________________
(१५१२) अभिधानराजेन्द्रः ।
भिक्खु
मय या बिना प्रयोजनेनाऽऽच्या नविन खरादिभाष वचनादिभिः प्राणातिपाताऽदो प्रवृत्तान्तत्परान् सायंभूतान् विद्याद्विजानीयात् इयमिन्हूर इति प्रवृतायति इति गाथार्थः ॥ ३३६ ॥ एवं स्यादिसंयोगात् विशुद्धतपोनुष्ठानभावाच्या ब्रह्मचारिए पते इत्याह
इस्थीपरिम्गदाओ भाखादावाभावसंगायो । सुद्धतवाभावाच कृतिस्थियाऽवंभचारि च ॥ ३४० ॥
परिग्रहादिति दास्यादिपरिग्रहात् महादानाऽऽदिनाथ सङ्गाच्च परिणामाशुखेरित्यर्थः न च शाक्या भिक्षयः, शुद्धतपोऽमाचादिति शुद्धस्य तपसेोऽभावात् स थिंका अग्रावारिणइति महाराष्धेन तपोनि तदचारिण इति गाथा ऽर्थः । उक्तो द्रव्यभिक्षुः। दश० १० अ० । भावभिक्षुर्द्विधा श्रागमतो, नोआगमतश्च । आगमतो भि सुराब्दार्थस्य ज्ञाता तत्र बोषयुक्तः, “उपयोगो भा
19
इति वचनात् । नोश्रागमतः संयतः । तथा बाऽऽछ- "भाषेण उ संतो भव" भावेन भिक्षुः तुरादो विशेषणार्थः स चामुं विशेषं द्योतयति नोभागप्रतः संयतः सम्यक त्रिविधं त्रिविधेन समस्तसाद्या परतः । (२ मा० टी० ) मो. भागमतो भावभिक्षुः भिक्षणशील भिक्षुरिति कृत्याक्षेपपरिहाराभिधित्सुराह भाष्ययकारःभिक्खसीलो भिक्खु, अविन ते विचिता । निष्पिसिएयं नायं, पिसियालंभेण सेसाओ || ६॥ मनु त्यो भिक्षु इति तदसमीची नमः,श्रतिव्याप्तिदोषप्रसङ्गात्। तथाहि भिक्षणशीलो भिक्षुरि यूयमाने म्येऽपि रक्तपटाऽऽदयो, नोश्रागमतो भावभिक्षवः प्राप्नुवन्ति तेषामपि भिक्षाजीवितया भिक्षणशीलत्वात् न त्र
Jain Education International
दियते तस्मादतिभावस्य दोष सूरिराइन ते शेष रक्पतयो भिचयः कुतः १ इत्याहअनय वृत्तित्वात्, न विद्यते अन्या भिक्षामात्रत्वात् व्यतिरिक्ता सिनं येषां ते अनम्यत्तवस्तद्भावस्तस्वं तस्मात् नगरवादित्यर्थः किमुकं भवति-यदा आधाकर्मि मौदेशिका वा न लभन्ते तदा अनन्यगतिकता भिक्षापरिभ्रमणशीलास्ततो न ते भिक्षवः । इयमत्र भावना
श्र
शब्दस्य निर्मिते । तद्यथा-व्युत्पत्तिनिमित्तं, प्रवृत्तिनिमित्तं [च यथा शब्दस्य तथाहि गोशनस्य व्युत्पत्तिनिमित्तं गमनकया. तीति गौरितिपादनात् तेन गमने कामिवादिता यदुपलचितं सखादिमयंतिनि मिच्छति वागच्छति या गोपिराडे गोशः प्र वर्तते, उभय्यामव्यवस्थायां प्रवृत्तिनिमित्तभावात् श्रश्वा
तुन थोकरूपस्य प्रवृतिनिमित्तस्य तामा वात् चत्रापि भिक्षु निमित्पत्तिनिमित्तं प्रवृतिनिमित्तं तत्र समिममिते इत्येयं तसे ते समातिया पल तिमिपरकासाविप्रमुतपा यमनियमेषु व्यवस्थितत्वं तस्यवृत्तिनिमित्तं तेन मि या भिक्षौ भिक्षुशब्दः प्रवर्त्तते, उभय्यामपि अवस्थायां प्रवृत्ति. मित्रातुन ते नवव्य रोजिता तेषु योगस्य प्रवृत्तिनिमित्तस्था भावात् अत्रार्थे ज्ञातम् उदाहरणं कर्त्तव्यं, पिशिताऽलाभेन
भिक्खु
यो निष्पतिस्तेन यथा कोऽपि पात्या मन निष्विति।
असि भयारी पोसहिय अमज्जमंसिया चोरा । सति संभे परिचाई, हुति तदवखा न सेसा ॥ ७ ॥ कोऽपि भाषेत अहमहिंसावृत्तिः यावत् मृगा दीक्षपश्यामि । अभ्यः कोऽप्येवं ब्रूयात् अहं ब्रह्मचारी यावन्म्मम स्त्री न संप कोषमा माहारपोषी पाया हारो न संपद्यते । यथा वा कोऽपि बस्-अहमद्यमांसवृत्तिः याम्यद्यमनसमे यथा या कोऽपि नियमं प्रति
वात् परस्य हि न पश्यामीति पशि निःपिनिविशिताः तं सति असति वारयागत वृि निपिशितादीनां तु पिचिताऽऽदिि
1
ततो न ते पिशितवत्यादयः प्रतिशब्दप्रवृत्तिनिमित्तभावात् त था बाह (सतिलं इत्यादि) सति विवक्षितस्य पिचिताऽदे. वस्तुनो लाभेऽपि तस्परिस्यागिनस्ते तदाक्या- पिशितवत्था क्या भवन्ति सत्यपि वस्तुनो खामे तत्परित्यागतः सति असतिया तु तद्विषयेच्छापरित्यागात् शेषान युत्पत्तिमधिरोनिशियन तदाक्या विशिनाथला मे ऽपि तद्विषयेानिष्यभावात् एवं कपडा योऽपि न मि क्षषः पचनपाचनाऽऽदिन व कोटी विषयेच्छानिवृत्यभावासद भावाचायिकादिष्वपि प्रवृते तदेयं निष्यथिताऽऽदि
तो पटादिषु यथोरूपमति निमित्ताभावतो भिक्षु शब्दप्रवृत्यभाष उक्तः । अथवा किमत रुपम्यस्तै ईष्टान्तनुवृत्तेः जगत्प्रसिद्धायास्तेषु साक्षादभावः दर्शनत एमिष्यभावस्य
-
तथा चाऽऽह
हवा सासु जहा गएहति साहुयो ।
-
भिक्खं नेव कुलिंगस्था, भिक्खश्रीविपि ते भदि ॥ ८ ॥ अथवेति प्रकारान्तरद्योतने, तच्च प्रकारान्तरं पातनिकायामेव भाषितं यद्यपि ते पादयो मानिस्था पि यथासाचा पणदोषः शक्ताऽऽदिमि उपलक्षणमेतत् उद्गम दोषैः श्रधाकर्मादिभिः उत्पादनादोचैः धात्री दूत्यादिभिः परिशुद्धां भिक्षां गृह्णन्ति नैवम् प्रमुना प्रकारेण कुलिङ्गस्थाः - कुत्सितलिङ्गधारिणो रक्तपटाऽऽश्यः ततो भिक्षुवृत्तेर्जगत्प्रसिद्धायास्तेष्वभावतो न ते भिक्षवः । तथा चाऽऽह
दगमुदेसि चेद कंदमूलफलागि प
सयं गाड़ा परतो य, गेरहंता कहं भिक्खुणो ॥ ६ ॥ दकम् उदकं चित्तं तडागाऽऽदिगतम्, उद्देशिकम् - उद्दिष्ट. कृतकम्मेदम् उपलक्षणमेतत् श्राचकम्मोदि तथा क न्दमूलफलानि च स्वयम् श्रात्मना गृहन्तीति स्वयं प्राहाः । "वा खादिनीभूग्रहास्रो ॥ ४ ॥ १ ॥ ६२ ॥ इति कल्पिक णप्रत्ययः । स्वयं गृह्णन्त इत्यर्थः । परतश्च गृह्वन्तः कथं भिक्षवः, भिक्षावृत्तेरभावात् ।
अथ का सा जगत्यसिद्धादिमाते इति भिक्षुवृत्तिमुपदर्शयति
श्रचित्ता एसणिजा य, मिया काले परिक्खिया ।
For Private & Personal Use Only
www.jainelibrary.org