Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1583
________________ मिक्लायरिया भावः संश्चरति यः स तथा (मोणचरए सि ) व्यक्तम् (दि. लाभियति ) दृष्टस्यैव भक्ताऽऽदेईटद्वा पूर्वोपलब्धाद् दा कालाभो यस्यास्ति सलाभिका अदिखामि ति सारस्यापि अपवारकादिमध्यादि भिः कृतोपयोगस्य भक्ताऽऽदेष्टा पूर्वमनुपलम्भाद् दाय कालाभो यस्यास्ति स तथा (लाभिए ति पृष्टस्यैव हे सा किं इत्यादि प्रक्षितस्य यो लामः स पस्यास्ति स तथा अट्टलाभिए ति) उक्तविपर्ययादिति ( भिलालाभिएस निक्षेप भिक्षामा वा सामा या ययाति समिक्षालाधिकः । (अभिषवालाभिरभि ) उक्तविपर्ययात् (असगिलायर ति) अनं भोजनं विना ग्ला यति अग्लायकः, स वाभिप्रहविशेषात् प्रातरेव दोषाप्रभुगिति । (ओषणिहिए सि) उपनिहितं यथाकथञ्चित् प्रत्या भूतं तेन चरति यः स श्रोपनिहितिका उपा परतीत्योपनिधिकः परिमियदिवाह सि) परिमित पिण्डपातः श्रर्द्धपोषाऽऽदिलाभो यस्यास्ति स तथा । (सुद्धेस पिपाश55दिदोषरहितता शुद्धस्य या नि जनस्य कूराऽऽदेरेपणा पस्वास्ति स तथा संखायशि सि) सख्याप्रधाना दत्तयो यस्य स तथा दत्तिश्च एकक्षेप. भिक्षालक्षणा । श्र० भ० । मिक्षाययमाह विहं गोरगं तु, तहा सत्तेव एसया | अभिग्गहाय जे भने, भिक्खायरियमाहिया ॥ २५ ॥ भिक्षाचर्या वृत्तिसंक्षेणपरनामिका बाह्या तपस्या श्राख्या. गोवरायः प्राकृतस्यादविगोबर इतिपाठः गोचरः अविश्वास गोवरश्य विधागोवरः अटी अगोचरना मेरा इत्यर्थः वेदा १. २का वीथिका ४, अभ्यन्तरम् कार्त्ता ५, बाह्यशम्बूकावर्त्ता ६ च श्रायत गन्तु प्रत्यागमा ७, ऋजुगतिः ८ एवमष्टौ भेद। ऋजुगनिवक्रगति क्षेपणात् ज्ञेयाः । सप्तषषणाः संसृष्टाऽसड्डा १, २ . अप्यसेविका ४ उमगीता ५ पाहता ६ I मा ८" Jain Education International ( १५६०) अभिधानराजेन्द्रः । 1 सप्तविधाता देवा, चःपुनरम्ये ये असत श्रभिग्रहा यथा द्रव्य क्षेत्र कालभावाऽऽदिचिन्तनेन भिक्षाग्रहण रूपाः यतो मण्डका 55दिकं क्षेत्र तो मुद्दाऽदी निकालो मध्ये पहिलो मारेषु निर्वर्त्तितेषु भावतदन् हसन् वा दास्यति तदाद्दारो ग्राह्य इति चिन्तनेन भिक्षाग्रहणम् । पर्व भिक्षाचर्यया मेदास्तीर्थकरे राख्याताः कथिता इत्यर्थः ॥ २५ ॥ उत्त० ३० अ० । " जिगसासणक्स मूलं भिक्खायरिया जियेहि पक्षता इत्यपरितप्यमाणं तं जासु मंदसी ॥ १ ॥ " ध०र० ३ अधि० ७ लक्ष० । भिक्खालस्सिय भिक्षाऽऽलस्थिक- पुं० । मिक्षायामालस्थिक. आलस्यवान् भिक्षाऽऽलश्चिकः । उत्त० २७ अ० । भिक्षायामास्पयुक्त, "भिवास्सिर पगे "उत्त० २७ ४० । भिखालाभिय- मित्रालामिक पुं० वि भिक्षा म वज्ञातं वा तल्लाभो ग्राह्यतया यस्यास्ति स भिक्षालाभिकः । भिक्षाचरकभेदे, श्र० । मिस्वावित्तिय भिक्षाचिका पर । - भिक्खु याचनेन वृतिर्वर्तनं धर्मसाधककायपालनं भिक्षा प्तिकः भिक्षया कायपालके, ध० ३ अधि० । पा०| भिक्खाविसोहि भिक्षाविशोधि श्री भिक्षाविधि क्षाविशोधिः । भिक्षासम्बन्धि सावद्यपरिहारे, दश० १ श्र० । भिक्खु भिक्षु पुं० [भिक्ष-उः भिक्षया याचायाम् । यमनियमव्यवस्थितः कृतकारितानुमोदित परिहारेणमित्येवंशी लो भिक्षुः। " सन् भिक्षाशंसे " || ५|२|३३ ॥ इत्युप्रत्ययः । यदि या नैरुक्का च शब्दस्युत्पत्तिः सुमुखायाम यांत भुते भोकुमिच्छति चतुर्गतिकमपि संसारमस्यादिति सम्पदादि स्वात् अष्टप्रकारं कर्म तद् ज्ञानदर्शनचारित्रतया भिनन्तीति भिक्षुः पृषोदराऽऽदयः || ३।२।१५५ ॥ इति रूपनिष्पत्तिः । व्य०१७०। श्राचा०। सूत्र० नि० प्यू० दश० । भिक्षणं शीलं ध. १७. तत्साधुकारिता वा यस्य स भिक्षुर्भिनति वा क्षुधमिति भि तुः । स्था०३ ठा०३० भिक्षाभोगी वा भिक्षुः । नि० चू० २० उ० । आरम्भत्यागाद्धर्मकायपरिपालनाथ भिक्षण भिक्षुः । द श० ४५० पा०| पचन पाचन सावद्यानुष्ठान तथा निर्दो बाऽऽहारभोजिनि साधी, सूत्र० २ ० १ अ० । उस०] श्राव० । साम्प्रतं मिथुशब्दस्य प्रवृत्तिनिमित्तमधिकृत्याहएत्थ विभिक्खू नए विणीए नामए दंते सुद्धप्पा सुदविए बोसका संविपुगीय विरूवरूवे परसहोस - त " ' , अप्पमागमुद्धाऽऽदा समुद्रास उचट्ठिए टिथप्पा संखाए परदचभोई भिखुति बचे ।। ३ ।। 'पतिते पूर्वमुक्ताः पापकर्मविरत्यादयो माह वृतिदेवोऽयापि भिक्षुशब्दस्य प्रवृतिनिमित पाया अभी वाग्येतद्यथान सोनु द्रव्योतः शरीरे भायो स्वभिमानप्रदप्रस्त तत्प्रतिषेधा सपोनि जमविले विनिताऽऽत्मतया प्रधान्यतः एतदेवाविनपाल गुदा दानोद्यतेऽन्यदा वाऽऽत्मानं नामयतीति नामकः- सदा गुर्वा दो भवति येन चाकारं कर्म नामयति दयालूश्योपतोऽशेषं पापमपमयतीत्यर्थः तथा दान्तरद्रय मोइन्द्रियाभ्यां तथा 'शुद्धात्मा शुद्धद्रव्यभूतो निष्यति कर्मतायुकावा परित्यक्तवेदा यत्करोति तद्द र्शयति - सम्यक् ' विधूय ' अपनीय' विरूपरूपान्' नानारूपाननुकूलपतिकूलान् उचावचान् द्वाविंशतिपरीषदान्तया दिव्याऽऽदिकानुपसर्गश्चेति, तद्विधूननं तु यशेषां सम्यक् सहनं- तैरपराजितता परीषहोपसर्गश्च विधूयाध्यात्मयोगेम-प्रणिहितान्तःकरणतया धर्मध्यानेन शुद्धमभवदामादानं चारित्रं यस्य स शुद्धादानो भवति तथा सम्प स्थानेन सच्चारित्रोद्यमेनोत्थितः तथा स्थितो मोक्षायनि व्यवस्थितः परीप पसरव्ययात्मा यस्य स स्थित रमा तथा संख्याय' परिशायासारतां संसारस्य दुष्प्रापत कर्मभूमेः सुदुर्लभत्वं बाबा व सकल संसारोत्तरसामग्री, सत्संयमकरोद्यतः परैः- गृहस्थैरात्मार्थे निर्वर्तित माहारजातं, तैर्दत्तं भोक्तुं शीलमस्य परदत्तभोजी, स एवंगुकलित भिक्षुरिति वाच्यः ॥ ३ ॥ सूत्र०१ श्रु० १६ श्र० । इदानीं भिक्षुमभिधातुकाम ग्रहभिक्खुस्सय निक्लेवो, निरुत्त एगद्विआणि लिंगाई । For Private & Personal Use Only 1 www.jainelibrary.org

Loading...

Page Navigation
1 ... 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652