________________
भासा
कुतः १, इत्याहअणुसेढीगमणाश्रो, परिघायाभावो निमित्ताओ । समयंतयवस्थाओ व सुकाई न सुरोह ॥ २५४ ॥ तेषामनुश्रेणिगमनात्, अनुधेखिगमने प्रवृत्तानामपि प्रतिघा ताद्विश्रेणिगमनं भविष्यतीति चेदित्याह - प्रतिघातस्य स्खल स्यामा कुरा निमिसास्कृपा 35 स्तनिमित्तस्पासंभवात् बाहरयाणामेतत्संवाद चश्मावादिति भान-द्वितीयासमयेषु स्वमपि विदि गमनात्स्यस्यापि संभव इति कुतः इत्याह- समर्थयादि ) निसर्गसम १. यानन्तरं द्वितीयाऽदी समयान्तरे संस्कारअनकशक्ति संपतया तेषां भाषका 35 ध्यानावादिति प्रागुक्रमेव इति मुक्तानि नायकाहानि इत्यादि क दिग्व्यवस्थितो न शृणोतीति गाथाश्रयार्थः ॥ ३५४ ॥
आह-- केन पुनयोगेनाऽमीषां वागूद्रव्याणामादानमुत्सर्गो बा कथम् ?, इत्याह
गिरह य काइएवं निसिरह वह बाइय जोएयं । गतरं च गियर, निरिह एवरं देव ।। २५५ ।
( १५३५ ) अभिधान राजेन्द्रः ।
9
कायेन निर्वृतः कायिका योजने पोगो व्यापारः कर्म कि येस्यनर्थान्तरम् । तत्र सर्व एव वक्ता कायिक्रेन योगेन शब्दद्रव्यापि महाति । चरत्येवकारार्थः तस्य च व्यति बधाई कायिकेनैवेति इम् विसृजति उत्तमुखसीति पर्यायाः। तथेति प्रथानन्तरमित्यर्थः निसाचिकस्तेनाधिकेन योगेन निजतिः किमसमय मेव गृह्णाति निसृजति वा; उताऽन्यथेत्याशङ्कया ऽह - एका तरमेव गृह्णाति, निसृजत्येकान्तरंचैव । श्रयमत्र भावार्थः प्रतिसमयं गृह्णाति मुञ्चति च । कथम् ? यथा ग्रामादन्यो ग्रामो ग्रामान्तरं पुरुषाद्वाऽन्यः पुरुषो निरन्तरो सन् पुरुषान्तरमेवमेकैकस्मात् समयादेपवेकान्तरीनन्तरस मय एवेत्यर्थइति निगियाचा विस्तरार्थस्तु माध्यादय सेयः ॥ २५५ ॥
·
3
9
तचेदम्गिरिहल काइए, किं निसिरह बाइए जोएयं । को वाऽयं जोगो किं, बाया कायस्त संरम्भो ॥। ३५६ ।। बाया न जीवजोगो,
पोग्गल परिणाम रसाइ छ । न यता निसिरिज,
सचिन निसिरिजए जम्हा || ३५७ ।।
Jain Education International
सो संरंभ,
निसिर तो काइएण वसव्वं ।
जोगविसेस थिय
मावजोग चि जमदोसो ॥ ३५८ ॥
अत्र पर प्राऽऽहमनु"विरह व काइरणं" इति बहुत मन्यामहे यतो पडीयात् कायिकेन योगेन पाणि भाषक, युक्रम् काव्यापारमरि समायो
मासा
गात् । यत्पुनरुक्रम्-"सिरहा जो "हत बड़े तागामो यतः कथं नाम निसृजति याचिकेन योगेन धमाखाय वाचो जीवस्यापाररूपयोगामा या पट
इति संक्षेपयो] कृत्वा विस्तरा मिधित्सयात्राको बा यमित्यादिना किमनेन विस्तरेापि पृच्छामः कोऽयं नाम बायोगो येन निजी का ति" बागेच नियुज्यमानभाषासमूहरूपो बायोगः कि चाकापसंरम्भः काव्यापारस्त मिस हेतु योगः इति बि कल्पद्वयम् । तत्र प्रथमविकल्पपचं निराकुर्वाबा गोहद योगी शरीरजी
बाझ भवति, पुलपरिणामस्वातस्याः सगन्धादिवत् वस्तु जीवव्यापाररूपी योगः स पुलपरिणामपि न भवति यथा जीवाऽधिष्ठित काय व्यापारः अपि च, "न यता सिम च तथा वाचा पिता नियमात् न कर्मे करणं भवति अतो वागेव वायोग इति प्रथम विक ल्पो न घटते । अथ द्वितीयमधिकृत्याऽऽह (अहेत्यादि) अथासौ वाग्योग स्तनुसंरम्भः काय व्यापारस्ततः "कायिकेन मिस जति" इत्येवमेव वक्लव्यं स्यात्, अतः किमुक्तम् ? " निलिरह तह वाइएण जोएं " इति ? । अत्रोत्तरमाह-"तणु इत्यादि " मनु द्वितीयविकल्प एवात्राङ्गीक्रियते, केवलमविशिष्टः काययोगो थायोगता भास्माभिरिष्यते कि तु तनुयोगविशेषावेक काव्यापारविशेषाच मायावियेले मात्ः ततोऽयमदोषः न हि कायिको योगः कस्याशिवाय शरी रिणां जन्तूनां निवर्तते, अशरीरिणां सिद्धानामेव रिति, अतो वागूनिसर्गऽऽदिकालेऽपि सो ऽस्त्येवेति भावः । ॥ ३५६ ॥ ३५७ ॥ ३५८ ॥ विशे० ।
"
अथ "तरंगिएर " इत्यादि व्याधियाराह जद्द गामा गामो, गामंतरमेवमेग एगाओ । एगंतरं ति भाइ, समयाऽयंतरो सपओ || ३६५ ।। यथा कस्मात् प्रामादयो ग्रामोऽनन्तरितोऽपि लोक प्रामान्तरमुच्यते पुरुषाद्वाऽन्यः पुरुषोऽनन्तरोपि पुरुषास्तरमभिधीयते, एवमिहापि एकस्मात् समयात् योऽय मम्यः समयः सोऽयमनन्तरोऽपि लोकान्तरमित्यभिधीयते । ततः किमुक्कं भवति ?, इत्याह-एकस्मात्समयादनन्तरः समय एकान्तरमिति एवं चानुसमय एव गृह्णाति, मुञ्चति बेलि पर्यवसितं भवति ॥ ३६५ ॥
·
अन्ये त्वेकान्तरमित्येकेन समयेनान्तरितं प्रहणं, निसर्ग बेच्छन्तीति दर्शयति
केई एगंदरियं गंवरं ति तेर्सि च । विच्मिावलियो, होइ घणी सुपविरोधो व || ३६६ ।। इड केलिए व्याक्यातारो मम्यते मनिस बेकेन समयेनान्तरितमेकान्तरमुच्यते । एतचाऽयुक्तम्, यतस्तेषामेवं व्यायामन्तरान्तरविचिनावलीको ध्या
तितरान्तरसमयेषु सर्वेष्यात्तथा विरोधध बते उलं भूते"समयमरियं निरंतरंगि यह " इति तथाहि इदं सूत्रं प्रतिसमयप्रतिपा
-
·
For Private & Personal Use Only
www.jainelibrary.org