________________
भासा
प्रतिपद्येत प्रवेऽपि योग्यतया भावात् तत" भासिखमाणा भासा" इत्यागमविरोधः स्यात् त हिं गोपनीय तत्स्थाने भाव पोपादीयतां भाषामो. योरेकार्थत्यादिति वेत्। सत्यं किंतु निसर्गस्य कालमाने नोक्रम इति मन्दधीःप्रतिपद्येत इति तदनुग्रहार्थमिह मोक्ष भाषयेोः पृथक्ग्रहणम् । इत्यलं विस्तरेण । इति ग्रहणं, मोतो. भाषा इत्येतानि ब्रीणि तथा प्रहसनिसमये च सर्वाय प्युक्तः प्रत्येकमन्तकालं भवन्ति परमा तरमुपगच्छति, नियते वा इति भावः । एतेषां च ग्रहणादीनामन्तर्मुहूर्तस्य प्रयत्नभेदेन भेदो भवतीति महाप्रयत्नस्य देवा लघु भवति अपप्रयत्नस्थ तु तदेव प्रमाणं भवतीति ॥ ३७१ ॥ ॥ ३७२ ॥ तदत्र प्रथमसमये यक्लेवलं प्रहणमेव, पर्यन्तवर्त्तिनि तु समये यः केवलो निसर्गः पूर्वमुक्तः, स भवतु, मध्यमसमयेषु यो न तयोरयुकत्वमुत्पश्यवाद पर गाविसग्गपयता, परोप्परविरोहियो कई सम
1
सपए दो उपभोगान होऊ किरिया को दोसो १ । ३७३ । निरन्तरग्रहणे, विसर्गे वेष्यमा द्वितीयसमपादारभ्योपामलसमर्थ यावत् ग्रहण विसर्गप्रयत्न प्रतिसमयं युगपड़ापततः। एतौ च परस्परविरोधिनौ कथमेकस्मिन्समये युक्तौ ?, नैव युद्धावित्यर्थः प्रत्रोच्यते प्रहविसर्गयविरोध एवात्र
1
99
सिद्धः। यदि हि येषामेव इव्याणं प्रहणम् तेषामेव विशेष प्रसित तदा स्वास एतच्च नास्ति, प्रा समयगृहीतानामेवाग्रेतनखमये निसर्गात् तथ चार्याणामेव ग्रहणात्। अथाविशेष्यपि युगपदेकत्र सम उपयोगद्वयवत् क्रियाद्वयं नेष्यते। तदाह-" समये दो इत्यादि । एकस्मिन् समये ही उपयोगी न भवेतामिति यु· क्रम्। "जुग दोन उपभोगा" इति वचनात् तयोराग निषेधात् क्रियाणां बहीनामप्येकस्मिन् समये को दोषः १. न कश्चिदित्यर्थः । तथा हि आगमे - " भंगियसुयं ग जतो, बहद्द तिषिहे वि झाणम्मि । इत्यादिवचनात् वाङ्मनः यक्रियाणामेकत समये प्रवृत्तिरभ्युपगतैव । तथा श्वादिसंयोगविभागले सातपरियो उत्पादकत्र समयेऽनेकस्थानेषु तत्राऽनुज्ञाविहितैवेति को दोषः ? । तथा वामहस्तेन रिटकां चलयति दक्षिन धूपमुपाहयति दशा तीर्थंकरतिमादिव नंगी मुखेन वृत्तं पठति इत्यादि बह्नीनामपि क्रियाणां युगपत् प्रवृत्तिरध्यक्षताऽपि श्रीपते । इति गाथानवकार्थः ॥ ३७३ ॥
39
,
,
( १५३७) अभिधानराजेन्द्रः ।
1
Jain Education International
(१२) गृहातिकानि तत्र यद्यप्यौदारिकाद शरीरपञ्चकमेवाक्कायः पञ्चविधा तथाऽपि विविधेनैव कान वाण्यग्रहणमनसेयम् इति दर्शया
तिविम्मि सरीरम्मी जीवा हवंति जीवस्य । जेहि उ गिess गहणं, तो भासइ भासओ भासं ॥ ३७४ || औदारिकादिशरीराणां मध्यास्त्रिविधे त्रिप्रकारे शरीरे जीवस्थाSSत्मनः प्रदेशा जीवप्रदेशा भवन्ति नान्यत्र । एता तिन पात्रम्" इत्यादी पठवा भेदेऽपि दर्शनाम्मा भूज्जीवात्प्रदेशानां भेदसंप्रत्यय इत्यत आह-जी३८५
भासा यस्येति त्रिविधेऽपि शरीरे जीवप्रदेशा जीवस्था अमभूता नितु दिन इत्यर्थः । तदनेन निष्यनि राकरणमाह-निष्यदेशत्वस्य युक्त्यनुपपत्तेः तथाहि पा दलसंपदानां जीवप्रदेशानां शिरा संदेह मे दोऽभेदो वा ? इति वक्तव्यम् । यदि भेदस्तर्हि कथं न स प्रदेशो जीवः । अधामेदस्तहिं सर्वेषामपि शरीरावयवा नामेकत्वप्रसङ्गः, अभिनैर्जीव प्रदेशैः संबन्धेनैकत्र कोडीतत्वादित्यादि तर्कशास्त्रेभ्योऽनुसरणीयम् । यैर्जीवप्रदेशः किं करोति इत्याह-वैस्तु गृहाति विशेषणार्थः । किं निसर्वदेव गृद्धाति किं तु भाषामिया दि सामग्रीपरिणामे सति । किं पुनर्गृह्णाति ?, इत्याह- गृह्यत - ति कर्मणि प्रत्यये प्राद्रव्यनिकुरम्यमित्यर्थः । ततो भाषको भाषां भाषतेन स्वभाको उपसावस्थाया
इच्छाद्यभावतो बेति भाषको भाषते इत्यनेने तार्थस्यात् "माध्यमाचैव भाषा न पूर्वे, नापि पश्चाद्" इति शापनार्थमेव भाषाग्रहणमिति ॥ ३७२ ॥ ३७४ ॥
9
श्राह - ननु कतमन्तस्त्रिविधं शरीरं, यद्गतैर्जीव प्रदेशद्र व्याणि गृहीत्वा भाषको भाषते ? इत्याहओरालियवेउच्चिय- आहारओ गिरहइ मुयइ भासं । सर्व सचामोस, मोसं च असध्यमो च ।। ३७५ ।।
दारिदेन शरीरद्वतोरमेदोपचारात् मत्वर्थीयो पाद्वा श्रदारिकशरीरवान् जीव एव गृह्यते, एवं वैक्रियवान् वैक्रियः, माहारकयानाहारकः तदयमेवीदारिकवैकिया35हारकशरीरी जीवो गृह्णाति मुखति च भाषां पुलसंतिक पामू भाषां कर्मभूताम् हस्वाद-सत्यां सत्यानृषाम् असत्यमृषां च । इति निर्युक्तिगाथाद्वयार्थः ॥ ३७५ ॥ अत्र विषमपस्याकयानाय माध्यम्
9
सच्चा हिया सयामिह, संतो मुखओ गुणा पयत्था वा । सविरीया मोसा मीसा जा तदुभयसहावा ।। २७६ ।। हिगया जातीपि, सो थिय केवल सच्चसा । एया सभेयलक्खण- सोदाहरणा जहा सुत्ते || ३७७ ॥ इद्द सद्भ्यो हिता श्राराधिका यथावस्थित वस्तु प्रत्यायनफ ला च सत्या भाषा प्रोच्यते । तत्र के सम्त उच्यते येषां सा हिता? इत्याह-सम्त इद्द मुनयः साधव उच्यन्ते, तेभ्यो हिता इहपरलोकाऽऽराधकर मुक्रिप्राचिकेत्यर्थः । अथवा सम्तो मूलोत्तरगुणरूपा गुणाः पदार्थ वा जीवाः प्रोच्य
पसी हिता अविपरीतयथावस्थित स्वरूपमरूपणेन सस्था विपरीतस्वरूपाचा भाषा अभिधीयते मिश्रा तु सत्यामृषा का ? इत्याह-या तदुभयस्वभावा सत्यामृषाऽऽ. रिमकेति । या पुनः सत्यामृषोभयाऽऽत्मकासु उक्तलक्षणासुतिसृष्वपि भाषास्वऽनधिकृता तल्लक्षणानन्तर्भाविनी, श्रम ऽथापनादिविषयवहारपतितःशब्द केवल सा सत्यमृषा चतुर्थी भाषा । एताश्चतस्रोऽपि भाषाः सभे दाःसलक्षणाः सोदाहरणाथ यथा कालिका दिकसूत्रे श्रागमे भणित स्तथा तत्रैव बोद्धव्याः । इह तु भा पाद्रव्यग्रहण निसर्गाऽऽदिविचारस्यैव प्रस्तुतत्वादिति गाथाद्वयार्थः || ३७६ || ३७७ ॥
For Private & Personal Use Only
www.jainelibrary.org