________________
भासा अभिधानराजेन्द्रः।
भासा धीभावकरणयोग्यानीति नो बवेत् । दोषाः पुनरत्रात ऊ.
वाग्विधिप्रतिषेधाधिकार एवेदमाहव नाश एवामीषां न शोभनानि वा प्रकारान्तरभोगेने.
तहा नईओ पुस्माओ, कायतिञ्जत्ति नो पए। त्यवधाय गृहिप्रवृत्तावधिकरणादय इति सूत्राऽर्थः ॥ ३२ ॥
नावाहिं तारिमाउ ति, पाणिपिज चिनो वए ॥३०॥ प्रयोजने पुनर्मार्गदर्शनादावेवं बदित्याह-'असंथड' ति सूत्रम् , असमर्था । एते' मानाः ' अतिभारेण न श
बहुवाहडा अगाहा, बहुसलिलुप्पिलोदगा। अनुबम्ति फलान्ति धारयितुमित्यर्थः , भाम्रग्रहणं प्रधान
बहवित्थडोदगा भावि, एवं भासिज्ज पनवं ॥ ३६ ।। पक्षोपलक्षणम् । एतेन पक्वार्थ उक्तः , तथा ' बहुनिर्ष- तहेब सावज्ज जोगं, परस्सट्ठा अनिटिभं। तितफताः' पनि निर्तितानि-पदास्थीनि फलानि
कीरमाणं ति वा नचा, सावर्जन लवे मुणी ॥ ४० ॥ येते तथा , अनेन पाकखाचार्थ उक्तः , बदेह बहु. सम्भूतानि
'तहाईउत्ति'सुत्र तथा नय"पूर्णा'भृता इति मोषदेत्मवृत्त सम्भूतानि-पाकातिशयतो प्राणकालोचितानि फलानियेषुते तथा, अनेन बेलोबिता (च)
भवणमिवर्तनाऽऽविदोषात, 'तथा कायतरणीया' शरीरतर. उक्तः, (पशटी०) तथा भूतरूपा इति वा पुनर्वदेत् भूतानि
योग्या इति मो षदेत् , साधुवचनतोऽविनमिति प्रसना. रूपाणि-अबवास्थीनि कोमलफलरूपाणि येषु ते तथा ।
विप्रसङ्गात् तथा नौभिः द्रोणाभिस्तरणीयाः तरणयोग्याअनेन टालार्थ उपलक्षिताति सूत्राऽर्थः ॥३३॥ (दशदी०) इत्येवं नो धदेत् अन्यथा घिनशया तत्प्रवर्तनात् . तथा 'प्रा. 'तहेव' ति सूत्रं, तथा' मोषधयः ' शाल्यादिलक्षणाः, णिपेयाः' तटस्थप्राणिपया नो घदेविति, तथैव प्रबत्तनाssपक्वा इति, तथा नीलाश्छषय इति वा वाचवलकादि दिदोषादिति सूत्रार्थः॥ ३८ ॥ प्रयोजमे तु साधुमार्गकथ. फललक्षणाः तथा 'लंबनवत्यो'लवनयोग्याः ‘भर्जनव- नाऽऽदावे भाषेतेस्याह-बहुषाहर ति' सूत्रं , बहुभृता. स्थ' इति भर्जनयोग्याः तथा 'पृथुकभक्ष्या ' इति पृथु- प्रायशो भृता इत्यर्थः, तथा । अगाधा इति' बडगाधा: कभक्षणयोग्याः नो वदेदिति सर्वत्राभिसम्बध्यते, प्र- प्रायोगम्भीरा, तथा 'बहुसलिलोपालोदका प्रतिस्रोतोया. शुका अर्धपकशास्यादिषु क्रियम्ते, अभिधानदोषाः पूर्वव- हितापरसरित इत्यर्थः, तथा विस्तीर्णोदकाच 'स्वतीरमा. दिति सूत्राऽर्थः ॥ ३४ ॥ प्रयोजने पुनर्मार्गदर्शनावावेबमा- वनप्रवृत्तजलाच, एवं भाषेत प्रज्ञावान् साधुः, न तु तदालपेदिस्या-रूढ' सि सूत्रं, 'रूढाः' प्रादुर्भूताः 'बहु- ऽऽगतपृष्ठो न दम्याहमिति श्रूयात् , प्रत्यक्षमृषाषादिस्वेन सम्भूता' निष्पन्नप्रायाः स्थिरा' निष्पन्नाः उत्सृता' इति तत्प्रवेषाऽऽविदोषप्रसङ्गादिति सूत्रार्थः ॥३६॥ वाग्विधिप्रति. उपघातेभ्यो निर्गता इति वा, तथा 'गर्मिता' भनिर्गतशीर्ष. घेधाधिकार पवेदमाह-'तहेव ति' सूत्र, तथैव । सावा' काः प्रसूता' निर्गलशीर्षक: 'संसारा' साततन्दुला- सपापं 'योग' व्यापारमधिकरणं सभाऽऽदिविषयं 'परस्यादिसारा इत्येवमालपेत्, पकाद्यर्थयोजना स्वधिया कार्येति र्थाय ' परनिमित्तं निष्ठितं 'निष्पन्न तथा क्रियमाणं वा ' सूत्राऽर्थः॥ ३५॥
वर्तमानं . वाशब्दादविष्यरकालभाविनं पावावा' सावध वाग्विधिप्रतिषेधाधिकारेऽनुवर्तमान इदमपरमाह
नाऽऽसपेत्', सपापं न ब्रूयात् 'मुनिः' साधुरिति सूत्रार्थः ॥४०॥
तत्र निष्ठितं नैवं ब्रूयादित्याहतहेव संखहिं नच्चा, किच्च कज्जति नो वए ।
सुकडि ति सुपकित्ति, सुच्छिन्ने सुहढे महे । तेणगं वावि वज्झि त्ति, सुतिथि त्ति भावगा।॥३६॥
सुनिट्ठिए सुलवित्ति, सावज वजए मुणी ।। ४१ ॥ संखविं संखडिं बूमा, पशिअष्टि ति तेणगं ।
पयत्तपक त्ति व पकमालवे, पयत्तमित्ति व छिनमालये। बहुसमाणि नित्थाणि, भावगाणं विभागरे ॥ ३७॥
पयत्सल द्वितिय कम्महे उध, पहारगाह तिवगावमालवे४२ 'तष'सि सूत्रं, तथैव ' संखडिजावा' सक्खराज्यन्ते, प्राणिनामायूंषि यस्यां प्रकरणक्रियायां सा सखडी तां
'सुकरित्ति' सूत्र, 'सुकृत मिति सुष्टु कृतं समादि 'सुपक' मात्वा , 'करणीये ' ति पित्रादिनिमित्तं कृत्यैवैषेति नो |
मिति सुष्टु पकं सहस्रपाकादि, 'सुच्छिन्न मिति सुष्टु छि घदेत् , मिथ्यात्वोपबृंहणदोषात् , तथा स्तेन वापि ब
तनाऽऽदि 'सुहत' मिति सुष्टुतं जुद्रस्य वित्तं 'सुमृत' इति भय इति नो वदेत् , तदनुमतस्वेन निश्वयाऽऽदिदोषप्रसता
सुष्टु मृतः प्रत्यनीक इति, अत्रापि सुशब्दोऽनुवर्तते, 'सु. त्, सुतीर्था इति च, चशब्दाद दुस्तीर्था इति वा ' आप.
निष्ठित ' मिति सुष्टु निष्ठितं वित्ताभिमानिनो वितं . सु. गा'नघः केनचित्पृष्टः सन्नो घदेत , अधिकरणविधा
लट्टि त्ति' सुष्टु सुन्दरा कन्या इत्येवं सावद्यमालपनं बर्ज
ये मुनिः, अनुमत्यादिदोषप्रसङ्गात् , निरवधं तु न बर्ज. ताऽऽविदोषप्रसङ्गादिति सूत्राऽर्थः ॥ ३६॥ प्रयोजन पुनरेवं
येत, यथा-'सुकत' मिति सुष्टु कृतं बैयावृस्यमनेम 'सु. घदेदित्याह-संखर्षि ति 'सूत्रम् , सम्बडि साखहिं .
पक' मिति सुष्टु पकं ब्रह्मचर्य साधोः 'सुध्छिन' मिति यात्.साधुकथनाऽऽदौ सङ्कीर्णा साखडीत्येवमादि,पणितार्थ सुष्टु छिमेहबन्धनमनेन . ' सुरत ' मिति सुष्टु इति स्तेनकं वदेत्, शैक्षकाऽऽविकर्मविपाकदर्शनाऽदी. पणिते. कृतं शिक्षकोपकरणमुपसर्ग 'सुमृत' इति सुन्दु मृतः माथोऽस्येति पणितार्थः, प्राणघूनप्रयोजन इत्यर्थः, तथा बहुः पण्डितमरणम साधुरिति, अत्रापि सुशब्दोऽनुवर्तते, समानि तीर्थानि 'श्रापमानां'नदीनां व्यागुणीयात् साध्या- 'सुनिष्ठित' मिति सुष्टु निष्ठितं कर्माप्रमहसंयनस्य विविषय इति सूत्राऽर्थः॥३७॥
| 'सुलह 'ति सुष्टु सुन्दरा साधुक्रियेत्येवमादीति सूत्रा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.