रत्ययजननात् मा--
मिति षासमितिः। भाव.४० भाषणं भाषा तस्यां नाऱ्याऽऽविद्यागनुकरणशीले भाषाः संस्कृतप्राकृतमागधाss.
'सम्यगितिर्भाषासमितिः। ध० ३अधिo | पा० । निरखपष. चाः अनुगमयति व्याख्यातीति एवं शीलः। संस्कृतप्राकृता.
बनप्रवृत्तिरूपे समितिभेदे, स० सम । स्थानि०पू०। ऽऽदिभाषाव्याल्यातरि, औ.। मासाणिबत्ति-भाषानिवृत्ति-श्री०। भाषानिष्पत्ती, भ०।
सम्प्रति भाषासमितिमाह-. काविहा से भंते ! भासाणिवती पत्ता । गोयमा !
कोहे माणे य माया य, लोभे य उपउत्तया । चउबिहा भासाणिव्बती परमत्ता । तं जहा-सच्चभासाणि
हासे भय मोहरिए, विगहासु तहेव य ॥ ६ ! ध्वनी, मोसमासाणिवत्ती, सच्चामोसमासाणिवत्ती, अ.
एयाई भट्ठ ठाणाई, परिवज्जितु संजभो। सच्चामोसमासाणिवत्ती,एवं एगिदियवजं जस्स जा भासा
असावजं मितं काले, भासं भासेज पम ॥ १०॥ जाव बेमाणियाणं । भ० १६श.८ उ०।
को माने व मायायां लोभे चोपयुक्तता क्रोधाधुपयोगप. भासादोस-भाषादोष-पुं०। सायद्यानुमोदनाऽऽदिके,उत्त०१
रता,तदेकाऽऽथतनेति यावत् , हास (भय ति) भये मोल. माअसत्यसत्यमृषाकर्कशासभ्यशब्दोचारणाऽऽदिके च ।
ये विकथासु तथैवोपयुक्ततेति संबन्धः । तत्र क्रोधे यथा "भासादोसं च तारिसं।"सूत्र०१७०८०।
कश्चिदतिकुपितःपिता प्राह-"न त्वं मम पुत्रा, पार्शतिनो भासापज्जत्ति-भाषापयोति-खी० । यया भाषाप्रायोग्यवर्ग
वा प्रति प्राह-पनीत बध्नीत पनमित्यादि, माने यथा
कश्चिदभिमानामातचेता न कश्चिद् मम जास्यादिभिस्तु. णादलिकानादाय भाषात्वेन परिणामय्याऽऽलम्म्य च मुश्च
ल्य इति षक्तिमायायां यथा-परव्यसनार्थमपरिचितस्थानव तिसा भाषापाप्तिरित्युक्तलक्षणे पर्याप्तिभेदे, नं० । प्रव०।
ती सुताऽऽदी भणति-नायं मम पुत्रो,न चाहमस्य पितेत्यादि। प्रक्षाकर्म 14. सं०।
लोभे यथा कश्चिणि परकीयमपि भाण्डाऽऽदिकमारमी. भासापय-भाषापद-ना भाषावक्तव्यताप्रतिबद्ध प्रशापनाया
यमभिधतेहास्ये यथा-केलीकिलतया कञ्चन तथाविधं कु. एकादशे पदे, प्रमा० १ पद०।
खीनमप्यकुलीनमित्युलपति । भये यथा-वधाषिधमकार्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org