________________
( १५५२ ) अभिधानराजेन्द्रः ।
मासा
पतद्विपर्ययेण च भाषितव्यमाह
से भिक्खु वा भिक्खुणी वा पुमं आमंतेमाणे प्रामंतिए बाप्पडिसुमाणे एवं वदेज्जा - अमुगे त्ति वा भाउसो सिवा उतारो सिवा साबको सिवा उपासगे सिवा for त्ति वा धम्मपिए सि वा एयपगारं भासं असावज्जं • जाव अभिकख भासेज्जा | से भिक्खू भिक्खुणी वा इथि श्रमंतेमाणे आमंतिते य अपि सुमा यो एवं वदेज्जा-- होलीति वा गोलीति वा इस्थीगमेण तव्वं ॥ से भिक्खु वा भिक्खुणी वा इथि आमंतेमाणे आमंतिए य अप्पडिसुमाणे एवं वदेज्जा
उसो त्ति वा मणीति वा भोईति वा भगवतीति वा साविगेति वा उवासिए त्ति वा धम्मिए त्ति वा धम्मप्पिएत्ति वा, एतप्पारं भासं असावअं०जाव अभिकख भासेजा ।। ( सूत्रम् - १३४ )
भिक्षुः पुमांसमामन्त्रयन्नामन्त्रितं वा श्रृण्वन्तमेवं ब्रूयात् । तद्यथा श्रमुक इति वा, आयुष्मन्निति वा, आयुष्मन्त इति वा तथा धावक धर्म्मप्रिय इति एवमादिकां भाषां भाषेति । ए वं स्त्रियमधिकृत्य सूत्रद्वयमपि प्रतिषेधविधिभ्यां नेयमिति
॥ १३४ ॥
Jain Education International
मासा
पगाराहिं भासाहिं बुझ्या २ कुष्पंति मायवा ते यात्रि त हप्पगाराहिं मासाहि अभिकख यो भासेजाः ।
स भिक्षुर्यद्यपि ( एगइयाई ति ) कानिचित् रूपाणि गestaकुठपादीनि पश्येत्तथाऽप्येतानि स्वनामग्राहं तद्वि शेषणविशिष्टानि नोच्चारयेदिति । तद्यथेत्युदाहरणोपप्रदशेनार्थः, गराडी गएडमस्यास्तीति गण्डी, यदि बोलून गुल. फपादः स गएडीत्येवं न व्याहर्त्तव्यः तथा कुष्ठयपि न कुष्ठी ति व्याहर्त्तव्यः एवमपरव्याधिविशिष्टो न व्याहर्त्तव्यो यावन् मधुमेहीति मधुवर्ण मूत्रानवरत प्रभाषीति । अत्र च धूळाध्ययने व्याधिविशेषाः प्रतिपादिताः तदपेक्षया सूत्रे यावदित्युक्तम्, एवं छिन्नहस्तपादनासिका कर्णौष्ठाऽऽश्यस्तथाऽन्ये च तथाप्रकाराः काण कुण्टाऽऽदयस्तद्विशेषणविशि टाभिर्वाग्भिरुक्का उक्ताः कुप्यन्ति मानवास्तांस्तथाप्रकारांस्तथा प्रकाराभिर्वाग्भिरभिकाहृदय नो भाषेतेति । यथा च भाषेत तथाऽऽह
सेभिक्खु वा भिक्खुणी वा जहा वेगइयाई रुवाई पासेजा तावि ताई एवं वदेज्जा । तं जहा - श्रोयंसी श्रोयंसीति वा तेयंसी तेयंसीति वा जसंसी जसंसीति वा वच्चसी वच्चसी वा अभियंसि अभिरूयंसीइ वा पडिरूवंसी पडिरूवंसीति वा पासादियं पासादिएइ वा दरिसणिअं दरिणीति वा, जे यावसे तहप्पगारा तहप्पगाराहि भासाहिं बुझ्या वुझ्या णो कुप्पंति मात्रा ते यावि तहपगारा एयपगाराहिं भासाहिं अभिकख भासेज्जा ।
पुनरप्यभाषणीयामाह
से भिक्खु वा भिक्खुणी वा यो एवं बदेज्जा – भो देवेति वा गञ्जदेवेति वा विज्जुदेवेति वा पत्रुट्ठदेवेति वा निबुदेवेति वा पडउवा वासं मावा पडउ प्फिञ्जड वा सस्सं मा वा फिज विभाज वा रयणी मा वा विभाउ देउवा सूरिएमा वा उदेउ सो वा राया जयउ वा मा जयउवा, यो एतपगारं भासं भासेज्जा । पर्व से भि क्खू वा भिक्खुणी वा अंतलिक्खेति वा गुज्झाणुचरिएत्ति वा समुच्छि वा विइए वा पत्र वदेज्जावुट्ठबलाहगेति वा, एयं खलु तस्स भिक्खुस्स भिक्खुणीए वा सा मग्गियं ।। (सूत्रम् - १३५ )
स भिक्षुरेवंभूतामसंयत भाषां न वदेत्। तद्यथा-नभोदेव इति वा,गर्जति देव इति वा तथा विद्युदेवः प्रवृष्टो देवः, निवृष्टो दे वः एवं पततु वर्षा मा वा निष्पद्यतां शस्यं मेति वा, विभातु रजनी मेति वा, उदेतु सूर्यो मा वाजयत्वसौ राजा मा वेति. ए
सेभिक्खु वा भिक्खुणी वा जहा वेगइयाई रुवाई पा सिजा । तं जहा वप्पाणि वा जाब गिहाणि वा, तहा वि ताई नो एवं बहुजा । तं जहा -- सुकडेइ वा सुट्टुकडेह वा साहुकडेइ वा कल्लाइ वा करणिज्जेइ वा एयप्यगारं भासं सावज्जं • जाव नो मासिया || से भिक्खू वा भिक्खुणी वा जहा वेगइयाई रुवाई पासिज्जा । तं जहावष्पाणि वा०जाव गिहाणि वा तहा वि ताई एवं वइज्जा । तं जहा - श्रारंभकडे वा सावजकडेइ वा पयत्चकडे वा पासाइयं पासाइए वा दरिसणीयं दरिसणीयं ति वा अभिरूवं अभिवंति वा पढिरूवं पडिरूवं ति वा एयप्पगारं भासं असावज्जं ०जाब भासिज्जा ।। (सूत्रम् - १३६ ) सेभिक्खू वा भिक्खुणी वा असणं वा पाणं वा खाइमं वा साइमं वा उवक्खडियं पेहाए तहाचि तं यो एवं वदेजा । तं जहाकडेति वा सुकडेति वा साहुकडेति वा कल्लाणेति वा क
प्रकारां देवादिकां भाषां न भाषेत् । कारणजाते तु प्रशावान् संयतभाषया अन्तरिक्षमित्यादिकया भाषेत एतत्तस्य भि. क्षोः सामथ्र्यमिति । श्राचा० २ ० १ चू० ४ अ० १ उ० । सेभिक्खू वा भिक्खुणी वा जहा वेगइयाई रुवाई पासेञ्जा हा विताई नो एवं वदेजा । तं जहा-गंडी गंडीति वा, कुट्टी कुट्ठीति वा • जाब महुमेदुखिति वा इत्यच्छिं इत्थच्छति वा, एवं पादचिणेति वा एक छिमेत्ति वा कामछिति वा उट्ठद्विसेत्ति वा, जे यावसे तहपगारा एयरणिजेति वा एयप्पगारं भासं सावज्ज०जाब यो भासेज्जा ।।
भिक्षुर्यद्यपि गराडीपाऽऽदिव्याधिग्रस्तं पश्येत्तथाऽपि त स्य यः कश्विद्विशिष्ट गुण प्रोजस्तेज इत्यादिकस्तमुद्दिश्य सति कारणे वदेदिति केशववत् कृष्णश्वशुक्लदन्तगुणेोद्घाट नवत् गुणग्राही भवेदित्यर्थः ।
For Private Personal Use Only
www.jainelibrary.org