Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1570
________________ भासा अभिधानराजेन्द्रः। भासा धीभावकरणयोग्यानीति नो बवेत् । दोषाः पुनरत्रात ऊ. वाग्विधिप्रतिषेधाधिकार एवेदमाहव नाश एवामीषां न शोभनानि वा प्रकारान्तरभोगेने. तहा नईओ पुस्माओ, कायतिञ्जत्ति नो पए। त्यवधाय गृहिप्रवृत्तावधिकरणादय इति सूत्राऽर्थः ॥ ३२ ॥ नावाहिं तारिमाउ ति, पाणिपिज चिनो वए ॥३०॥ प्रयोजने पुनर्मार्गदर्शनादावेवं बदित्याह-'असंथड' ति सूत्रम् , असमर्था । एते' मानाः ' अतिभारेण न श बहुवाहडा अगाहा, बहुसलिलुप्पिलोदगा। अनुबम्ति फलान्ति धारयितुमित्यर्थः , भाम्रग्रहणं प्रधान बहवित्थडोदगा भावि, एवं भासिज्ज पनवं ॥ ३६ ।। पक्षोपलक्षणम् । एतेन पक्वार्थ उक्तः , तथा ' बहुनिर्ष- तहेब सावज्ज जोगं, परस्सट्ठा अनिटिभं। तितफताः' पनि निर्तितानि-पदास्थीनि फलानि कीरमाणं ति वा नचा, सावर्जन लवे मुणी ॥ ४० ॥ येते तथा , अनेन पाकखाचार्थ उक्तः , बदेह बहु. सम्भूतानि 'तहाईउत्ति'सुत्र तथा नय"पूर्णा'भृता इति मोषदेत्मवृत्त सम्भूतानि-पाकातिशयतो प्राणकालोचितानि फलानियेषुते तथा, अनेन बेलोबिता (च) भवणमिवर्तनाऽऽविदोषात, 'तथा कायतरणीया' शरीरतर. उक्तः, (पशटी०) तथा भूतरूपा इति वा पुनर्वदेत् भूतानि योग्या इति मो षदेत् , साधुवचनतोऽविनमिति प्रसना. रूपाणि-अबवास्थीनि कोमलफलरूपाणि येषु ते तथा । विप्रसङ्गात् तथा नौभिः द्रोणाभिस्तरणीयाः तरणयोग्याअनेन टालार्थ उपलक्षिताति सूत्राऽर्थः ॥३३॥ (दशदी०) इत्येवं नो धदेत् अन्यथा घिनशया तत्प्रवर्तनात् . तथा 'प्रा. 'तहेव' ति सूत्रं, तथा' मोषधयः ' शाल्यादिलक्षणाः, णिपेयाः' तटस्थप्राणिपया नो घदेविति, तथैव प्रबत्तनाssपक्वा इति, तथा नीलाश्छषय इति वा वाचवलकादि दिदोषादिति सूत्रार्थः॥ ३८ ॥ प्रयोजमे तु साधुमार्गकथ. फललक्षणाः तथा 'लंबनवत्यो'लवनयोग्याः ‘भर्जनव- नाऽऽदावे भाषेतेस्याह-बहुषाहर ति' सूत्रं , बहुभृता. स्थ' इति भर्जनयोग्याः तथा 'पृथुकभक्ष्या ' इति पृथु- प्रायशो भृता इत्यर्थः, तथा । अगाधा इति' बडगाधा: कभक्षणयोग्याः नो वदेदिति सर्वत्राभिसम्बध्यते, प्र- प्रायोगम्भीरा, तथा 'बहुसलिलोपालोदका प्रतिस्रोतोया. शुका अर्धपकशास्यादिषु क्रियम्ते, अभिधानदोषाः पूर्वव- हितापरसरित इत्यर्थः, तथा विस्तीर्णोदकाच 'स्वतीरमा. दिति सूत्राऽर्थः ॥ ३४ ॥ प्रयोजने पुनर्मार्गदर्शनावावेबमा- वनप्रवृत्तजलाच, एवं भाषेत प्रज्ञावान् साधुः, न तु तदालपेदिस्या-रूढ' सि सूत्रं, 'रूढाः' प्रादुर्भूताः 'बहु- ऽऽगतपृष्ठो न दम्याहमिति श्रूयात् , प्रत्यक्षमृषाषादिस्वेन सम्भूता' निष्पन्नप्रायाः स्थिरा' निष्पन्नाः उत्सृता' इति तत्प्रवेषाऽऽविदोषप्रसङ्गादिति सूत्रार्थः ॥३६॥ वाग्विधिप्रति. उपघातेभ्यो निर्गता इति वा, तथा 'गर्मिता' भनिर्गतशीर्ष. घेधाधिकार पवेदमाह-'तहेव ति' सूत्र, तथैव । सावा' काः प्रसूता' निर्गलशीर्षक: 'संसारा' साततन्दुला- सपापं 'योग' व्यापारमधिकरणं सभाऽऽदिविषयं 'परस्यादिसारा इत्येवमालपेत्, पकाद्यर्थयोजना स्वधिया कार्येति र्थाय ' परनिमित्तं निष्ठितं 'निष्पन्न तथा क्रियमाणं वा ' सूत्राऽर्थः॥ ३५॥ वर्तमानं . वाशब्दादविष्यरकालभाविनं पावावा' सावध वाग्विधिप्रतिषेधाधिकारेऽनुवर्तमान इदमपरमाह नाऽऽसपेत्', सपापं न ब्रूयात् 'मुनिः' साधुरिति सूत्रार्थः ॥४०॥ तत्र निष्ठितं नैवं ब्रूयादित्याहतहेव संखहिं नच्चा, किच्च कज्जति नो वए । सुकडि ति सुपकित्ति, सुच्छिन्ने सुहढे महे । तेणगं वावि वज्झि त्ति, सुतिथि त्ति भावगा।॥३६॥ सुनिट्ठिए सुलवित्ति, सावज वजए मुणी ।। ४१ ॥ संखविं संखडिं बूमा, पशिअष्टि ति तेणगं । पयत्तपक त्ति व पकमालवे, पयत्तमित्ति व छिनमालये। बहुसमाणि नित्थाणि, भावगाणं विभागरे ॥ ३७॥ पयत्सल द्वितिय कम्महे उध, पहारगाह तिवगावमालवे४२ 'तष'सि सूत्रं, तथैव ' संखडिजावा' सक्खराज्यन्ते, प्राणिनामायूंषि यस्यां प्रकरणक्रियायां सा सखडी तां 'सुकरित्ति' सूत्र, 'सुकृत मिति सुष्टु कृतं समादि 'सुपक' मात्वा , 'करणीये ' ति पित्रादिनिमित्तं कृत्यैवैषेति नो | मिति सुष्टु पकं सहस्रपाकादि, 'सुच्छिन्न मिति सुष्टु छि घदेत् , मिथ्यात्वोपबृंहणदोषात् , तथा स्तेन वापि ब तनाऽऽदि 'सुहत' मिति सुष्टुतं जुद्रस्य वित्तं 'सुमृत' इति भय इति नो वदेत् , तदनुमतस्वेन निश्वयाऽऽदिदोषप्रसता सुष्टु मृतः प्रत्यनीक इति, अत्रापि सुशब्दोऽनुवर्तते, 'सु. त्, सुतीर्था इति च, चशब्दाद दुस्तीर्था इति वा ' आप. निष्ठित ' मिति सुष्टु निष्ठितं वित्ताभिमानिनो वितं . सु. गा'नघः केनचित्पृष्टः सन्नो घदेत , अधिकरणविधा लट्टि त्ति' सुष्टु सुन्दरा कन्या इत्येवं सावद्यमालपनं बर्ज ये मुनिः, अनुमत्यादिदोषप्रसङ्गात् , निरवधं तु न बर्ज. ताऽऽविदोषप्रसङ्गादिति सूत्राऽर्थः ॥ ३६॥ प्रयोजन पुनरेवं येत, यथा-'सुकत' मिति सुष्टु कृतं बैयावृस्यमनेम 'सु. घदेदित्याह-संखर्षि ति 'सूत्रम् , सम्बडि साखहिं . पक' मिति सुष्टु पकं ब्रह्मचर्य साधोः 'सुध्छिन' मिति यात्.साधुकथनाऽऽदौ सङ्कीर्णा साखडीत्येवमादि,पणितार्थ सुष्टु छिमेहबन्धनमनेन . ' सुरत ' मिति सुष्टु इति स्तेनकं वदेत्, शैक्षकाऽऽविकर्मविपाकदर्शनाऽदी. पणिते. कृतं शिक्षकोपकरणमुपसर्ग 'सुमृत' इति सुन्दु मृतः माथोऽस्येति पणितार्थः, प्राणघूनप्रयोजन इत्यर्थः, तथा बहुः पण्डितमरणम साधुरिति, अत्रापि सुशब्दोऽनुवर्तते, समानि तीर्थानि 'श्रापमानां'नदीनां व्यागुणीयात् साध्या- 'सुनिष्ठित' मिति सुष्टु निष्ठितं कर्माप्रमहसंयनस्य विविषय इति सूत्राऽर्थः॥३७॥ | 'सुलह 'ति सुष्टु सुन्दरा साधुक्रियेत्येवमादीति सूत्रा. Jain Education International For Private & Personal Use Only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652