Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
भासा अभिधानराजेन्द्रः ।
भासा वकाले प्रत्युत्पन्ने नागते यत्रार्थे शङ्का भवेदिति तमप्य म्यामन्त्रणवचनानि वर्तन्ते,तत्र मातुः पितुर्वा माताऽऽपिका, थेमाधिस्यैवमेतदिति न ब्यादिति सूत्रार्थः, अयमपि विशे- तस्या अपि याऽन्या माता सा प्राधिका , शेषाभिधानानि षतः शहितभाषणप्रतिषेधः ॥ ६॥ तथा-मईयम्मि सि' प्रकटार्थान्येवेति सूत्रार्थः॥१५॥किंव-हले हलेस' सूत्रम् , सूत्रम्, प्रतीते व काले प्रत्युत्पनेऽनागते निम्याङ्कतं भवेत् , हले हले इत्येवमन्ने इत्येवं तथा मट्ट, स्वामिनि, गोमिनि । यदर्थजातं तुशब्दादनवचं, तदेवमेतदिति निर्दिशेत् । अन्ये तथा होले, गोले, वसुले इति , एतान्यपि नानादेशापेक्षया पठन्ति-स्तोकस्तोकमिति, ' तत्र परिमितया वाचा आमन्त्रणवचनानि गौरवकुत्लाऽऽदिगर्भाणिवर्तन्ते,यतचिवनिर्दिशेदिति सूत्रार्थः ॥ १०॥ दश. ७५०२ उ० । मतानिय नैवं हलाऽऽदिशम्दैरालंपेदिति दोषाश्चैवमालपनं (परुषवचनविषयकम्-'तहेव फरसा भासा ' (११) कुर्वतासङ्गगहतित्प्रवेषप्रवचनलाघवाऽऽदय इति सूत्रार्थ:११॥ इत्यादिसूत्रम्-'फरुसवयण' शब्देऽस्मिन्नेव भागे ११४३ पृष्ठे यदि नैवमालपेत्, कथं तालपेदित्याह-' नामधिजेणं ति' गतम्)
सूत्रं , 'नामधेयेनेति' नाम्नैव एनां यात्रियं कचित्का. (१६) अवाच्याभाषामाह
रणे यथा देवदत्ते!इत्येवमादि । नामास्मरणादौ गोत्रेण या
पुन—यात् खियं यथा काश्यपगोत्रे!इत्येवमादि , 'यथाई' तहेव कार्य काण ति, पंडगं पंढग त्ति वा।
यथायथं वयोदेशैश्वर्याऽऽधपेक्षया 'अभिगृह्य' गुणदोषानालो. वाहिनं वावि रोगि ति, तेणं चोर ति नो वए ॥१२॥ च्य'मालपेल्लपेद्धा'पत्सकृद्वालपनमालपनमतोऽन्यथा ल. एएणमेण अटेणं, परो जेणुवहम्मद ।
पनं , तत्र षयोवृद्धा मध्यदेशे ईश्वरा धर्मप्रियाऽन्यत्रोच्यते भायारभावदोसन्नू, न तं मासिज्ज पनवं ॥१३॥ धर्मशीले इत्यदिना , अन्यथा च यथा न लोकोपघात इति
सूत्रार्थः ॥१७॥ उक्तः खियमधिकृत्याऽऽस्लपनप्रतिषेध विधि तहेव होले गोलि ति, साणे वा वसुलि तिम।
ध। साम्प्रतं पुरुषमाश्रित्याह-'मजपत्ति'सूत्रम् ।"भार्यक: दमए दुआए वावि, नेवं भासिज पनवं ॥१४ ।।
प्रार्यकश्चापि, बप्पश्चुलपितेति च । तथा मातुल भागिनेयेति अजिए पञ्जिए वावि, मम्मो माउसिभ सिभ। पुत्र नप्त इति च . ह भावार्थः नियामिव द्रष्टव्यः , मवई पिउस्सिए भायणिजसि, धूए मणिम तिम॥१५॥ खुल्लबप्पः पितृव्योऽभिधीयत इति सूत्रार्थः ॥ १८॥ किच.
'हेभौति' सूत्रं हे भौहले ति। अत्ति' भर्तः स्वामिन् गोमि. इले हलि चिमिचि, भड़े सामिणि गोपिणि ।
न होल गोल वसुल इति पुरुष नैवमालपेविति। अत्रापि भा. होले गोले पसुलि सि, इस्थिभं नेवमालवे ।। १६ ॥
वार्थः पूर्ववदेवेति सूत्रार्थः ॥ १६ ॥ यदि वमालपेत् । कथं नामपि ण णं यूमा, इत्यीगुत्तेण वा पुणो।
तालपेविस्याह-'नामधिजेण ति' सूत्रं , व्याख्या पूर्वयो। जहारिदमभिगिम्भ, मालविज लविज्ज वा ॥ १७ ॥ पानवरं पुरुषाभिलापेन योजना कार्येति ॥ २०॥ अमए पज्जए पावि, बप्पो चुनपिउतिभा
पंचिंदिमाण पाणाणं , एस इत्थी भयं पुमं । माउलो भाइणिजति, पुत्त पणिमति भ॥ १८ ॥
जावणं न विजाणिना, ताव माइ सिमालवे ॥२१॥ भी इलि तिमभिति,महे सामिप्र गोमिश्र।
तहेव माणुसं पसुं, पक्खि वावि सरीस। होल गोल बसुलि चि, पुरिसं नेवमालवे ॥ १६ ॥
धूले पमेइले बज्झ, पायमिति भनो वए ॥ २२ ॥ नामधिजेण णं पूमा, परिसगुत्तेण वा पुणो।
परिवून ति णं बूमा, बूमा उपचिमति ।। जहारिहमभिगिम्झ, मालविज लविज वा ॥२०॥
संजाए पीणिए वावि, महकाय ति पालवे ॥ २३ ।। 'तोवति' सूत्र, तथैवेति पूर्ववत्, 'काणं ति' भि- तोव गामो दुज्झाम्रो, दम्मा गोरहग ति । साक्ष काण इति, तथा' पर 'नपुंसकं पण्डक इति वा। वाहिमा रहजोगि त्ति, नेवं भासिज पनवं ॥ २४ ।। व्याधिमन्तं वापि रोगीति , स्तेन चौर इति नो वदेत् , श्र
जुवं गवि त्ति णं बूमा, घेणुं रसदय त्ति । प्रीतिल जानाशस्थिररोगबुद्धिविराधनाऽऽदिदोषप्रसङ्गादिति
रहस्से पहल्लए वावि, वए संवहाणि तिअ॥ २५।। गाथाऽर्थः॥१२॥'एपपत्ति' सूत्रम् , एतेनान्येन वाऽर्थेनोनेन सता परोयेनोपहन्यते,येन केनचित्प्रकारेण । आचारभाः | उक्तःपुरुषमप्याश्रित्याऽऽलपनप्रतिषेधो विधिश्च श्रधुना प. चदोषको यतिनं तं भाषेत प्रशावांस्तथैमिति सूत्रार्थः ॥१३॥ श्वेन्द्रियतिर्यग्गतं वाग्विधिमाह-पंचिदित्राण तिसूत्र, पञ्च'तहेव सि' सूत्र,तथैवेति पूर्ववत् होलो गोल इति वा वा न्द्रियाणां गवादीनां प्राणिनां क्वचिद' विप्रकृष्टदेशावमिथ. वसुल इति वा द्रमको वा दुर्भगश्चापि नैवं भाषेत प्रशावान् । तानामेषा स्त्री गौरयं पुमान् बलीवर्दयाबदेतविशेषण न वि. इह होलाऽऽविशदास्तत्तद्देशप्रसिद्धितोनष्ठुर्याऽऽदिवाचका जानीयात् तावन्मार्गप्रश्नादौ प्रयोजन उत्पन्ने सति जातिमिअतस्तस्प्रतिषेध इति सूत्रार्थः ॥ १४ ॥ एवं स्त्रीपुरुषयोः ति जातिमाश्रित्याऽऽलपेत् , अस्मादोरूपजातात्कियरेणस्ये. सामान्येन भाषणप्रतिषेधं कृस्वाऽधुना स्त्रियमधिकृत्याऽऽह. वमावि.अन्यथा लिङ्गव्यत्ययसंभवाम्मृषावादाऽऽपत्तिः,गोपा'अजिपति'सूत्रम्, माजिक प्रार्जिक वाऽपि अम्ब,मातृष्यसा लाउदीनामपि विपरिणाम इस्येवमादयो दोषाः, आक्षेपपरि. इति च . पितृष्वसः, भागिनेयीति,दुहितः, नत्रीति च । एता. हारी तु पृवधिवरणादवसेयौ। तच्चेदम्-"जा लिंगवश्वए
३८७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652