Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1564
________________ भासा अभिधानराजेन्द्रः। भासा पदिशि च । एवमुक्त भगवानाह-गौतम ! नियमात् षद्- चानन्तरसूत्रम् ' अयुसमयमविरहियं निरंतरं मेण्डर' दिशि गृढाति-पद्भ्यो दिग्भ्य मागतानि गृह्णाति , भाषको इति, ततो निसर्गोऽपि प्रथमवर्जेषु शेषेषु समयेषु निरन्तर हिनियमात् त्रसनाड्यामन्यत्र त्रसकायासम्भवात् , त्रस- प्रतिपत्तव्यो गृहीतस्यावश्यमनन्तरसमये निसर्गात् । ततो माड्यां च व्यवस्थितस्य नियमात् षड्दिगागतपुद्रलसम्भवा- यदुक्तम्-'सान्तरं निसृजति नो निरन्तरमिति', तत्र ग्रह त्। एतेषामेवार्थानां सङ्ग्रहरिणगाथामाह-'पुट्ठोगाढणंतरं।' णापेक्षया पुख्यम् । तथाहि-यस्मिन् समये यानि भाषाद. इत्यादि प्रथमतः स्पृष्टविषयं सूत्र, तदनन्तरमवगाढसूत्रम्, त. व्याणि गृह्णाति न तानि तस्मिन्नेव समय मुश्चति , यथा तोऽनन्तराबगाढसूत्रम्,ततोऽणुबादरविषयं सूत्रम्.तदनन्तर• प्रथमसमये गृहीतानि न तस्मिन्नेव प्रथमसमये मुञ्चति,किन्तु मूधिःप्रभृतिविषयं मूत्र, तत 'प्राई' इति । उपलक्षणमेतत् पूर्वस्मिन् २ समये गृहीतानि उत्तरस्मिन् २ समये. ततो ग्रह आदिमध्यावसानसूत्रततो विषयसूत्रं , तदनन्तरमानुपूर्वीसू णा निसगो ऽगृहीतस्य निसर्गायोगात् इति सान्तरं निस अंततो नियमात् पदिशीतिसूत्रम् । (१६८) 'जीवाणं भंते ! र्ग उक्त प्राह च भाष्यकृत्जाई दब्वाई' इत्यादि । जीवो ' ण ' मिति वाक्यालङ्कारे, "अणुसमयमणंतरियं, गहणं भणियं ततो विमोक्खोऽवि । भदन्त! यानि द्रव्याणि भाषात्वेन गृह्णाति तानि कि सा. जुत्तो निरन्तरो विय, भणइ कहं संतरो भणिो ? ॥१॥ तरं-सव्यवधानं गृह्णाति, किंवा निरन्तरं-निर्व्यवधानम् ? गहणावेक्खाएँ तो, निरंतरं जम्मि जाँइ गहियाई । भगवानाह-सान्तरमपि गृहाति, निरन्तरमपि । उभयथाऽपि न उ तम्मि व निसरह, जह पढमे निसिरण नस्थि ॥२॥ प्रहणसम्भवात् । तत्र सान्तरनिरन्तरप्रहखयोः प्रत्येक का. निसिरिजा नागहिय, गहणतरिय ति संतरं तेण।" इति । समानं प्रतिपादयति-'संतरं गिराहमाझे ' इत्यादि । सा. एतदेव सूत्रकृदपि स्पष्टयति-' संतरं निसरमाणो एगणं न्तरं गृह्यन् जघन्यत एकं समयमन्तरं कृत्वा गृहाति, समएणं गेराहद, एगेणं समएणं निसर' इति । एकेन-पूर्वपतच जघन्यत एक समयमन्तरं सततं भाषाप्रवृत्तस्य पूर्वरूपेण समयेन गृह्णाति, एकेन-उत्तरोत्तररूपेण समयेन भाषमाणस्यावसेयम्। तचैवम् कश्चिदेकस्मिन् समये भाषा- निसृजति । अथवा-ग्रहणापेक्ष निसर्गाभावात् एकेन श्राद्येपुनलान् गृहीत्वा तदनन्तरं मोक्षसमये अनुपादानं कृत्वा. न समयेन गृह्णाल्येव न निसृजत्यगृहीतस्य निसर्गाभावात् , पुनस्तृतीय समये गृहास्येव, न मुञ्चति, द्वितीये समये प्रथ- तथा एकेन-पर्यवसानसमयेन निसृजत्येव, न गृह्णाति,भाषामसमयगृहीतान् पुद्रलान् मुञ्चति , अन्यानादत्ते, अथाम्येन ऽभिप्रायोपरमतो ग्रहणासम्भवात् , शेषेषु तु द्वितीयाऽऽदिप्रयत्नविशेषण ग्रहणमन्येन च प्रयत्नविशेषेण + निसर्गः, पुसमयेषु युगपद् ग्रहणनिसर्गों करोति , तौ च निरन्तर तौ च परस्पर विरुद्धौ , परस्पराविरुद्धकार्यकरणात् , ततः जघन्यतो द्वौ समया, उत्कर्षतोऽसङ्ख्येयान् समयान् । एतदे. कथमकस्मिन् समये तो स्यातां , तदयुक्त. जीवस्य हि वाऽऽ- एतेणं गहणनिसरणोवाएणं जहमेणं दुसमइ, उ. तथास्वाभाव्यात् द्वावुपयोगावेकस्मिन् समय न स्यातां, ये कोसणं असंखजसमइयं अंतोमुहुत्तं गहाणसिरणं करे।' तु क्रियाविशेषास्ते बहवोऽप्ये कस्मिन् समये घटन्त एव , इति। जीवे णं जाई दब्वाई' इत्यादि प्रश्नसूत्रं सुगमं ' भ. तथादर्शनात्। तथाहि-एकाऽपि नर्तकी भ्रमणाऽऽदि नृत्तं वि. गवानाह-गौतम ! भिन्नान्यपि निसृजति, अभिन्नान्यपि । इय. दधाना एकस्मिन्नपि समये हस्तपादाऽऽदिगता विचिनाःक्रि. मत्र भावना-इह द्विविधो-वक्ता-मन्दप्रयत्नस्तीवप्रयत्नश्च । त. या कुर्वती दृश्यते,सर्वस्यापि वस्तुनः प्रत्येकमेकस्मिन् समये त्रयो व्याधिविशेषतोऽनादरतो वा मन्दप्रयत्नः स भाषाव्या. उत्पादव्ययावुपजायेते.एकस्मिन्नेव च समये सघातपरिशा- णि तथाभूतान्येव स्थूलखण्डाऽऽत्मकानि निसृजति यस्तु मी. टायपि, ततो न कश्चिदोषः । श्राह च भाष्यकृत्-"महण- रोगताऽऽदिगुणयुक्तस्तथाविधाऽऽदरभावतस्तीवप्रयत्नः स निसम्मपयत्ता, परोप्परविरोहिणो कह समये ? । समए दो भाषाद्रव्याणि मादाननिसर्गप्रयत्नाभ्यां खण्डशः कृत्वा निस उवोगा, न होज किरियाण को दोसो ?॥१॥" इति । जति । प्राह च भाष्यकृत्-"कोई मंदपयत्तो,निसिरह सकलाई तृतीये पुनः समये तानव द्वितीयसमयोपात्तान् पुद्गलान् सम्बदब्वाई । अन्नो तिवपयत्तो,सो मुंह भिंदिउं ताई ॥१॥" मुश्चति , न पुनरन्यानादत्ते, उक्कर्षेण स्वस-ख्येयान् याव. तत उक्तम्-'भिन्नाई पि निसिरह,अभिनाई पि निसिरहजाई निरन्तरं गृह्णाति । तथा चाऽऽह-उत्कर्षेणासाख्येयान् सम. भिनाई निसिरह' इत्यादि। यानि तीवप्रयत्नो वक्ता प्रथमत यान् गृह्णाति इति योगः, कदाचित्परोऽसङ्ख्येयैः समयैः एव भिन्नानि निसृजति तानि सूदमत्वात् बहुत्वाच्च प्रभूता. रेक ग्रहपं मन्येत, तत पाह-'अनुसमय' प्रति समयं गृ न्यम्यानि द्रव्याणि वासयन्ति, तदन्यद्रव्यवासकत्वादेव वा. हाति। तदपि कदाचिद्विरहितमपि व्यवहारतोऽऽनुसमयमिः नम्तगुणवृद्धया परिबर्धमानानि षट्सु दिक्षु लोकान्तं स्पृशत्युच्येत, ततस्तदाशक्य व्यवच्छेदार्थमाह-अविहितम, न्ति , लोकान्तं प्राप्नुवन्तीत्यर्थः । उक्तं च-" भिन्ना सुहु. एवं निरन्तरं गृह्णाति, तत्राऽऽद्य समये ग्रहणमेव, न निसर्गः, मयाए, अर्णतगुणवड्डियाई लोगंतं । पापंति पूरयति य, भा. अगृहीतस्य निसर्गाभावात्, पर्यन्तसमये च मोक्ष एव.भाषा, साएँ निरंतरं लोग ॥१॥" यानि पुनर्मन्दप्रयत्नो वक्ता य. "ऽभिप्रायोपरमतो ग्रहणासम्भवात् शेषेषु द्वितीयाऽऽदिषु थाभूतान्येव प्राक भाषाद्रव्याण्यासीरन् तथाभूतान्येव सक. समयेषु ग्रहण निसर्गों युगपत्करोति । ' जीवा णं भंते ! लान्यभिन्नानि भाषात्धेन परिण मय्य निसृजत्ति, तान्यसंख्येया जाई दब्बाई भासत्ताए गहियाइं निसरइ ' इत्यादि प्रश्नसूत्र अवगाहनावर्गणा गत्वा,अवगाहनाः-एकैकस्य भाषाव्यसुगमम्, निर्वचनमाह-सान्तर निसृजति . नो निरन्तरम् , स्याऽऽधारभूता असंख्येयप्रदेशात्मक क्षेत्र विभागापास्ता. इयपत्र भावना-इह तावत् ग्रहण निरन्तर मुक्त , तथा सामवगाहनानां वर्गणाः-समुदायास्ता असंख्ये या प्रतिकम्य ३८६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652