________________
( १५४२ ) अभिधानराजेन्द्रः ।
माला
भेदमापद्यन्ते, विशरारुभावं विभ्रति इत्यर्थः । विशरारुभावं विभ्राणानि च संख्येयानि योजनानि गत्वा विध्वंसमागच्छन्ति, शब्दपरिणामं विजहतीत्यर्थः । उक्तं च-" गं. तुमसंखेज्जाश्रो, श्रवगाहणवग्गणा अभिन्नाई । भिजंति धंसमेति य, संखिज्ज़ जोयणे गंतुं ॥ १ ॥ " भिन्नान्यपि निसृजतीत्युक्तम् ।
Jain Education International
(१४) तत्र कतिविधः शब्दद्रव्याणां भेद इति पृच्छति -- एसि णं भंते! दव्वाणं कतिविहे भए पष्मत्ते । गोयमा ! पञ्चविधे भेदे पष्ठत्ते । तं जहा-खंडाभेदे, पयरभेदे, चुम्सियाभेदे,अणुतढियाभेदे,उक्करियाभेदे । से किं तं खंडाभेदे ?। खंडाभेदे जहां अखंडाण वा तउखंडाण वा तवखंडाण वा सीसखंडाण वा रययखंडाण वा जातरूवखंडाण वा खंडएग भेदे भवति से तं खंडाभेदे |१| से किं तं पयराभेदे । पयराभेदे जलं वंसाण वा' वेताण वा नलाय वा कदलीयंभाग वा श्रब्भपडलाय वा पयरे भेदे भवति, से तं पयराभेदे|२| से किं तं चुलियाभेदे १। चुनियाभेदे जणं तिलचुमाण वा मुरंगचुमाण वा मासचुसाय वा पिप्पलीचुमा वा मरियमाण वा सिंगवेरचुमाण वा चुलियाए भेदे भवति से तं चुलियाभेदे | ३| से किं तं अणुतडियाभेदे | अणुतडियाभेदे जसं श्रगडाग वा तडागाण वा दहाण वा नदी वा नावीण वा पुक्खरिणीय वा दीहियाण वा गुंजालियाण बासराय वा सरसराय वा सरपंतियाय वा सरसरपंतिया वा अणुतडियाभेदे भवति, से तं अणुतडियाभेदे | ४ | से किं तं उक्करियाभेदे ? । उक्करियाभेदे जहां मूसाण वा मंडूसाग वा तिलसिंगारा वा मुग्गसिंगाण वा माससिंगाण वा पंडवाण वा फुडिता उक्करियाभेदे भवति, से तं उक्करयादे |५| एएसि णं भंते । दव्वाणं खंडाभेएणं पयराभेदेणं चुटियाभेदेणं अणुतडियाभेदेणं उकरियाभेदेण य भिज्जमाणाणं करे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा १ । गोयमा ! सव्वत्थोवाई दव्बाई करियाभेदेणं भिज्ञमाण । अणुतडियाभेएणं भिजवाणाई अयंतगुणाई, चुलियाभेदेणं भिज्जमाणाई अंतगुणाई, पयराभेदेणं भिमाणाई असंतगुणाई, खंडामेदेणं भिज्जमाणाई अतगुणाई || सूत्रम् - १७० ) नेरइए णं भंते ! जाई दव्बाई भासताए गंएहति ताई किं ठियाई गेएहति, अट्टियाई गेहति १ । गोमा ! एवं चेव, जहा जीवे वत्तन्वया भणिया, तहा नेरइयस्स वि०जाव अप्पाबहुयं । एवं एगिंदियवओो दंडओ ● जाव वैमाखिया || जीवा-यां भंते ! जाई दब्वाई भासत्ताए गेयहति, ताई किंठियाई गेयइति, अट्टियाई गेवहति १ । गोय
|
भासा
एवं चैव पुहुत्ते वि तच्वं० जाव बेमाणिया । जीवे णं भंते ! जाई दव्बाई सबभासत्ताए गएहति ताई किं ठियाई गेहति अट्टियाई गेण्डति । गोयमा ! जहा मोहियदंडओ तहा एसोऽवि, वरं विगलिंदिया स पुच्छिज्जंति, एवं मोसाभासाए वि, सच्चामोसामासार वि, असबाबोसाभासाए वि एवं चैव, नवरं असच्चामोसा भासाए विगलिंदिया पुच्छिज्जंति इमेणं अभिलावेगं - विगलिदिए गं भंते ! जाई दब्बाई असच्चामोसा भासाए गिएइ, ताई कि ठियाई गेएइ, अट्ठियाई गेएइइ ?। गोयमा ! जहा ओहियदंड, एवं एएए दस दंडगा भाणियन्त्रा । [ सूत्रम् - १७१] । जीवे णं भंते ! जाई दव्बाई सबभासत्ताए गिएहति, ताई किं सच्चभासचाए निसिरइ, मोसभासचाए निसिरइ सच्चामोसभासत्ताए निसिरति, श्रसच्चामोसभा सत्ताए निसिर १ । गोयमा ! सच्चभासत्ताए निसिरइ, नो मोसभासचाए निसिरति, नो सच्चामोसभासचाए निसिरति, नो असच्चापोसभासत्ताए निसिर । एवं एगिंदियविगलिंदियवज्जो दंड • जाव बेमाणिया, एवं पुहुत्ते वि । जीवे णं भंते ! जाई दव्वाई मोसभासत्ताए गिएहति, ताई किं सच्चभासत्ताए निसिरति , मोसमासत्ताए सच्चामोसभा-सचार असच्चामोसभासनाए निसिरइ १, गोयमा ! नो सच्चभसित्ताए निसिरति, मोसभासत्ताए निसिरति, खो च्चामोसभासत्ताए निसिरति, यो असच्चामोसभासचाए निसिरति । एवं सच्चामोसभासत्तार वि, असच्चामोस - भासत्ताए वि एवं चेव, नवरं असच्चामोसभासत्ताए बिगलिंदिया तब पुच्छि जति, जाए चेव गिएहति ताए चेब निसिरति, एवं एते एगतपुहुत्तिया श्रट्ठ दंडगा भाणियन्वा ।। (सूत्रम् - १७२ ) । कतिविहे णं भंते ! वयणे पसचे १, गोमा ! सोलसविहे वय पछते । तं जहा- एगवय दुवय बहुवणे इत्थिवयणे पुमवयणे खपुंगव - वणीयावणीयवणे अवणीयोवणीयवयणे श्रतीतवयखे पडुयणे अज्झत्थवयणे उवणीयवयणे अवणीयवय उव्यन्नवयणे अणागयवयणे पच्चक्खवयणे परोक्खवयणे । इच्चेयं भंते ! एगवणं वा • जाव परोकखवणं वा वदमाणे पष्ावणी गं एसा भासा य एसा भासा मोसा ? | हंता ! गोयमा ! इच्चेयं एगवयणं वा परोकखवणं वा वदमाणे पत्रणी गं एसा भासा स एसा भासा मोसा || (सूत्रम् - १७३ ) ।।
० जाव
For Private
'एतेसिं भंते ! दव्वाणं ' इत्यादि, तत्र खण्डभेदो लोह खण्डाऽऽदिवत् प्रतरभेदोऽभ्रपटल सूर्यपत्राऽऽदिवत् चूर्णि कामेशः क्षिप्तपिष्टवत् अनुतटिकाभेद इक्षुस्वगादिवत् उटकटि
Personal Use Only
www.jainelibrary.org