________________
भासा अभिधानराजेन्द्रः ।
भासा वकाले प्रत्युत्पन्ने नागते यत्रार्थे शङ्का भवेदिति तमप्य म्यामन्त्रणवचनानि वर्तन्ते,तत्र मातुः पितुर्वा माताऽऽपिका, थेमाधिस्यैवमेतदिति न ब्यादिति सूत्रार्थः, अयमपि विशे- तस्या अपि याऽन्या माता सा प्राधिका , शेषाभिधानानि षतः शहितभाषणप्रतिषेधः ॥ ६॥ तथा-मईयम्मि सि' प्रकटार्थान्येवेति सूत्रार्थः॥१५॥किंव-हले हलेस' सूत्रम् , सूत्रम्, प्रतीते व काले प्रत्युत्पनेऽनागते निम्याङ्कतं भवेत् , हले हले इत्येवमन्ने इत्येवं तथा मट्ट, स्वामिनि, गोमिनि । यदर्थजातं तुशब्दादनवचं, तदेवमेतदिति निर्दिशेत् । अन्ये तथा होले, गोले, वसुले इति , एतान्यपि नानादेशापेक्षया पठन्ति-स्तोकस्तोकमिति, ' तत्र परिमितया वाचा आमन्त्रणवचनानि गौरवकुत्लाऽऽदिगर्भाणिवर्तन्ते,यतचिवनिर्दिशेदिति सूत्रार्थः ॥ १०॥ दश. ७५०२ उ० । मतानिय नैवं हलाऽऽदिशम्दैरालंपेदिति दोषाश्चैवमालपनं (परुषवचनविषयकम्-'तहेव फरसा भासा ' (११) कुर्वतासङ्गगहतित्प्रवेषप्रवचनलाघवाऽऽदय इति सूत्रार्थ:११॥ इत्यादिसूत्रम्-'फरुसवयण' शब्देऽस्मिन्नेव भागे ११४३ पृष्ठे यदि नैवमालपेत्, कथं तालपेदित्याह-' नामधिजेणं ति' गतम्)
सूत्रं , 'नामधेयेनेति' नाम्नैव एनां यात्रियं कचित्का. (१६) अवाच्याभाषामाह
रणे यथा देवदत्ते!इत्येवमादि । नामास्मरणादौ गोत्रेण या
पुन—यात् खियं यथा काश्यपगोत्रे!इत्येवमादि , 'यथाई' तहेव कार्य काण ति, पंडगं पंढग त्ति वा।
यथायथं वयोदेशैश्वर्याऽऽधपेक्षया 'अभिगृह्य' गुणदोषानालो. वाहिनं वावि रोगि ति, तेणं चोर ति नो वए ॥१२॥ च्य'मालपेल्लपेद्धा'पत्सकृद्वालपनमालपनमतोऽन्यथा ल. एएणमेण अटेणं, परो जेणुवहम्मद ।
पनं , तत्र षयोवृद्धा मध्यदेशे ईश्वरा धर्मप्रियाऽन्यत्रोच्यते भायारभावदोसन्नू, न तं मासिज्ज पनवं ॥१३॥ धर्मशीले इत्यदिना , अन्यथा च यथा न लोकोपघात इति
सूत्रार्थः ॥१७॥ उक्तः खियमधिकृत्याऽऽस्लपनप्रतिषेध विधि तहेव होले गोलि ति, साणे वा वसुलि तिम।
ध। साम्प्रतं पुरुषमाश्रित्याह-'मजपत्ति'सूत्रम् ।"भार्यक: दमए दुआए वावि, नेवं भासिज पनवं ॥१४ ।।
प्रार्यकश्चापि, बप्पश्चुलपितेति च । तथा मातुल भागिनेयेति अजिए पञ्जिए वावि, मम्मो माउसिभ सिभ। पुत्र नप्त इति च . ह भावार्थः नियामिव द्रष्टव्यः , मवई पिउस्सिए भायणिजसि, धूए मणिम तिम॥१५॥ खुल्लबप्पः पितृव्योऽभिधीयत इति सूत्रार्थः ॥ १८॥ किच.
'हेभौति' सूत्रं हे भौहले ति। अत्ति' भर्तः स्वामिन् गोमि. इले हलि चिमिचि, भड़े सामिणि गोपिणि ।
न होल गोल वसुल इति पुरुष नैवमालपेविति। अत्रापि भा. होले गोले पसुलि सि, इस्थिभं नेवमालवे ।। १६ ॥
वार्थः पूर्ववदेवेति सूत्रार्थः ॥ १६ ॥ यदि वमालपेत् । कथं नामपि ण णं यूमा, इत्यीगुत्तेण वा पुणो।
तालपेविस्याह-'नामधिजेण ति' सूत्रं , व्याख्या पूर्वयो। जहारिदमभिगिम्भ, मालविज लविज्ज वा ॥ १७ ॥ पानवरं पुरुषाभिलापेन योजना कार्येति ॥ २०॥ अमए पज्जए पावि, बप्पो चुनपिउतिभा
पंचिंदिमाण पाणाणं , एस इत्थी भयं पुमं । माउलो भाइणिजति, पुत्त पणिमति भ॥ १८ ॥
जावणं न विजाणिना, ताव माइ सिमालवे ॥२१॥ भी इलि तिमभिति,महे सामिप्र गोमिश्र।
तहेव माणुसं पसुं, पक्खि वावि सरीस। होल गोल बसुलि चि, पुरिसं नेवमालवे ॥ १६ ॥
धूले पमेइले बज्झ, पायमिति भनो वए ॥ २२ ॥ नामधिजेण णं पूमा, परिसगुत्तेण वा पुणो।
परिवून ति णं बूमा, बूमा उपचिमति ।। जहारिहमभिगिम्झ, मालविज लविज वा ॥२०॥
संजाए पीणिए वावि, महकाय ति पालवे ॥ २३ ।। 'तोवति' सूत्र, तथैवेति पूर्ववत्, 'काणं ति' भि- तोव गामो दुज्झाम्रो, दम्मा गोरहग ति । साक्ष काण इति, तथा' पर 'नपुंसकं पण्डक इति वा। वाहिमा रहजोगि त्ति, नेवं भासिज पनवं ॥ २४ ।। व्याधिमन्तं वापि रोगीति , स्तेन चौर इति नो वदेत् , श्र
जुवं गवि त्ति णं बूमा, घेणुं रसदय त्ति । प्रीतिल जानाशस्थिररोगबुद्धिविराधनाऽऽदिदोषप्रसङ्गादिति
रहस्से पहल्लए वावि, वए संवहाणि तिअ॥ २५।। गाथाऽर्थः॥१२॥'एपपत्ति' सूत्रम् , एतेनान्येन वाऽर्थेनोनेन सता परोयेनोपहन्यते,येन केनचित्प्रकारेण । आचारभाः | उक्तःपुरुषमप्याश्रित्याऽऽलपनप्रतिषेधो विधिश्च श्रधुना प. चदोषको यतिनं तं भाषेत प्रशावांस्तथैमिति सूत्रार्थः ॥१३॥ श्वेन्द्रियतिर्यग्गतं वाग्विधिमाह-पंचिदित्राण तिसूत्र, पञ्च'तहेव सि' सूत्र,तथैवेति पूर्ववत् होलो गोल इति वा वा न्द्रियाणां गवादीनां प्राणिनां क्वचिद' विप्रकृष्टदेशावमिथ. वसुल इति वा द्रमको वा दुर्भगश्चापि नैवं भाषेत प्रशावान् । तानामेषा स्त्री गौरयं पुमान् बलीवर्दयाबदेतविशेषण न वि. इह होलाऽऽविशदास्तत्तद्देशप्रसिद्धितोनष्ठुर्याऽऽदिवाचका जानीयात् तावन्मार्गप्रश्नादौ प्रयोजन उत्पन्ने सति जातिमिअतस्तस्प्रतिषेध इति सूत्रार्थः ॥ १४ ॥ एवं स्त्रीपुरुषयोः ति जातिमाश्रित्याऽऽलपेत् , अस्मादोरूपजातात्कियरेणस्ये. सामान्येन भाषणप्रतिषेधं कृस्वाऽधुना स्त्रियमधिकृत्याऽऽह. वमावि.अन्यथा लिङ्गव्यत्ययसंभवाम्मृषावादाऽऽपत्तिः,गोपा'अजिपति'सूत्रम्, माजिक प्रार्जिक वाऽपि अम्ब,मातृष्यसा लाउदीनामपि विपरिणाम इस्येवमादयो दोषाः, आक्षेपपरि. इति च . पितृष्वसः, भागिनेयीति,दुहितः, नत्रीति च । एता. हारी तु पृवधिवरणादवसेयौ। तच्चेदम्-"जा लिंगवश्वए
३८७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org