Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1576
________________ (१५५३) भासा अभिधानराजेन्द्रः। भासा से भिक्ख वा भिक्खुणी वा असणं वा पाणं वा ०२ जाव | एवं वदेज्जा । तं जहा-जुवंगवे त्ति वा घेणु त्ति वा रसव त्ति उपक्वडियं पेहाए एवं वदेजा। तं जहा-प्रारंभकडेति वा वा हस्सेति वा महल्लएति वा महब्वए ति वा संवह तिवा, सावज कडेति वा पयत्तकडेति वा भद्दयं भदएति वा ऊसदं एयप्पगारं भासं असावजं. जाव अभिकंख भासेजा। २ रसिय २ मणुम २ एयप्पगारं भासं असावजंजाव सभितुर्मानाप्रकारागाः प्रेक्ष्य प्रयोजने सत्येवं घूयात् । तद्य. मासेजा ॥ (सूत्रम् १३७) था-'जुबंगवे त्ति।' युवाऽयं गौः धेनुरिति वा रसवतीति था। स भिक्षुर्यद्यप्येतानि रूपाणि पश्येत् । तद्यथा-वप्राः हस्वः, महान् , महाव्ययो वा, एवं संवहन इति,पवं. प्राकारा यावद् गृहाणि , तथाऽप्येतानि नैवं वदेत् । प्रकारामसावधां भाषां भाषेतेति । नद्यथा-सुकृतमेतत्सुष्ठु कृतमेतत्साधु शोभनं कल्या किञ्चरहम् एतत् , कर्तव्यमेवैतदेवंविधं भवद्विधानामिति, एवं- से भिक्खू वा भिक्खुणी वा तहेच गंतुमज्जाणाई पव्वप्रकारामन्यामपि भाषामधिकरणानुमोदनानो भाषेतेति ॥ याई वणाणि वा रुक्खा महल्ले हाए खो एवं वदेजा । पुनर्भाषणीयामाह-स भिक्षुर्वप्राऽऽदिकं दृष्ट्वाऽपि तदुद्देशेन न तं जहा-पासायजोग्गा ति वा तोरणजोग्गा ति वा गिहजोकिश्चिद्न्यात, प्रयोजने सत्येवं संयतभाषया स्यात् । तद्यथा-महारम्भकृतमेतत्सावधकृतमेत्तथा प्रयत्न कृतमेतत् . एवं ग्गा ति वा फलिहजोग्गा ति वा अग्गलाजोग्गाइ वा णावा. प्रसादनीयदर्शनाऽऽदिकां भाषामसावद्यां भाषतेति ॥ एवमश. जोग्गाइ वा उदगजोग्गाइ वा दोणजोग्गाइ वा पीढचंगवे. नाऽऽदिगतप्रतिषेधसूत्रद्वयमपि नेयमिति,नवरं ( ऊसदं ति) रणंगल कुलियतलट्ठीणाभिगडीपासणजोग्गाइ वा सयउच्छ्रितं वर्णगन्धाऽऽधुपेतमिति । णजाण उवस्सयजोग्गाइवा, एयप्पगारं भासं णो भासेजा। पुनरभाषणीयामाह स भिक्षुरुद्यानाऽऽदिकं गत्वा महतो वृक्षान् प्रेक्ष्य नैवं वदेत् । से भिक्खू वा भिक्खुणी वा मणुस्सं वा गोणं वा महिसं तद्यथा-प्रासादाऽऽदियोग्या अमी वृक्षा इति । एवमादिकां वा मिगं वा पसुं वा पक्खि वा सरीसिवं वा जलयरं वा सावद्यां भाषां नो भाषेतेति ।। से तं परिवूढकार्य पेहाए णो एवं वदेजा-थुल्लेति वा, पमे यत्तु वदेत्तदाहतिलति चा, बट्टेति वा वज्झेति वा,पादिमेति वा,एयप्पगारं से भिक्खू वा भिक्खुणी वा तहेव गंतुमुज्जाणाई वा प. भासं सावज जाव णो भासिज्जा ।। . बयाणि वा वणाणि वा रुक्खा महल्ला पहाए एवं वदेजा। म भिक्षुर्गवादिकं परिवृद्धकायं पुष्ट कार्य प्रेक्ष्य नैतद्वदेत् । त. तं जहाजातिमंताति वा दीहवट्टाति वा महालयाति वा पथा-स्थूलोऽयं प्रमे दुरोऽयं,तथा वृत्तस्तथा वध्यो वहनयोग्यों पयायलासाति वा विडिपसालाइ वा पासाईयाइ वा जाब वा, एवं पचनयोग्यः देवताऽऽदेः पातनयोग्यो वेत्येवमादि- पडिरूवाति वा. एयप्पगा पडिरूवाति वा, एयप्पगारं भासं असावजंजाव भाभिककामन्यामप्येप्रकारां सावधां भाषां नो भाषेतेति । ख भासेज्जा ।। (२१) भाषणविधिमाह स भिक्षुस्तथैवोद्यानाऽदिकं गत्वैवं वदेत् । तद्यथा-जातिसे भिक्खू वा भिक्खुणी वा मणुस्सं वा जाव जलयरं| मन्तः सुजातय इत्येवमादिकां भाषामसावद्यां संयत पव भा. वा से परिवूढकायं पेहाए एवं वदेज्जा-परिवूढकाए त्ति तेति । वा उवचितकाए त्ति वा थिरसंघयणे ति वा चियमंससो. से भिक्खू वा भिक्खुणी वा बहुसंभूता वणफला पेहाए हिए ति वा बहुपडिपुमईदिए त्ति वा , एयप्पगारं भास असावजं जाव भासेज्जा । तहावि ते णो एवं वदेजा.। तं जहा-पक्काति वा पायखस भिक्षुर्गवादिकं परिवृद्ध कार्य प्रेक्ष्यवं वदेत् । तद्यथा-प. जाति वा वेलोचिताति वा टालाति वा बेहियाति का , रिवृद्धकायोऽयमित्यादि सुगममिति। एयप्पगारं भासं सावज्ज.जावणो भासेज्जा । से भिक्खू वा भिक्खुणी वा विरूबरूवायो गाओ पहा. स भिक्षुः बहुसंभूतानि वृक्षफलानि प्रेक्ष्य नै वदेत् । तच. ए यो एवं वदेजा । तं जहा-गानो दोज्झाओ ति वा था एतानि फलानि पक्कानि पाक प्राप्तानि तथा पाक खाचा. नि बद्धास्थीनि गर्ताप्रक्षेपकोद्रवपलालाऽऽदिना विपच्य भ. दम्मे त्ति वा गोरह ति वा वाहिम ति वा रहजोम्ग त्ति क्षणयोग्यानीति, तथा बेलोचितानि पाकातिशयतो ग्रहण. चा पयप्पगारं भासं सावज्जं जाव णो भासेज्जा। कालोचितानि, अतः परं कालं न विषहन्तीत्यर्थः । टालाय. स भिक्षुर्विरूपरूपा नानाप्रकारा गाः समीक्ष्य नैतबदेत्। नवबद्धास्थीनि कोमलास्थीनीति । यदुक्तं भवति-तथा द्वै. नयथा-दोहनयोग्या एता गावः दोहमकालो चा वर्तते, तथा धिकानीति पेशीसंपादनेन द्वैधीभावकरणयोग्यानि चेति , दम्यो दमनयोग्योऽयं गौरहकः कलहोटका, एवं वाहनयोः। एवमादिकां भाषां फलगतां सावधां नो भाषेत् । भ्यो रथयोग्यो वेति,एवंप्रकारां सायद्यां भाषां नो भाषतेति । यदभिधानीयं तदाह(२२) सति कारणे भाषणविधिमाह से भिक्खू वा भिक्षुणी वा बहुमभूया वणफला अवा से भिक्खू वा भिक्खुणी वा विरूवरूवाओ गाओ पेहाए पेहाए एवं वइजा । तं जहा--असंथडाइ वा बहुनिवट्टिम ३८६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652