________________
(twice) अभिधानराजेन्द्रः ।
भासा
फलाइ वा बहुवा वा भूवरुचि चि वा एयप्यगारं मार्स नो मासिज्जा असाव
भिक्षु
भूतफलानाम्रान् प्रेक्ष्येवं वदेत् । तद्यथा असमप्रतिभाक्नुवन्ति फलानि धारयमित्यर्थः एतेन पार्थ उक्त तथा बहुबर्तन फ सानि येषु ते तथा तेन पाकाचार्थ उक्त तथा बहुसंभूता निसंभूतानि पाकातियतः प्रहण का खोचितानि फलानि येषु ते तथा अनेन बेलोचितार्थ उक्तः, तथा भूतरूपा इति बा भूतानि रूपाण्यनस्थीनि कोमल फलरूपाणि येषु ते तथा अनेन टालाऽऽयर्थ उपलक्षितः, एवंभूता एते श्राघ्राः, आम प्रधानीयम् एवं भूतानां भाि किस
सेभिक्खू या भिक्खुणी वा बहुसंभूयाश्रो श्रसही श्रो पेहा तहाबि ताम्रो यो एवं बदेआ । तं जहा पक्काइ वा नीलीमाति वा बीइवाइ वा लाइमाइ वा भक्जिमा बा बहुआ बा, एयप्पगारं भासं सावअं० जाव यो भासेजा । निर्वभूतापाने तथा कामी विमत्यः खायिमाः जायोग्याः रोपयोग्याबा, तथा (भजिमाउ ति ) पचन योग्या भजनयोग्याचा (बहुखअति) बहुभक्ष्याः पृथक्करणयोग्या बेति एका सावध भाषां नो भाषेत ।
यथा च भाषेत तदाइ
से भिक्खू वा भिक्खुणी वा बहुसंभूयानो ओसहीश्रो पेदा हानि एवं वदेज्जा तं जहा रूढा ति वा बहुसंभूता विमा थिरा वि या ऊसातवा गतिबा बता ति वा ससारा ति वा, एयप्पगारं भासं असाव ● जाव नो भासेला ॥ १३८ ॥
मिथुनद्यात्तथा-कदा इत्यादिकामा भाषा भाषेत
चित्र
सेभिक्खु वा भिक्खुणी वा तहप्पगाराई सहाई सुना सहा दिएमा यो एवं वदेज्जा । तं जहा-सुसद्दे तिवा दुसरे चि प्यारे मासे साप यो भासेज्जा | से भिक्खू वा भिक्खुणी वा तहा वि ताई एवं वदेज्जा । तं जहा सई सुसरे तिचा दुसरं दुसरे नि वा एप्पनारं • असाव • जाव भासेजा, एवं रुवाइ किएहे ति वा ५, सुमति वा २, रमाई विचाणि या ५, फासाई कमला िा८ ॥ ११६ ॥
समिद्यप्येतान् शब्दानामापि नेवं वदेत्त यशोमनः शब्दोऽशोभना मालको माङ्गलिको स्वयं व्याध्यविपरीतंापचास्थितापनाविषये पतत्। तद्यथा - ( सुलई ति ) शाभनशब्द शोभनमेव यात् अशोभनं त्वशोभनमिति । एवं
पा
Jain Education International
किञ्च
सेवा भिक्खुसी वा बंता कोईच मार्ग चा यं च लोभं च अणुवीयि गिट्टामासी निसम्मभासी ऋतुरियासी विवेगभासी समियाए संजते मासं भासेखा एयं खलु त भिक्खुस्स भिक्खुगी वा सामम्मियं
।। १४० ।।
+
सोचादिकं पायेवंभूतो भवेत्। तद्यथा अनुषि चिन्त्य निष्टाभाषी निशस्यभाषी अस्वरितभाषी विवेकभाषी भाषासमित्युपेतो माषां भाषेत एतत्तस्य भिक्षोः सामध्यम् । श्राचा० २ ० १ ० ४ अ० २ उ० । ( बचनगुप्तिमाश्रित्य साध्वाचारः अजा' शब्दे प्रथमभागे १२१-१२२ पृष्ठे गतः अलोकाऽऽद्यवचनमापनिषेधः अवयव शब्दे प्रथमभागे ७१५ पृष्ठे गतः ) अनुयेोगस्यैकार्थिकाम्यधिकृत्य अयोग नियोगो भास विमासाचिये देव' इति भाषापयःस्वरूपक थनम् । श्रा० म० १ श्र० । श्र० धू० ।
(२३) सम्प्रति प्रतिश्रुतदृष्टान्तोपेतं भाषाद्वारमाहपढिसद्दगस्स सरिसं, जो भासइ अत्थमेगु सुत्तस्स । सामइयबाल पंदिय साहु जईमाइया भाषा ||
For Private & Personal Use Only
मासा
,
यथा गिरिकुहरकन्दराऽऽदिषु यादृशः शब्दः क्रियते तादृशः प्रतिशत यो याद स्था मर्थमेकं भाषते तस्य तद्भाषणं भाषा, यथा समभाषः सामायिक, द्वाभ्यां बुभुक्षया तृषा वा लगियो बालः पापातू डीनः पलायितः पण्डितः । अथवा - पण्डा बुद्धिः सा पिडित साधयति मोक्षमार्गमिति साधुः यते सर्वात्मना संयमनुतिति तपन इत्यादिपरिग्रहः । वृ० १ ० १ प्रक० व्यवहार प्रति शासूचकसचाये "स्वमिधीयते।" इति स्मृतिः। वाच" सश्रोषा पयरो भाषा, विसं वा परिमतओ भास बाहिया भाला, पारिया ॥१॥" प्रकाशे, " श्रालोओ उज्जोओ, दित्ती भाला पहा पयासो य। " पाइ० ना० ४८ गाथा ।
विषयसूची(१) वाक्यस्यैकार्थिकानि । (२) द्रव्यादिभाषा ।
(३) द्रव्यभावभाषामधिकृत्वाऽऽराथम्यादिदयोजना | (४) लाम्प्रतमोघतो भाषायाः प्रविभागनिरूपणम् । ( ५ ) श्रुतभावभाषा ।
(६) सामान्यतो भाषायाः कारणाऽऽदिनिर्देशः । (७) भाषाऽऽत्मस्वरूपाऽनात्मस्वरूपा बेति निरूपणम् । (८) अनात्मरूपाऽपि सचिताऽसौ भविष्यति जीवच्छयदिति प्रतिपादनम् ।
(E) इह के भ्युपगम्यते वेदभाषेति तम्म निराकरणम्।
( १० ) वासकस्वभावत्वा च्छन्द द्रव्याणां तद्योग्य व्याऽऽकु लम्बाच्च लोकस्य मिश्राणि वासितानि वाऽन्यानि धूयेग्न् इत्याण्यानम् ।
>
6
1
www.jainelibrary.org