Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1580
________________ भिउरधम्म - भिरभिदुरधर्म पुं०] स्वत पर भिद्यते इति भिदुरम् स एव धर्मः स्वभावो यस्य स भिदुरधर्मः । श्राचा० १ श्रु० २ ० ४ उ० । प्रतिक्षणं विशराहशीले, श्राचा० १ श्रु० ८ श्र० ६ उ० | "भिउरधम्मं विद्धंलणधम्मं ।" श्राचा० १० भिक्ला १ श्र० । श्र० । जं० जी० । रा० । अप्पेगइया भिंगारकल सहत्थगया।" जी० ३ प्रति० ४ श्रधि० । पक्षिविशेषे च । जी० ३ प्रति० ४ अधि० । ज्ञा० प्रश्न० औ० । भृङ्ग इव ऋच्छति ऋ-अच् । भृङ्गराजे, लवङ्गे, सुवर्णे च । न० ।" भिल्लीनाम के कीटे, स्त्री० । गौरा०ङीष् । स्वार्थे कन् । तत्रैवार्थे, वाच० । ५ अ०२० । स्था० । .. भिंग-भृङ्ग-पुं० धृन् कि तु चतुरिन्द्रिये मील भिंगारी भृङ्गारी स्त्रीण भिंगारी किया बरीच ना० १२४ गाथा | चर्यायाम्, मशक इत्यन्ये, दे० ना० ६ वर्ग १०५ गाथा । भिंगुलेण भृगुलयन वर्णे पक्षमले पक्षिविशेषे, प्रज्ञा० १७ पद । श्रा० म० जी० । तं० रा० प्रश्न० । श्रष्ट० । ज्ञा० । अङ्कारविशेषे, श्र० । भृङ्गो भृङ्गाभिधानः कीटविशेषः, विदलिताङ्गारो वा । शा० १ ० १ ० कल्पवृक्षात् भृङ्गारा दिविविधभाजनसम्पादका भृङ्गाः । स्था० ७ ठा० । कलिङ्गहिगे भृङ्गराजे, जारे, अक्ष, गुडत्वधि न० । घाच० । भ्रमरे, "फुल्लंघुआ रसाऊ, भिंगा भसक्षा य महुअरा अलि इंदिरा रेडा गया कृपया म रा ॥ ११ ॥ पाइ० ना० ११ गाथा । (१५५७) अभिधानराजेन्द्रः । , भृताङ्ग--पुं० । भृतं भरणं तत्राङ्कं कारणं भृताङ्गम् भाजने, तत्सम्पादके कल्पवृक्षभेदे, "मतंगया य भिंगा।" भृतं भर पूरणं तथाङ्गानि कारणानि भूताङ्गानि भाजनानि न हि भरणक्रिया भरणीयं भाजनं बिना भवतीति तत्सम्पादकत्वात् वृत्ता अपि भृताङ्गाः, प्राकृतत्वाच्च 'भिंगा उच्यन्ते । स्था० १० ठा० | प्रब० । जं० प्रा० म० । कृष्णे, दे० ना० ६ वर्ग १०४ गाथा । भिंगगय-भृताङ्गक पुं० । स्वनामध्याते हुमे, जी० ३ प्रति० ४ अधि० । भिंगणिमाभृङ्गनिभा श्री० जम्बूसुदर्शनाय अपक्ष स्यां दिशि स्थितायां स्वनामख्यातायां नन्दापुष्करिण्याम्, जी० ३ प्रति० ४ अधि० । मिंगप्पा भृङ्गमा श्री० जम्बूसुदर्शनाया अपक्षस्यां दिशि स्थितायां स्वनामख्यातायां नन्दपुष्करियाम् जं० ४ पक्ष० । ढक्कायाम्, स्था० ६ ठा० । । भिंगपच भृङ्गपत्र न भृङ्गस्य पक्षिविशेषस्य पत्रं पदमभूमिमासार- भिम्मासार - ङ्गपत्रम् । भृङ्गपक्ष्मणि प्रज्ञा० १७ पद ४ उ० । श्राष० । स० । जी० । रा० । .. भिंगा--भृङ्गा--स्त्री० । जम्बूसुदर्शनाया अपरदक्षिणस्यां दिशि स्थितायां स्वनामख्यातायां पुष्करिण्याम्, जं० ४ वक्ष० जी० । मिंगाइजीव-मृगादिजीव पुं० जीवविशेषे राजप्रश्रये सूर्यमनेकपा तथा भूदिजीवा उक्का, स्था नपदे व ते निषिद्धाः, तत्र किं तत्वमिति प्रश्नं, उत्तरम् - रा· जमश्नीया गादिजीवाः पृथ्वीपरिणामरूपा देवा ये तु स्थानपदे निषिद्धास्ते त्ररूपा इति ॥ १२१ ॥ प्र० । सेन० १ उल्ला० । भिंगार भृङ्गगार पुं०] विभर्ति जसं भृ-र इस्पान्दी" ॥ ८ । १ । १२८ ॥ इतीत्वम् । प्रा० १ पाद । स्वर्णमयजलपात्रे, भृङ्गारः कनकालुका | जं०२ बक्ष० । जलमाजनविशेषे, आ०म० ३९० .. Jain Education International , रेखा जलशोषानन्तरं जलकेदाराऽऽदिषु स्फुटिता दातिरित्यर्थः । तदेव लय भृगुलयनम् । लयनभेदे, कल्प० ३ अधि० ६ क्षण । मिडिमाल भिन्दिपाल पुं०निदि बिदार छन्। मिि भेदनं पालयति, पाल अण् । हस्तक्षेप्ये नालिका, हस्तप्र माणेऽत्रे च । वाच० । भिन्दिमाल जातिविशेषे जी०मिन्दिमालः शख जातिविशेषः । जी० ३ प्रति० १ अधि० २ उ० । प्रश्न० । भिण्डिमाल - पुं । प्रहरणविशेषे जी० । भिण्डिमाल: प्रहरणविशेषः। जी० ३ प्रति० १ अधि०२ उ० । प्रश्न० । मिडमा गम्यम् । भिंडया- भिएिडका - स्त्री० । पोरकारे, " भिंडिया उक्कोडिनो पोक्कानो ति बुतं भवति । " नि० चू० १३० । भिंदरता भिक्षा अध्य० ऊर्जुपाटमेन शाटकादिकमिव विदारयत्यचे " भिदिय मिडिया च पाप" भ० १४ श० ८ उ० । प्रश्न ० । 1 मंदिव-अव्य० स्फो०१५ ८० विपा०रा० भिंभा - भिम्भा ( भी ) - स्त्री० । भेर्य्याम्, दशा० १० अ० । - " राजगृहनगरस्थे श्रेणिकराजे, पुं० । भिम्मा मेरी सैव सारा प्रधाना यस्यासौ भिम्भासारः। दशा० १० अ० । "भिभित्ति ढक्का" सा सारो यस्य स भिम्भीसारः । राजगृहनगरस्थे श्रेणिके राजनि, स्था०। तेन किल कुमारस्व प्रदीपनके जयढक्का गेहान्निष्काशिता ततः पित्रा भिभिसार उक्त इति । स्था० ६ ठा० आव० "जया य रायगिद्दे अग्गी तितो कुमारा जस्त पिपं-सोपी णीयं, लेणियेगा भिभा गीता राया पुच्छर-केण कंणी. णियं ति, अन्नो भाइ-मए हत्थी श्रासो एवमादी । सेणिश्री भणति भिभा । ताहे राया भराइ सेणियं, एस तव सारो मिंमिति सोमं सोयर नाम कयं मिमिलारो। " आव० ४ अ० । दशा० । भिक्ख भिक्ष- घा० । भिक्षाया लाभेऽलाभे च । स्वादि० । श्रात्म० । सेट् । भिक्षते । अभिक्षिष्ट । वाच० । भैन०मिष समूहो या भय् भिक्षायाम्, विश्वास. मूहे च । वाच० । प्रश्न ० ५ संव० द्वार | भिक्खगदामिकाग्रहय न० उपविष्टस्य सतः भिक्षापा श्रानयने, बृ० १ उ० २ प्रक० । भिक्खा - भिक्षा स्त्री० । भिक्षणं भिक्षा | भिक्ष-मः | बाय 1 । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652