Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१५४४ ) भासा अभिधानराजेन्द्रः।
भासा आत्मार्थमात्मप्रयोजनं, परार्थ वा परप्रयोजनम् ( उभय- माह-सत्यामृषाभाषाया अोधत एव प्रतिषेधात्तथाविधस्स तिमात्मनः परस्य च,प्रयोजनमिति गम्यते । (अंतरेण सत्यायाम सावंद्यस्वेन गतार्थ सूत्रमिति | उच्यते-मोक्षपीडाबसि) विना वा प्रयोजनमित्युपस्कारः,भाषावोष परिहरेदि. करं सूक्ष्ममप्यर्थमङ्गीकृत्याम्यतरभाषाभाषणमपि न कर्तव्य. स्यनेनेष गते पृष्टविषयस्वादस्याः पौनरुक्त्यं, यद्वा-भाषा-1 मित्यतिशयप्रदर्शनपरमेतददुएमेवेति सूत्रार्थः ॥४॥ दोषो जकारमकाराऽऽदिरेष तत्र गृह्यते इति न दोषः, सूत्र.
साम्प्रतं मृषाभाषासंरक्षणार्थमाहबयेन चानेन वाग्गुप्त्यभिधानतश्चारित्रविनय उक्त इति सू. वितहं पि तहामुत्ति, जंमिरं मासए नरो। पार्थः। उत्त० पाई०१०। (अन्यर्भाषमाणोऽपि न कटुकां |
तम्हा सो पुट्ठो पावेणं, किं पुणं जो मुसंपए ॥५॥ भाषां वदेदिति 'धम्म' शब्दे चतुर्थभागे २७०४ पृष्ठे गतम्)
तम्हा गच्छामो वक्खामो, प्रमुगं वा से भविस्सइ । चउपई खलु भासाणं, परिसंवाय पनवं ।
अहं वा णं करिस्सामि, एसो वा णं करिस्सइ॥६॥ दुण्डं तु विणयं सिक्खे, दोन भासिज्ज सब्यसो ॥१॥
एवमाइ उजा भासा, एस कालम्मि संकिया। चतसृणां खलु भाषाणां, खलुशब्दोऽवधारणे, चतसृगामेष, नातोऽन्या भाषा विद्यत इति,भाषाणां सत्याऽऽदीनां परिसं.
संपयाइभमढे वा, तं पि धीरो विवाए ॥७॥ रुणाय सर्वेः प्रकारःशावा,स्वरूपमिति वाफ्यशेषः । प्रशावा.
'वितह पित्ति' सूत्रं, 'वितथम् ' अतथ्यं तथायपि' म् प्राज्ञो बुद्धिमान साधुः, किमित्याह-द्वाभ्यां सत्याऽसत्या. कश्चित्तस्वरूपमपि वस्तु, अपिशब्दस्य व्यवहितः संबन्धःमृषाभ्यां तुरषधारणेद्वाभ्यामवाभ्यांविनयं शुद्धप्रयोग.धिनी- एतदुक्तं भवति-पुरुषनेपथ्यस्थितवनिताऽऽद्यध्यङ्गीकृत्य यां यतेऽनेन कर्मेति कृत्या, शिक्षेत् जानीयात् , दे असत्यास. गिरं भाषते नरः, इयं स्त्री प्रागच्छति गायति वेत्यादिरूपां, स्यामृषे न भाषेत, सर्वशः सर्वैः प्रकारैरिति सूत्रार्थः ॥१॥
• तस्मात् ' भाषणादेवंभूतात्पूर्वमेवासौ वक्ता भाषणाबिनयमेवाह
भिसंधिकाले ' स्पृष्टः पापेन' पद्धः कर्मणा, किं पुनर्यो जा य सच्चा अवतव्वा,सच्चामोसा य जा मुसा।
मृषा बक्ति भूतोपघातिनी बाचं ? , स सुतरां बचपत
इति सूत्रार्थः॥५॥' सम्हसि' सूत्रं, यस्माद्वितथं तथाजा य बुद्धहणाइमा, नतं. भासेज पब ।।२।।
मूपि वस्वीकृत्य भाषमाणो बथते, तस्मादमिष्याम या च सत्या पदार्थतस्वमङ्गीकृत्य प्रवक्तव्या अनुचारणीया |
एव श्व इतोऽन्यत्र , सच्याम एव श्वस्तत्तदोषधनिमिससावद्यत्वेन, अमुत्र स्थिता पल्लीति कौशिकभाषावत्, सत्या.
मिति, अमुकं वा नः कार्य बसत्यादि भविष्यत्येष, अहं मृषा वा यथा-दश दारका जाता इत्येवंलक्षणा,मृषाच संपूर्ण
चेदंलोचाऽदि करिष्यामि नियमेन , एष वा साधुरप, चशब्दस्य व्यवहितः संबन्धा,या व बुस्तीर्थकरगणध.
स्माकं विश्रामणाऽऽदि करिष्यत्येवेति सूत्रार्थः॥६॥'एक. रैरनाचरिता असत्यामुषा आमन्त्रण्याशापन्यादिलक्षणा भ.
मा ति ' सूत्रम् , पवमाया तु या भाषा प्राविशनात् विधिपूर्वकं स्वराऽऽदिना प्रकारेण,नैना भाषेत नेत्थंभूतांपा.
पुस्तकं ते दास्याम्यवेत्येवमादिपरिग्रहः,' एयरकाले' भ. चमुदाहरेत् , प्रज्ञावान् बुद्धिमान साधुरिति सूत्रार्थः ॥२॥
विष्यकालविषया, बहुविघ्नत्वात् मुहूर्ताऽऽदीनां शरिता' यथाभूता अवाच्या भाषा तथाभूतोका।।
किमिदमित्यमेव भविष्यत्युतान्यथेत्यनिश्चितगोचरा, तथा साम्प्रतं यथाभूता वाख्या तथाभूतामाह
साम्प्रतातीतार्थयोरपि या शकिता, साम्प्रतायें स्त्रीपुरुषाअसश्चमोसं सचं च, प्रणवजमककस ।
विनिश्चये एव पुरुष इति, प्रतीतार्थेऽध्येवमेव बलीवर्दत. मामुप्पेहमसंदिद्धं, गिरं भासिज्ज पनवं ॥३॥ स्स्यायनिश्चये तदाऽत्र गौरस्माभिर्दष्ट इति । याऽप्येवंभूता असत्यामृषाम् उक्तलक्षण, सत्यां चोक्कलक्षणामेव, इयं| भाषा शङ्किता तामपि धीरो विवर्जयेत् , तत्तथाभावनिश्च. च सावद्यापि कर्कशापि भवत्यत पाह-असावद्यामपापाम्, याभाबन व्यभिचारतो मृषास्वोपपत्ते, विनतोऽगमनाऽऽदी अकर्कशामतिशयोक्त्या ह्यमस्तरपूर्वी संप्रेक्ष्य स्वपरोपकारि•| रहस्यमध्ये लाघवाऽऽदिप्रसङ्गात् , सर्वमेष साबसरं वक्तव्य. णीति बुद्धधाऽऽलोच्य असंदिग्द्धां स्पृष्टामतेपेण प्रतिपत्ति । म् , इति सूवार्यः ॥ ७॥ हेतुं गिरं वाचं भाषेत् ब्रूयात् , प्रज्ञावान् बुद्धिमान साधुरिति सूत्रार्थः ॥३॥
आईअम्मि अकालम्मि, पच्चुप्पामपणागए। साम्प्रतं सत्यासत्यामृषाप्रतिषेधार्थमाह
जमटुं तु न जाणिज्जा, एवमेनं ति नो वए ॥८॥ एभं च अहमळवा, जंतु नामेइ सास । .
भईअम्मि कालम्मि, पच्चुप्पाममणागए। सभासं सचमोसं पि, तं पिधीरा विवजए॥४॥
जस्य संका भवे तंतु, एवमेअंति नो वए ॥६॥ 'पअंच ति' खूत्रम् । एतं चार्थम् ' अनन्तरप्रतिषिखं सावद्यार्कशविषयम् 'अन्यं वा' एवंजातीयं, प्राकृत
मईयम्मिश्रकालम्मि, परचुप्पलमणागए। शैल्या ' यस्तु नामयति शाश्वतं ' य एव कश्चिदर्थो नाम- | निस्संकिभं भवे जंतु, एवमेनं तु निदिसे ॥ १०॥. यति-अननुगुणं करोति शाश्वतं-मोक्षं तमाश्रित्य 'सा' 'अईयाम्मिति' सूत्रम् , अतीते च काले तथा 'प्रत्युत्पन्ने' साधुः पूर्वोकभाषाभाषकत्वेनाधिकृतो भाषां · सत्यामृषा | वर्तमानेऽनागते च यमर्थ तु न जानीयात् सम्यगेषमयमिति, मपि' पूर्वोक्काम् , अपिशब्दात्सस्याऽपि या तथाभूता ताम | समीकृत्य एवमेतदिति न ब्रूयादिति सूत्रार्थः । अयमातपि' धीरो' बुद्धिमान् ' विवर्जयेत् ' न ब्रूयादिति भावः। भाषणप्रतिषेधः॥८॥ तथा-'अईयाम्म त्ति' सूत्रम्, अतीते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652