________________
भासा अभिधानराजेन्द्रः।
भासा पदिशि च । एवमुक्त भगवानाह-गौतम ! नियमात् षद्- चानन्तरसूत्रम् ' अयुसमयमविरहियं निरंतरं मेण्डर' दिशि गृढाति-पद्भ्यो दिग्भ्य मागतानि गृह्णाति , भाषको इति, ततो निसर्गोऽपि प्रथमवर्जेषु शेषेषु समयेषु निरन्तर हिनियमात् त्रसनाड्यामन्यत्र त्रसकायासम्भवात् , त्रस- प्रतिपत्तव्यो गृहीतस्यावश्यमनन्तरसमये निसर्गात् । ततो माड्यां च व्यवस्थितस्य नियमात् षड्दिगागतपुद्रलसम्भवा- यदुक्तम्-'सान्तरं निसृजति नो निरन्तरमिति', तत्र ग्रह त्। एतेषामेवार्थानां सङ्ग्रहरिणगाथामाह-'पुट्ठोगाढणंतरं।' णापेक्षया पुख्यम् । तथाहि-यस्मिन् समये यानि भाषाद. इत्यादि प्रथमतः स्पृष्टविषयं सूत्र, तदनन्तरमवगाढसूत्रम्, त. व्याणि गृह्णाति न तानि तस्मिन्नेव समय मुश्चति , यथा तोऽनन्तराबगाढसूत्रम्,ततोऽणुबादरविषयं सूत्रम्.तदनन्तर• प्रथमसमये गृहीतानि न तस्मिन्नेव प्रथमसमये मुञ्चति,किन्तु मूधिःप्रभृतिविषयं मूत्र, तत 'प्राई' इति । उपलक्षणमेतत् पूर्वस्मिन् २ समये गृहीतानि उत्तरस्मिन् २ समये. ततो ग्रह आदिमध्यावसानसूत्रततो विषयसूत्रं , तदनन्तरमानुपूर्वीसू णा निसगो ऽगृहीतस्य निसर्गायोगात् इति सान्तरं निस अंततो नियमात् पदिशीतिसूत्रम् । (१६८) 'जीवाणं भंते ! र्ग उक्त प्राह च भाष्यकृत्जाई दब्वाई' इत्यादि । जीवो ' ण ' मिति वाक्यालङ्कारे, "अणुसमयमणंतरियं, गहणं भणियं ततो विमोक्खोऽवि । भदन्त! यानि द्रव्याणि भाषात्वेन गृह्णाति तानि कि सा. जुत्तो निरन्तरो विय, भणइ कहं संतरो भणिो ? ॥१॥ तरं-सव्यवधानं गृह्णाति, किंवा निरन्तरं-निर्व्यवधानम् ? गहणावेक्खाएँ तो, निरंतरं जम्मि जाँइ गहियाई । भगवानाह-सान्तरमपि गृहाति, निरन्तरमपि । उभयथाऽपि न उ तम्मि व निसरह, जह पढमे निसिरण नस्थि ॥२॥ प्रहणसम्भवात् । तत्र सान्तरनिरन्तरप्रहखयोः प्रत्येक का. निसिरिजा नागहिय, गहणतरिय ति संतरं तेण।" इति । समानं प्रतिपादयति-'संतरं गिराहमाझे ' इत्यादि । सा.
एतदेव सूत्रकृदपि स्पष्टयति-' संतरं निसरमाणो एगणं न्तरं गृह्यन् जघन्यत एकं समयमन्तरं कृत्वा गृहाति, समएणं गेराहद, एगेणं समएणं निसर' इति । एकेन-पूर्वपतच जघन्यत एक समयमन्तरं सततं भाषाप्रवृत्तस्य पूर्वरूपेण समयेन गृह्णाति, एकेन-उत्तरोत्तररूपेण समयेन भाषमाणस्यावसेयम्। तचैवम् कश्चिदेकस्मिन् समये भाषा- निसृजति । अथवा-ग्रहणापेक्ष निसर्गाभावात् एकेन श्राद्येपुनलान् गृहीत्वा तदनन्तरं मोक्षसमये अनुपादानं कृत्वा. न समयेन गृह्णाल्येव न निसृजत्यगृहीतस्य निसर्गाभावात् , पुनस्तृतीय समये गृहास्येव, न मुञ्चति, द्वितीये समये प्रथ- तथा एकेन-पर्यवसानसमयेन निसृजत्येव, न गृह्णाति,भाषामसमयगृहीतान् पुद्रलान् मुञ्चति , अन्यानादत्ते, अथाम्येन ऽभिप्रायोपरमतो ग्रहणासम्भवात् , शेषेषु तु द्वितीयाऽऽदिप्रयत्नविशेषण ग्रहणमन्येन च प्रयत्नविशेषेण + निसर्गः, पुसमयेषु युगपद् ग्रहणनिसर्गों करोति , तौ च निरन्तर तौ च परस्पर विरुद्धौ , परस्पराविरुद्धकार्यकरणात् , ततः जघन्यतो द्वौ समया, उत्कर्षतोऽसङ्ख्येयान् समयान् । एतदे. कथमकस्मिन् समये तो स्यातां , तदयुक्त. जीवस्य हि वाऽऽ- एतेणं गहणनिसरणोवाएणं जहमेणं दुसमइ, उ. तथास्वाभाव्यात् द्वावुपयोगावेकस्मिन् समय न स्यातां, ये कोसणं असंखजसमइयं अंतोमुहुत्तं गहाणसिरणं करे।' तु क्रियाविशेषास्ते बहवोऽप्ये कस्मिन् समये घटन्त एव , इति। जीवे णं जाई दब्वाई' इत्यादि प्रश्नसूत्रं सुगमं ' भ. तथादर्शनात्। तथाहि-एकाऽपि नर्तकी भ्रमणाऽऽदि नृत्तं वि. गवानाह-गौतम ! भिन्नान्यपि निसृजति, अभिन्नान्यपि । इय. दधाना एकस्मिन्नपि समये हस्तपादाऽऽदिगता विचिनाःक्रि. मत्र भावना-इह द्विविधो-वक्ता-मन्दप्रयत्नस्तीवप्रयत्नश्च । त. या कुर्वती दृश्यते,सर्वस्यापि वस्तुनः प्रत्येकमेकस्मिन् समये त्रयो व्याधिविशेषतोऽनादरतो वा मन्दप्रयत्नः स भाषाव्या. उत्पादव्ययावुपजायेते.एकस्मिन्नेव च समये सघातपरिशा- णि तथाभूतान्येव स्थूलखण्डाऽऽत्मकानि निसृजति यस्तु मी. टायपि, ततो न कश्चिदोषः । श्राह च भाष्यकृत्-"महण- रोगताऽऽदिगुणयुक्तस्तथाविधाऽऽदरभावतस्तीवप्रयत्नः स निसम्मपयत्ता, परोप्परविरोहिणो कह समये ? । समए दो भाषाद्रव्याणि मादाननिसर्गप्रयत्नाभ्यां खण्डशः कृत्वा निस उवोगा, न होज किरियाण को दोसो ?॥१॥" इति । जति । प्राह च भाष्यकृत्-"कोई मंदपयत्तो,निसिरह सकलाई तृतीये पुनः समये तानव द्वितीयसमयोपात्तान् पुद्गलान् सम्बदब्वाई । अन्नो तिवपयत्तो,सो मुंह भिंदिउं ताई ॥१॥" मुश्चति , न पुनरन्यानादत्ते, उक्कर्षेण स्वस-ख्येयान् याव. तत उक्तम्-'भिन्नाई पि निसिरह,अभिनाई पि निसिरहजाई निरन्तरं गृह्णाति । तथा चाऽऽह-उत्कर्षेणासाख्येयान् सम. भिनाई निसिरह' इत्यादि। यानि तीवप्रयत्नो वक्ता प्रथमत यान् गृह्णाति इति योगः, कदाचित्परोऽसङ्ख्येयैः समयैः एव भिन्नानि निसृजति तानि सूदमत्वात् बहुत्वाच्च प्रभूता. रेक ग्रहपं मन्येत, तत पाह-'अनुसमय' प्रति समयं गृ न्यम्यानि द्रव्याणि वासयन्ति, तदन्यद्रव्यवासकत्वादेव वा. हाति। तदपि कदाचिद्विरहितमपि व्यवहारतोऽऽनुसमयमिः नम्तगुणवृद्धया परिबर्धमानानि षट्सु दिक्षु लोकान्तं स्पृशत्युच्येत, ततस्तदाशक्य व्यवच्छेदार्थमाह-अविहितम, न्ति , लोकान्तं प्राप्नुवन्तीत्यर्थः । उक्तं च-" भिन्ना सुहु. एवं निरन्तरं गृह्णाति, तत्राऽऽद्य समये ग्रहणमेव, न निसर्गः, मयाए, अर्णतगुणवड्डियाई लोगंतं । पापंति पूरयति य, भा. अगृहीतस्य निसर्गाभावात्, पर्यन्तसमये च मोक्ष एव.भाषा, साएँ निरंतरं लोग ॥१॥" यानि पुनर्मन्दप्रयत्नो वक्ता य. "ऽभिप्रायोपरमतो ग्रहणासम्भवात् शेषेषु द्वितीयाऽऽदिषु थाभूतान्येव प्राक भाषाद्रव्याण्यासीरन् तथाभूतान्येव सक. समयेषु ग्रहण निसर्गों युगपत्करोति । ' जीवा णं भंते ! लान्यभिन्नानि भाषात्धेन परिण मय्य निसृजत्ति, तान्यसंख्येया जाई दब्बाई भासत्ताए गहियाइं निसरइ ' इत्यादि प्रश्नसूत्र अवगाहनावर्गणा गत्वा,अवगाहनाः-एकैकस्य भाषाव्यसुगमम्, निर्वचनमाह-सान्तर निसृजति . नो निरन्तरम् , स्याऽऽधारभूता असंख्येयप्रदेशात्मक क्षेत्र विभागापास्ता. इयपत्र भावना-इह तावत् ग्रहण निरन्तर मुक्त , तथा सामवगाहनानां वर्गणाः-समुदायास्ता असंख्ये या प्रतिकम्य
३८६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org