________________
(१५३६) अभिधानराजेन्द्रः।
भासा स्वात् प्रतिसमयनिसर्गप्रतिपादकमपि दृष्टव्यं, गृहीतस्य द्वि. णपरतन्त्रत्वात् । कुतः? , इत्याहतीयसमयेऽवश्यं निसर्गादिति ।
निसिरिजइ नागहियं, अत्र परः प्राह
गहणतरियं ति संतरं तेणं । श्राह सुए चित्र निसिरइ,संतरियं न उ निरंतरं भाणधे ।
म निरन्तरं न समगं, एगेगा जो गिएहइ, समपणेगेण सो मुयह ।। ३६७ ॥
न जुगवमिह होति पाया ॥ ३७० ॥ ननु यथा स्वपक्षसमर्थकं सूत्रं त्वया दर्शितं,तथा श्रुत एवा. स्मस्पक्षसमर्थकमपि तद्भणितमेव । किं तत् १, इत्याह
नागृहीतं कदापि निसृज्यत इति नियम एवायम् ।( सं. (निमित्यादि) इदं प्रज्ञापनोलसूत्रं गाथायामुपनिबद्धम् ।
तरं तेरा ति) तेन कारणेन निसर्जनं प्रज्ञापनायां सान्ततच्चेदम्-"संतरं निसिरह नो निरन्तरं निसिर, ए
रमुक्तम् । कुत इत्याह-(ग्रहणंतरियं ति ) ग्रहणान्तरितमिगेणं समपणं गेराहा.पगेणं समएणं निसिरह।" इत्यादि। त.
ति कृत्वा । 'नानिसृष्टं गृह्यते' इत्ययं तु नियमो नास्ति, प्रथमदनेन सूत्रेण निसर्गस्य सान्तरस्योकत्वात् मव्याख्यानमुपप.
समये निसर्गमन्तरेणापि ग्रहणसद्भावाद्; अतः स्वतन्त्रं प्र. अमेवेति परस्याऽभिप्रायः॥ ३६७॥
हणं, परतन्त्रस्तु निलगः , इत्ययमेव सान्तर उक्त इति भा. अनोत्तरमाह
यः। तदेवम्-"संतर निसिरह ।" इति प्रज्ञापनायाः सूत्रा
वयवो विषयविभागे व्यवस्थापितः। अथ "नो निरन्तरं नि. अणुसमयमणंतरियं,
सिरह" इति तदवयवस्यैव भावार्थमाह-"न निरंतर ति।" गहणं भणियं जो विमोक्खो वि।"
इत्यादि । किमुक्तं भवति?-न निरन्तरं निसृजति, न सम. जुत्तो निरन्तरो चिय.
कं. न युगपदिति पर्यायाः। ततश्च किमिह तात्पर्यमिति । भन्मइ का संतरो भणियो? ॥६८॥
उच्यते-न प्रहणसमकालं निस्जति । किं तह, पूर्व प्राचार्यः प्राह-दन्त ! तावत् प्रणमनुसमयमनन्तरित
पूर्व गृहीतमुत्तरोत्तरसमयेषु निसृजतीति ।" ननु पगेणं स. मव्यवहितं प्रावनसूत्रेण भणितं प्रतिपादितमिति भवतो.
मपणं गिराहा, एगेणं समएणं निसिरह ।" इत्येतस्य भाऽपि प्रतीतम् । यत एवम्. मतो घिमोक्षोऽपि निसर्गोऽपि नि:
वार्थो नाचाप्युक्तः। सत्यं किं तूनानुसारेण स्वयमप्ययमवगरस्तर पर युक्तः, गृहीतस्याऽवश्य मेवानन्तरसमये मिस
स्तव्या-तत्राऽऽयेनेकैन समयेन गृहात्येव, न निसृजति, द्विती. विति । प्रेरकः पुनरपि भणति । किम् ? इत्याह-(कह
याऽऽदिसमयादारभ्यैव निसर्गस्य प्रवृत्तेपर्यन्तवर्तिनास्थेकेन मंतरो भणिभो ति ) वमुक्तं भवति-अहमपि जाना
समयेन निसृजत्येव, न तु गृहाति, भाषाऽभिप्रायोपरमादिति मि यतः सूत्रे प्रहणं निरन्तरमुक्तं परं यस्तव निसर्गःसान्त. मध्यमसमयेषु तु ग्रहण निसर्गाविति। अथवा-पकेन पूर्वपूर उक्तः स कथं नीयते इति भावानपि निवेदयतु । सत्यं किं
समयनं गृह्णाति , एकेनोत्तरोत्तरसमयेन निसृजति , इत्यादि तु विषयविभागोऽव्यः ॥ ३६॥
स्वधिया भावनीयम् । तदेवं समस्तमपि सूत्रं व्यषस्थाका पुनरयम् . इति गुरुराह
पितं विषये ॥ ३७०॥ गहणावेक्खाएँ तभो,
(११) अथ प्रहणाऽर्जघन्यमुस्कएं कालमानमारनिरंतर जम्मि जाई गहिमाई ।
गहणं मोक्खो भासा, समयं गहनिसिरांच दो समया। न वि तम्मि व निसिरह,
होति जहनंतरभो, तं तस्स च बीयसयम्मि ॥ ३७१ ॥ जह पढमे निसिरणं नस्थि ॥ ३६६ ॥
गहणं मोक्खो भासा, गहणविसग्गा य हाँति उक्कोसं । तकोऽसौ निसगर्ने प्रहणाऽपक्षया भाषाद्रव्योपादानापेक्षया
भंतोमुटुत्तमित्तं , पयत्तभेदेण भेभो सिं ॥ ३७२ ॥ पूर्व पूर्व ग्रहणमपेदयेत्यर्थः, सान्तर उक्तः, इति शेषः । ननु इह वागद्रव्याणां ग्रहणं तथा तेषामेव गृहीतानां मोक्षो समयाऽपेक्षया तस्य नैरन्तर्येणैव प्रवृत्तेः कथं पुनर्ग्रहरणापेक्षा निसर्ग एवोच्यते. भाष्यत इति भाषा, एतानि त्रीण्यपि ज. या सान्तरत्वम् ?, इत्याह-'निरन्तरमित्यादि'यतो यस्मिन् प्र. घन्यतः प्रत्येकमेव समयं भवन्ति , ग्रहणनिसर्जनलक्षणं तूभ. थमाऽऽदिसमये यानि भाषाव्याणि गृहीतानि,न तानि तस्मि यमनन्तरदर्शितन्यायेन प्रहणसमयात् द्वितीयसमये निसर्ग न् एव ग्रहणसमये नैरन्तर्येण निःसृजति किं तु ग्रहणसमया. कृत्वा नियमाणस्य , तिष्ठतो वा वचनव्यापारादुपरतम्य दनन्तरसमय निसृजति, यथा प्रथमसमयगृहीतानां न तम्मि. जघन्यतो द्वौ समयौ भवतः । पाह-ननु मोक्षा निसर्ग पवा.
व समये निसर्जन निसर्गः किं तु द्वितीयसमये; एवं द्वितीय. च्यते, भाष्यत इति भाषाऽपि निसर्ग पवाऽभिधीयते, तप्तः समयगृहीतानां तृतीयसमय,तृतीयसमयगृहीतानां चतुर्थसम' किमिति मोक्षात् पृथक भाषायाः कालमानाभिधानार्थमये निसर्ग इत्यादि सर्वसमयेष्वपि भावनीयम् । तदेवं ग्रहणार्ड' पादानम् । सत्यं. किं त्वनैनव भाषायाः पृथग्रहणेन झापपक्षया निसर्गः साम्तर एव, अगृहीतानां निसर्गायोगात् । स. यति, यदुत भाष्यमाणैव भाषा निसर्गमात्रमेव भाषेत्यर्थः मयाऽपेक्षया स्वसौ निरन्तर एवं द्वितीयाऽऽदिषु सर्येध्वपि तस्यैव जघन्यतः समयमानत्वाद्, न तूभयं भाषा, तस्य जध. समयेषु निरन्तरं सद्भावादिति ॥ ३६६॥
न्यता द्विसमयमानत्वात् , ग्रह रण मात्रं तु केवलं भाष्यत इति पाह-वधवं, ग्रहणमपि निसर्गापेक्षया सान्तरमेवाड- भाषा, इति व्युत्पत्यर्थस्यैवाघटनाद्भाषा न भवत्येवेति । यदि. स्तु, नेवं ग्रहणस्य स्वतन्त्रत्वात् , निसर्गस्य तु ग्रह. चेह भाषा पृथक् न गृहीता स्यात् , तदोभयस्यापि कश्चिद्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org