Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1569
________________ - मासा 4 दोसो ता कीस पुढबादि नपुंसगते वि पुरिसिस्थिनिलो पयट्टर जहा पत्थरो मट्टिश्रा करओ उस्सा मुम्मुरो जाला वाचो वाउली अंबओ अंबिलिमा किमिश्री जया मकोडो कीडिशा भमरो मष्टा देवमादि । परियोजन चारसय प एमसिएच दोस्रो पंचिदिवसापयमंत्री कीर, गोवालाऽऽदीयविव सुहिधम्म सि चिपरिणामसंभवाओ, पुसामाधारिकहये या गुणसंभवादिति । इति सूत्राऽर्थः ॥ २१ ॥ किं तब सि सूत चैव चोप्रा मनुष्यम् आर्याऽऽदिकम् पशुम अजाऽऽदिकम् 'पक्षिणं वादि' हंसाऽऽदिकम् 'सरीसृपम्' अ जगरा55दिकं 'स्थूलः प्रयन्तमांसलोऽयं मनुष्याऽऽदिः तथा प्रमेर: प्रकर्षेण मेदःसम्पन्नः, तथा बन्यो 'व्यापादमीय पाक्य इति च नो वदेत् । पाक्य: ' पाकप्रायोग्यः, कालप्राप्त इत्यन्ये 'नो वनेत्' न ब्रूयात्, तदप्रीतितव्यापस्याशङ्काऽऽदिदोषप्रसङ्गादिति सूत्राऽर्थः ॥ २२ ॥ कारणे पु· नस्पक्ष एवं वदेदित्याह परिवूढ ति ' सूत्रं परिवृद्धइस्पेनं स्थूतं मनुष्यादि वात् तथा वादुपचित तिच संयातः प्रीणितथापि महाकाय इति बालपेत् परिवृद्धं पशोपचितं परिहरेदित्यादाविति सूत्राऽर्थः ॥ २३ ॥ किं बसबसि सूत्रं तथैव वायो 'दोधा दो ' हा दोहसमय आसां वर्त्तत इत्यर्थ, दम्या दमनीयाः, गोरथका इति च, गोरथकाः कल्होडा:, तथा बाह्या सामान्येन ये क्यचितामाश्रित्य रथयोग्यात इति नैवं भाषेत प्रज्ञावान् साधु अधिकरणलाघवाऽऽदिदोपादिति ॥ २४ ॥ प्रयोजने तु क्वचिदेवं भाषेतेत्याह'gi fa' as, युवा गौरिति - दभ्यो गौर्युवेति ब्रूयात्, धेनुं गां रसदेति ब्रूयात्, रसदा गौरिति, तथा इस्वं महलकं वा पि गोरथकं ह्रस्वं बाह्यं महलकं वदेत्, संबद्दनमिति रथयो. ग्यं संवहनं वदेत् कचिद्दिगुपलक्षणाऽऽदौ प्रयोजन इति सूत्रा र्थः ॥ २५ ॥ 1 " 1 · , (१२४६) अभिधान राजेन्द्रः । . Jain Education International वहेव तुसुजाणं, पन्त्रयाणि वयाणि च । रुखा महल पेहाए, नेवं भासिन पद्मवं ।। २६ ।। अलं पासावसंभा, तोरणाय गिहाण अ फलिग्गल नावाणं, श्रलं उदगदोषिणं ॥ २७ ॥ पीड गवेरे [1] म नंगले मइयं सिया । जंतली व नाभी था, गंडिया व अलं सिधा ॥ २८ ॥ भासयं सपणं जाणं, हुआ या फिस्सए । भूमोवाइल भार्स, नेवं भासि पद्मनं ||२६|| तदेव गंतुमुआणं, पन्द्रयाणि वयाणि च । रुपा म हार एवं मासिज पद्म ॥ ३० ॥ जाइमंता इमे रुक्खा, दीहवट्टा महालया । पयायसाला विडिमा, वए दरिसणि ति भ ॥ ३१ ॥ सदाफलाई पकाई पाखा नो बर लोपाटालाई हाइ चि नो बए ।। ३२ ।। संथा हमे बहुनिव्यडिमाफला । वइज्ज बहुसंभूत्रा, भूरूवति वा पुयो || ३३ ॥ तबोसहिश्रो पक्काओ, नीलिश्राम्रो छवी अ | लाइमा भनिमाउ त्ति, पिहुखज्ञ ति नो वए ॥ ३४ ॥ रूढा बहुसंभूया, घिरा भोसडा विभ गाओ पाओ, संसाराउ चि आलवे ॥ २५ ॥ ' तद्देव सि' सूत्रं तथैवेति पूर्ववत्, गरबा' उद्यानं ' जनक्रीडास्थानं तथा पर्वतान् प्रतीतान् गत्वा तथा बनानि च तत्र वृक्षान्महतो महाप्रमाणान् ' प्रेश्य ' इंस्टा भाषेत प्रज्ञावान् साधुरिति सूत्रार्थः ॥ २६ ॥ किमिस्याह 'अलं ति ' सूत्रम्, 'अलं ' पर्याप्ता एते वृक्षाः प्रासा दस्तम्भयः, अत्रैकस्तम्भः प्रासादः, स्तम्भस्तु स्तम्भ एष, तयोरस तथा तोरणानां नगररणादीना च' कुटीरकादीनाम् समिति योगः तथा परिधाऽर्य लामायां बात नगरद्वारे परिधा, गोपुरकपाटा दिया · " , 9 प्रतीतेति मासामलमेते. वृक्षाः तथा उदकद्रोबीनाम् अलम् उदकद्रोण्येोऽरहट्टजलधारिका इति सूत्रार्थः ॥ २७ ॥ तथापी सिसू, पीडकापालने वृक्षाः पीठ प्रतीम सूप सुपो भवन्तीति चतुचे प्रथमा एवं सर्वत्र योजनीयं तथा 'बङ्गवेरायेति' बङ्गवेश-काष्ठपानी, तथा 'नंगले सि' लाङ्गलं-इलं, तथा अलं मयिकाय स्यात्, मधिकम् उतीजानं तथा यन्त्रये मात्र प्रतीता तथा नाम था नामः शकटस्थानं गण्डिकायै युरेते वृक्ष इति महावानिति वर्तते afeser सुवर्णकाराणामधिकरणी ( अहिगरणी) स्थापनी भवतीति सूत्रार्थः ॥ २८ ॥ तथा 'असणं ति' सूत्रम्, 'आस' नम् आसम्बुकाऽऽदि शयनं' पर्यङ्गादि यानं युग्या 33 दि भवेद्वा किञ्चिदुपाश्रये वसतावभ्यद्-द्वारपालाऽऽद्येतेषु वृक्षेस्थिति 'भूतोपपातिम सरवपीडाकारिणी भाषां नैव भा पेत प्रावान् साधुरिति सूत्रार्थः । दोषाचा स्वामी व्यन्तरादिकुप्येत् सलक्षण या पुरात्यमिडीयात् अनियमितभाषिणो लाघवं वेत्येवमादयो योग्याः ॥ २६ ॥ अवधिमा पूर्वदेव नवरमेवं भाषेत ॥ ३० ॥ जाइमंत ति सूत्रं, ' जातिमन्त ' उत्तमजातयोऽशोकाऽऽश्यः अनेकप्रकाराः 'पते' उपलभ्यमा नस्वरूपा वृक्षा 'दीर्घवृत्ता महालयाः दीर्घा नालिकेरी. प्रभृतयः वृत्ता नन्दिवृक्षादयः महालया वटादयः प्रजात. शाखा विपिनः प्रशाखयन्तो वदेदउत्पन्नडाला शनीया । इति च । एतदपि प्रयोजन उत्पने विश्रमतदासन्नमार्गकथनादौ चदेवान्यदेति सूत्रार्थः ॥ ३१ ॥ , 9 . 2 · • 3 · For Private & Personal Use Only भासा " 1 6 . " तहा फलाणि ' ति सूत्र, तथा फलानि आम्रफलादीनि पक्कानि पाकप्राप्तानि तथा, पाकवाद्यानि ' बद्धास्थीनीति गर्तप्रक्षेपकोद्रवपलालादिना विपाsय भक्षयोग्यानीति तो वदेत् । तथा • बेलोखितानि ' पाकातिशयतो ग्रहणकालोचितानि अतः परं कालं न विष इन्तीत्यर्थः ढालानि प्रवद्धास्थीनि कोमलानीति स दुकं भवति तथाधिकामीति पेशीसम्पादक है. . 6 , www.jainelibrary.org

Loading...

Page Navigation
1 ... 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652