________________
भिक्खु अभिधानराजेन्द्रः।
भिक्खु अगुणटिमो न भिक्खु, अवयवा पंच दाराई॥३३२॥
भिनत्तीति कृत्वा,तथा अन्येऽपि द्रव्यभिक्षवः-अपारमार्थिकाः। भिक्षोनिक्षपो नामाऽऽदिलक्षणः कार्यः, तथा निरुकं वक्तव्य
क इत्याह-ये याचनका भिक्षणशीला अधिरता भनिभिखारेष, तथा एकाधिकानि पर्यायशब्दरूपाणि वक्तव्यानि,
ताब पापस्थानेभ्य इति गाथाऽर्थः॥३३॥ तथा लिङ्गामि संबेगाऽऽश्रीनि, तथा भगुणस्थितो न भिरपि
पते व द्विविधाः-गृहस्थाः, लिङ्गिनश्चेति,
तदाहतु गुणस्थित एवेत्येतदपि वाध्यम् , अत्र चावयवाः पश्च
गिहिणो ऽवि सयारंभग-उज्जुप्प जणं विमग्नता। प्रतिक्षाऽऽदयो बश्यमाणा इति, द्वाराएयेतानीति गाथासमासार्थः ॥ ३३ ॥ दश०१०५०।
जीवणिम दीणकिविणा,ते विजा दबभिकम्बु त्ति ।३३६॥ यथाक्रम (भाष्य-५ गाथां) व्यासार्थमाह
गृहिणोऽपि सकलना भपि सदारम्भकाः नित्यमारम्भकाः नामठपणाभिक्ख, दबभिक्खू य भावभिक्खू. य ।
षमां जीवनिकायानामृजुप्रशं जनमनालोचकं विमृगयन्तः दब्वे सरीर भवितो, भावेणय संजतो भिक्ख ॥५॥
अनेकप्रकारं द्विपदाऽदि भूमिदेवा वयं लोकहितायावतीर्णा भिक्षुशवस्य निक्षेपश्चतुष्का(नाम ति)भिक्षुशम्नस्यात्रापि सं
इस्यभिधाय याचमाना द्रव्यभिक्षणशीलत्वाद् द्रव्यभिक्षवः ।
पते च धिग्वःतथा ये च 'जीवनिकायै' जीवनिकामि. बन्धात् नामभिःस्थापनाभिः द्रव्यभिः भावभिश्च च.
मिदीनरुपणाः काटिकाऽदयो भिक्षामटन्ति ताम्विधात् शब्दौ स्वस्वगतानेकभेदसूचकी, तत्र यस्य पुरुषस्य भिक्षुरि.
विजानीयात् द्रव्यभिजूनिति , द्रव्याथै भिक्षणशीलत्वादिति ति नाम सनाम्ना भिकुर्नामभिक्षा,यदि वा-'नामनामवतोरभे
गाथाऽर्थः॥३३६॥ उक्ला गृहस्थद्रव्यभिक्षवः। दोपचारात्'नाम चासो भिक्षुश्च नामभिक्षुरिति व्युत्पत्तर्नाम
लिझिनोऽधिकृत्याहमितुः, स्थापनया प्राकारमात्रेण असत्कल्पनया भिक्षुः स्था. पनाभितुः चित्रकर्माऽऽदिलिखितो बुद्धिकल्पितो वाऽक्षाऽs.
मिच्छट्ठिी तसथा-वराण पुढवाइविंदिभाई। दिः। द्रव्यभिमुविधा-बागमतो, नोग्रागमतश्च । तत्रागमतो निचं वहकरणरया, अभयारी असंचइया ॥ ३३७ ।। शाता,तत्र च"अनुपयुक्तोऽनुपयोगो द्रव्यमिति"वचनात् ।नो. शाक्यभिचुप्रभृतयो हि मिथ्यादृष्टयः-प्रतस्वाभिनिवेशिनः मागमतच त्रिविधः तद्यथा-शरीरं,भव्यशरीरंतद्व्यतिरि. प्रशमाऽदिलिङ्गशून्याः,त्रसस्थावराणांप्राणिनां पृथिव्यादीनां तथा तत्र भिक्षुपदार्थस्य यत् शरीरं व्यपगतजीवितं तत्
द्वन्द्रियादीनां च । अत्र पृथिव्यादयः स्थावरा द्वीन्द्रिया। शरारं द्रव्यभिचुभूतभावत्वात् । यस्तु बालको नेदानी भि
ऽऽदयः प्रसाः, नित्यं वधकरणरताः सदा एतदतिपाते सक्का खुशब्दार्थमवबुध्यते, अथवा प्रायत्या अन्तेनैव शरीरेण भो. कथमित्यत्राऽऽह-अब्रह्मचारिणः सञ्चयिनश्च यता, अतोऽ. स्स्यते, तस्य यत् शरीरं तत् भव्यशरीरं द्रव्यभितुः, भाविभा- प्रधानत्वाद् द्रव्यभिक्षवः, चशब्दस्य व्यवहित उपन्यास इति वन्वात् । तद्व्यतिरिक्रसिधा । तद्यथा एकमविक, बद्धा. गाथाऽर्थः ॥ ३३७ ॥
ऽयुष्का, अभिमुखनामागोत्रश्च । तत्र-एकभविको नाम-यो पते चाऽब्रह्मचारिणः संचयादेवेति । सञ्जयमाहनैरयिकस्तियमनुष्यो, देवो वा अनन्तरभवे भिक्षुर्भाधी
दुपयचउप्पयधणध-अकृषिअतिप्रतिअपरिग्गहे निरया । पदाऽऽयुको नाम-येन भिक्षपर्यायनिमित्तमायुर्वद्धम् ।
सचित्तभोइ पयमा-गगा य उद्दिभोई अ॥ ३३८ ॥ अभिमुखनामगोत्रो-यस्य भिक्षुपर्यायप्रवर्तनाभिमुखे नामगो.
द्विपदं वास्यादि, चतुष्पद पवादि, धन हिरण्याऽऽवि, धाम्यं अकर्मणी, स बाऽऽर्यक्षेत्रे मनुष्यभवेभाविभिलपर्याये स
शाल्याऽदि,कुप्यमलिडरादि.पतेषु द्विपदाऽऽदिषुक्रमेण मुत्पचमानः। यदि वा-स्वजनधनाऽऽदि परित्यज्य गुरुस
मनोजक्षणाऽऽदिना करणत्रिकेण त्रिकपरिग्रहे कृतकारितानु. मीपे प्रवज्याप्रतिपश्यर्थ स्वगृहात बहिर्गच्छन् । तथा चाss
मतपरिप्रहे निरताःसक्का,न चैतदनार्षम् -"विहारान् कारये. -(दखे सरीरभवितो ति) द्रव्ये इति द्वारपरामर्शः,
द्रम्यान, वासयेष बहुश्रुतान् ।" इति वचनात् । सद्भूतगुणा. व्यभिचुनौमायमतो इति गम्यते इति । (सरीर ति)
नुष्ठायिनो नेत्थंभूता इत्याशङ्कयाऽऽह-सचित्तभोजिना शरीरप्रहणेन-मशरीरं, 'भव्यशरीरं च परिगृहीतम् । (भषिय
तेऽपि मांसाप्कायादिभोजिनः तदप्रतिषेधात्, पचन्तश्च स्वयं सि) भन्यो, भावीस्वनन्तरं, भावी च त्रिविधपर्याय इति
पचास्तापसाऽऽदयः उद्दिष्टभोजिनश्च सर्व एव शाक्या 55. सग्रहणे एकभषिकादित्रिभेदपरिप्रहः । व्य०१ उ.।
दया, तत्प्रसिद्धया तपस्विनः अपि पिण्डविशुद्धधपरिज्ञाना. भेयमो मेयणं चेव, भिदिभवं तहेव य ।
दू । इति गाथाऽर्थः॥ ३३८॥ एपसि तिराहं पिम, पत्तेयपख्वणं वोच्छं ॥ ३३४ ॥ त्रिकनिकपरिग्रहे निरता इत्येतद् व्याचिभेदकः पुरुषः,भेदनं चैव परश्वादि, भेत्तव्यं तथैव च काष्ठा
ख्यासुराहऽऽदीति भावः। एतेषां त्रयाणामपि भेदकाऽऽदीनां प्रत्येक करणतिए जोतिए, सावजे पायउपरउभये । पृथक पृथक प्ररूपणां वक्ष्ये इति गाथाऽर्थः ॥३३४॥
अट्ठागदपवत्ते, ते विजा दवभिक्खु ति ॥ ३३६ ।। एतदेवाऽऽह
करणत्रिक इति-"सुपां सुपो भवन्तीति" करणत्रिकेष जहदारुकम्मगारो, मेमणभित्तव्यसंजुमो भिक्ख ।
मनोवाकायलक्षणेन , योगत्रितय इति-कृतकारितानुम. भने वि दबभिक्ख, जे जायणगा अविरया य ॥३३॥ तिरूपे, सावधे सपापे, भास्मदेतो:-मात्मनिमितं-देयथा दारुकर्मकरो बर्द्धक्यादिः भेदनभेत्तव्यसंयुक्तः सन् धुपचयाय , एवं परनिमित-मित्राऽद्युपभोगसाधनाय एव. क्रियाविशिएविदारणाऽऽविवारुसमन्वितो द्रव्यभिचाः, द्रव्यं । मुभयनिमित्तमुभयसाधनार्थम् , एवमर्थाय श्रात्माधम्, अ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org