Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
भासापय अभिधानराजेन्द्रः।
भासासमिइ (११) अथ ग्रहणाऽऽदेजेघन्यमुत्करबकालमानम्। भासागरम्स-भापारहस्य- भाषाकाम्यताप्रतिवये प्रथ. (१२) यचथ्यौदारिकाऽऽविशरीरपचकमेदालायः पञ्चविघर तथाऽपि त्रिविधेनव कायेन वागद्रव्यग्रहणमिति
भेदे, प्रति० । । समर्थनम् ।
भासारिय-भाषाऽऽर्य-पुं०। भाषाओं, प्रमा० १ पद । (तेषां (१३) औदारिकाऽऽविशरीरवता भाषां गृढता मुशता वा
भेदाः 'मायरिय' शचे द्वितीयभागे ३३६ पृष्ठे गताः) मुक्ता सती भाषरा कियत् क्षेत्र व्यानोति ?, इति भासालदिय-भाषालविधक-पुं०। भाषासन्धिमति,विशे। प्रकपनम् ।
भासाबग्गबा-मायावर्गवा-सी० भाषामायोग्यवर्गणायाम, (१४) ताशपद्रग्बाणां मेदः।
पं० सं०५शार। (१५) शिष्यस्य बाविनयविधानम् ।
भासाविजय-भाषाविचय-पुं० । भाषा सस्थाऽऽदिका तस्या (१६) प्रवाष्पा भाषा । (१७) कचिद् व्यवहारे प्रशान्ते पृष्टोऽपृष्टो वा कथं ब्रूयात् |
विषयो निर्णयो भाषाविषयः । भाषानिर्णये, भाषानिर्णयोपे. कथं या नेति निरूपणम् ।
ते दृष्टिवादे च । स्था०१. ठा०।(१८) बाक्यशुद्धिफलम् ।
भाषाविजय-पुं० । भाषाया वाचो विजयः समृद्धिर्यस्मिन् ख (१६) भाषायव्यता पोखशवनविधिगताच भाषा। । भाषाविजयः। रष्टियादे, स्था० १० ठा। (२०) शबस्य कलकत्वाऽऽविष्करणम् ।
मासाविसारय-भाषाविशारद-पुं०। संस्कृतप्राकृतादिभा(२१) माषणविधिनिरूपणम् ।
पानिपुणे, "अटारसदेसीभासाविसारए।" औ०। (२२) सति कारणे भाषणविधिः। (२३) प्रतिश्रुतरष्टान्तोपेतं भाषाद्वारम् ।
भासासर-भाषाशब्द-पुं०। भाषापर्याप्तिमामकम्मोदयाss
पादितो जीवाशदाभाषाशब्दः। तसिन् ,स्था.२ठा०३ ३०। भासागुण-भाषामा-पुं० । हितमिसदेशकालासंदिग्धभाषखाऽऽविके, सूब० २०६अ।
"भासासहे दुविहे पम्पते। तं जहा-प्रवरसंबढे चेव, भासाचंचल-भाषाचञ्चल-पुं० । भाषातश्चञ्चले चञ्चलभेदे, नोअक्खरसंबद्ध चेव ।" स्था० २ ठा० ३ उ०। वृ०१ उ०१ प्रक०। (चश्चलव्याच्या 'चंचल' शब्द तृती- (स्वस्थस्थाने व्याख्या) "मितमहरगीताऽऽदिभासासरे यभागे १०३२ पृष्ठे गता)
विखवियं ति भरणति ।" नि००१301 भासाजइ-भाषाजह-पुं० । भाषारहिते जडभेदे , " भासा
भासासमय-भाषासमय-पुं०1भाषाया निसृज्यमानावस्थात: जहो तिविहो जल मम्मण एलमूत्रओ य।"भाव०४अाधा परिणामावस्थापर्यन्ते समये, “भासासमयविता । " भासाणुगामि (ए)-भाषाऽनुगामिन्-त्रिका भाषा पाऱ्यांना.
भ० १३ श०७ उ०। Uमरवाचः, अनुगच्छत्यनुकरोति तद्भाषाभाषित्वात् स्व.
भासासमिइ-भाषासमिति--सी०। भाषणं भाषा तद्विषया स. भाषायेव वा लब्धिविशेषात्तथाविधप्रत्ययजननात् मा--
मिति षासमितिः। भाव.४० भाषणं भाषा तस्यां नाऱ्याऽऽविद्यागनुकरणशीले भाषाः संस्कृतप्राकृतमागधाss.
'सम्यगितिर्भाषासमितिः। ध० ३अधिo | पा० । निरखपष. चाः अनुगमयति व्याख्यातीति एवं शीलः। संस्कृतप्राकृता.
बनप्रवृत्तिरूपे समितिभेदे, स० सम । स्थानि०पू०। ऽऽदिभाषाव्याल्यातरि, औ.। मासाणिबत्ति-भाषानिवृत्ति-श्री०। भाषानिष्पत्ती, भ०।
सम्प्रति भाषासमितिमाह-. काविहा से भंते ! भासाणिवती पत्ता । गोयमा !
कोहे माणे य माया य, लोभे य उपउत्तया । चउबिहा भासाणिव्बती परमत्ता । तं जहा-सच्चभासाणि
हासे भय मोहरिए, विगहासु तहेव य ॥ ६ ! ध्वनी, मोसमासाणिवत्ती, सच्चामोसमासाणिवत्ती, अ.
एयाई भट्ठ ठाणाई, परिवज्जितु संजभो। सच्चामोसमासाणिवत्ती,एवं एगिदियवजं जस्स जा भासा
असावजं मितं काले, भासं भासेज पम ॥ १०॥ जाव बेमाणियाणं । भ० १६श.८ उ०।
को माने व मायायां लोभे चोपयुक्तता क्रोधाधुपयोगप. भासादोस-भाषादोष-पुं०। सायद्यानुमोदनाऽऽदिके,उत्त०१
रता,तदेकाऽऽथतनेति यावत् , हास (भय ति) भये मोल. माअसत्यसत्यमृषाकर्कशासभ्यशब्दोचारणाऽऽदिके च ।
ये विकथासु तथैवोपयुक्ततेति संबन्धः । तत्र क्रोधे यथा "भासादोसं च तारिसं।"सूत्र०१७०८०।
कश्चिदतिकुपितःपिता प्राह-"न त्वं मम पुत्रा, पार्शतिनो भासापज्जत्ति-भाषापयोति-खी० । यया भाषाप्रायोग्यवर्ग
वा प्रति प्राह-पनीत बध्नीत पनमित्यादि, माने यथा
कश्चिदभिमानामातचेता न कश्चिद् मम जास्यादिभिस्तु. णादलिकानादाय भाषात्वेन परिणामय्याऽऽलम्म्य च मुश्च
ल्य इति षक्तिमायायां यथा-परव्यसनार्थमपरिचितस्थानव तिसा भाषापाप्तिरित्युक्तलक्षणे पर्याप्तिभेदे, नं० । प्रव०।
ती सुताऽऽदी भणति-नायं मम पुत्रो,न चाहमस्य पितेत्यादि। प्रक्षाकर्म 14. सं०।
लोभे यथा कश्चिणि परकीयमपि भाण्डाऽऽदिकमारमी. भासापय-भाषापद-ना भाषावक्तव्यताप्रतिबद्ध प्रशापनाया
यमभिधतेहास्ये यथा-केलीकिलतया कञ्चन तथाविधं कु. एकादशे पदे, प्रमा० १ पद०।
खीनमप्यकुलीनमित्युलपति । भये यथा-वधाषिधमकार्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652