________________
भासा
कोसेणं असंज्जसमए, अणुसमयं अविरहियं निरंतरं गेयइति । जीवे णं भंते ! जाई दव्बाई भासताए गहियाई शिसिरइ, ताई किं संतरं निसरइ, निरंतरं निसरइ १ । गोयमा ! संतरं निसरड, नो निरंतरं निसरड़, संतरं निसरमाणे एमेणं समयं मेहति पगेणं समय निसरह, एतेयं गहणनिसरथोवारणं जमे दुसमइयं उकोसे, खज्जम तोचिगं गहरा निसरखोवार्य फ रोवे । भीये णं भंते । जाई दव्वाई भासता ग हियाई सिसिरति, ताई किं भिलाई खिसरति, श्रभिलाई विसरति । गोयमा ! भिन्नाई पि निसरइ, अभिन्नाई पनिसर, जाई मिश्रा विसरति, ताई असंतगुणपरिबुडीए परिमाणाई २ लोपंत फुसन्ति; जाई अभिलाई निस रद्द, ताई अज्जाओ भोगाय बम्गणाओ गंवा भेदमाअंति संखेझाई जोगाई गंगा विद्धंसमागच्छेति । (सूत्रम् - १६६ )
7
जीये पंजाई दबाई वाससाद गिगहर इत्यादि, सुगमं नबरडिया स्थितानिन गमनक्रियान्ति, इष्य सचितायामनन्तप्रादेशिका नि-अनन्तपरमाण्वात्मकानि गृ द्वाति, नैकपरमाण्वाद्यात्मकानि तेषां स्वभावत एव जीवा. मां महणायोग्यत्वात् क्षेत्रचिन्तयामप्रदेशमा ढानि एक प्रदेशाद्यवगाढानां तथा स्वभावतया प्रणायोग्य स्वास्, कालतचितायामेक समयस्थितिकान्यपि यावदस
;
ये समय स्थिति काम्यपि गृह्णाति पुगजानामसङ्ख्यमपि कालं यावदषस्थानसम्भवात् । तथा चोक्तं व्याख्या महती सेजनिजपुङ्गलास्थानचिन्तायाम् अतपसि णं भंते ! संधे केवहकालं सेट १ । गोयमा ! जहत्रेणं एकं समर्थ उर्फ आायलियार असंखेज्जहभागं निरंद जहमे पक्कं समयं उक्कणं श्रसंखे कालं ' इति । तेषां गृहीतानां ग्रहणानन्तरसमये अपश्यं निसर्ग इति स्वभा बस्थानम्तरसमये प्रणं प्रतिपत्तव्यम् । अन्ये तु व्याचक्षतेएक समय स्थितिकान्यपीति श्रादिभाषापरिणामापेक्षया - यं विचित्र हि पुलानां परिणामः, ततः एक प्रयत्नगृही मुक्का अपि ते केचिदेकं समयं भाषायेनावति, फेवि समयी यावत् के समयानिति । तथा हवाई इति निच
•
1
सामि द्रव्याणि च ग्रहणद्रव्याणि । किमुक्तं भवति ?यामि ग्रहणयोग्यानि द्रव्याणि तानि कानिचित् वर्णपरिणामेन एकेन चर्चेमोपेतानि कानिचित् कानिचित जिमिः कानिचित् कानिचित्पञ्चभिः यहा पुनरेकप्रधान गृहीतानामपि सर्वेषां प्रयाणामपि समुदायो विश्य तदा नियमात् पञ्चवर्णानि गृह्णाति एवं गम्बरण्यपि भावनी स्पर्शतः सिम्तायामेकस्पर्शप्रति बेधः एकस्यापि परमाणौरवश्यं स्पर्श तथा बो क्रम्--" कारणमेव तदस्यं सूक्ष्मो नित्यश्च भवति परमासुः । करसगन्ध द्विस्पर्शः कार्यनि ॥ १ ॥ " शि
"
Jain Education International
( १५४० ) अभिधानराजेन्द्र ! |
"
"
भासा
स्पर्शानि मृदुशीतानि दृष्यामीत्यादि ० जाव उफासा इति यावदकरणात् पिपरिय
"
,
"
3
निचित् द्रव्याणि किल मृदुशीतस्पर्शांनि कानिचित् मृदुखिग्धस्पर्शानित मृदुस्पर्शो मुदुस्पर्श एवान्तर्भूत इत्ये कस्पर्शः शीतखग्धरूपी तु द्वावम्यौ स्पर्शाचिति समुदायम धिकृत्य विपर्णानि एवं स्पर्शान्तरयोगे ऽपि विस्पर्शानि मा रूपी दो स्पस्थिती रा वनयानि कानिचिचतुःस्पर्शीनि तत्र चतुःस्मृ द्वौ सूक्ष्मस्कन्धेषु तयोरसम्भवात् श्र यो तु द्वौ स्पर्थी खिग्धोष्टी स्निग्धशीतोष्णीशीत, सर्वमुदायमपेश्व नियमात्तानि चतुःस्पर्शनि गृहाति । तत्र यो द्वौ मृदुलघुरूपी स्पर्शावयस्थिती तावस्थित स्वादेव व्यभिचाराभावाच गरायेते, ये खम्पेनिया स्वारस्ते किल वैकल्पिका इति तानधिकृत्य सूत्रमाह । तद्यथा' सीयफासाई रहर' इत्यादि सुगमं यावत् ' जा इं भंते ! अंतगुणलुक्खाई गेराहर इह किल चरमं सू· श्रममन्तरमिदमुक्रम्-खाप हि ततः सूत्रसम्बन्धवादिदमुक्तम्-जाई तेजाब गुणक्खाई गेराहर' इति । यावता जाई भंते! पगगुणकालबणाई' इत्याद्यपि द्रष्टव्यम्, ताई भंते! किं पुट्ठाई इ. त्यादि, तानि भदन्त । किं स्पृष्टानि श्रात्मप्रदेश संस्पृष्टानि गृह्णाति, उतास्पृशनि है। भगवान गीतम स्पृशनिआत्मप्रवेशः सह संस्पर्शमागतानि गृह्णाति वास्पृष्टानि वात्मप्रदेश: संस्पर्शनमात्मप्रदेशावगात्रा बढिरपे सम्भवति ततः प्रश्नयति-' जाई भंते !' इत्यादि । श्रवगाढा नि- श्रात्मप्रदेशैः सह एक क्षेत्रावस्थितानि गृह्णाति नानवगादानि ।' जाई भंते ! इत्यादि, अनन्तरावगाढानि अव्यवधानेनावस्थितानि गृह्णाति, न परस्परावगाढानि । किं. मुक्तं भवति ? - येष्वात्मप्रदेशेषु यानि भाषाद्रव्याण्यवगादानि तैरात्मप्रस्ताव गृहाति न वेद्वियात्मप्रदेश व्यवहितानि जाई मंगाई इत्यादि । अ शून्यपि -- स्तोकप्रदेशान्यपि गृह्णाति बादराण्यपि - प्रभूतप्रदेशोपचिताम्यपि, हा रणुत्ववादरत्वे तेषामेव भाषायोग्यानां स्कन्धानां प्रदेश स्तोक बाहुल्यापेक्षया ख्याख्याते, मूलटीकाकारेण तथा व्याख्यानात् । 'जाई भंते ! अणू पि गेरह ' इत्यादि, अर्तुमपि अधोऽपि नियंगपीति, इह जीवस्य या पति क्षेत्रे प्रायोम्यानि भाषाव्याश्वस्थतानि तात्येव क्षेत्रे ऊर्ध्वाधस्तिर्यक्त्वं द्रष्टव्यम् । जाई भंते ! उ हूं पि गेरह ।' इत्यादि, यानि भाषाद्रव्याण्यन्तर्मुहूर्त्त याव त् प्रयोचितानि तानि प्रयोचितकालस्य उत्कर्षतोऽ मुहूर्त्त प्रमाणस्याऽऽदावपि प्रथम समये युद्धातिमध्ये द्वितीयादिष्वपि समात पानेऽपि पर्यवसा नसमयेऽपि वृद्धाति
,
,
•
स्वविषयान् स्वगोचरान् स्पृष्टावगाढानन्तरावगाढाऽऽख्यान् गृह्णाति न स्वविषयान् स्पृष्टाऽऽदिव्यतिरिक्तान् । 'जाई भंते! विसर गेरहद्द इत्यादि । भानुपूर्वीनामप्रहरणापेक्षया यथासनत्वं तद्विपरीता श्रनानुपूर्वी तनानुपूर्या गृह्णाति, न त्वनानुपूर्व्या ।' जाई भंते ! श्राणु - पुदि इत्यादि निविखिति । विदिशि गृहाति, तिम्रभ्यो दिग्भ्य आगतानि गृहाति
"
9
·
For Private & Personal Use Only
www.jainelibrary.org