Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१५३४) भासा अभिधानराजेन्द्रः ।
भासा तथा
इति न्यायाद्विश्रेणिव्यवस्थितः श्रोताऽपि विश्रेणिरच्यते, स. पुब्धि भंते ! भासा भासिञ्जमाणी भासा,भासासमयषीइ-| विश्रेणिः पुनः श्रोता शब्दं नियमानियमेन पराघाते वासनाकंता भासा ? । गोयमा ! णो पुचि पासा भासिञ्जमाणी
यां सत्यां शृणोति । इदमुक्त भवति-यानि भाषकोत्स्ष्टानि,
मेर्यादिशब्दद्रव्याणि बा तैः पराघाते वासनाविशेष सति भासा, णो भासासमयवीइकता भासा ।
यानि वासितानि समुत्पन्नशब्दपरिणामानि द्रव्याणि तान्येव (पुग्विमित्यादि ) अत्रोत्तरम्-नो पूर्व भाषणाबाबा भ. विणिस्थःश्रृणोति, न तु भाषकाऽऽद्युत्सृष्टानि, तेषामनुश्रे. पति. मृत्पिण्डावस्थायां घट इव, भाष्यमाणा निसर्गावस्था- गिगामिस्वेन विदिग्गमनासंभवात् । नच कुख्या-दिप्रतिय यां वर्तमाना भाषा घटावस्थायां घटस्वरूपमिष, 'नो' तस्तेषां विदिग्गतिनिमितं संभवति, नेपादिवारद्रव्याणा. नेष भाषासमयष्यतिकान्ता--भाषासमयो-निरुज्यमानाब. मेष तरसंभवात् , एषां च सूचमत्वात् । न च बकव्यं-द्वितीया. स्थातो यावद्वाषापरिणामसमयस्तं व्यतिकाम्ता या सा ऽऽदिसमयेषु तेषां स्वयमपि विविशु गमनसंभवात्सतस्थस्या. तथा भाषा भवति, घटसमयातिक्रान्तघटवत् कपालाव- पिमिश्रशम्दभवणसंभवादति, निसर्गसमयानन्तरं समयान्तस्थ इत्यर्थः।
रेषु तेषां भाषापरियामेनानवस्थानात् “भाध्यमाणैध भाषा, पुचि भंते ! भासा भिजइ, भासिजमाखी भासा मि- भाषासमयानन्तरं भाषा प्रभाव" इति वचनात् । यदपि
"-उहि समएहि लोगो भासाएँ निरंतरं तु होइ फुडो।" ज्जति, भासासमयवीइकंता भासा भिजाइ। गोयमा! यो
इति वक्ष्यति, तत्रापि द्वितीयाऽऽदिसमयेषु भाषाद्रव्यैर्वासि पुचि भासा भिजइ, भासिज्जमाणी भासा भिआइणो
तत्वातेषां भाषावं इष्टव्यम् । अत्राऽऽह-ननु यदि वक्तृनि. भासासमयवीइकता भासा भिजइ।
सानि भाषाद्रव्याणि प्रथमसमये दिवेव गच्छन्ति, समया(पुचि भंते ! इत्यादि ) भत्रोत्तरम्-नो नैव पूर्व निसर्गस.
नन्तरं च नावतिष्ठन्ते, तर्हि तद्वासितद्रयाणि द्वितीयस. मयाद्भाषाद्रव्यभेदेन भाषा भिद्यते, भाष्यमाणा भाषा भि.
मये विदिशु गच्छन्ति । ततश्च दिग्विदिगव्यवस्थितयोः चते। अयमत्राभिप्रायः-दह कश्चिन्मन्दप्रयत्नो पक्का भवति,
समयभेदेन शब्दश्रवणं प्राप्नोति , अविशेषणव सर्वोऽपि स चाभिनान्येव शब्दद्रव्याणि निसृजति, तानि च निसृष्टा
शब्दं शृण्वन्नुपलभ्यते । नैष दोषः, समयाऽऽदिकालन्यत्तस्याऽऽस्मकत्वात्परिस्थूरत्वाच्च विभिद्यन्ते,विभिद्य.
भेदस्याऽतिसूक्ष्मत्वेनालक्षणादिति । भवत्येवं , तथाऽपि मानानि च सद्स्येयानि योजनानि गत्वा शब्दपरिणामत्या.
"भाष्यमाणैव भाषा" इति वचना मिसर्गसमयवर्तिन्येव.
भाषा, ततो विभेणिस्थो द्वितीयसमयेऽभाषां शृणोतीत्यायागमेव कुर्वन्ति, कश्चित् तु महाप्रयनो भवति, स खल्वादान
तम् । नैतदेवं, भाषाद्रव्यैर्वासितानामपि द्रव्याणां तद्विशेष. विसर्गप्रयत्नाभ्यां भित्त्वैव निसृजति , तानि च सूक्ष्मत्वाद- स्वाषात्वं न विरुध्यते । अत एव-"वीसेढी पुण सई" हुत्वाच्च अनन्तगुणवृद्धया वर्द्धमानानि षट्सु दिक्षु लोका. इत्यत्र पुनरपि यच्छब्दग्रहणं तत्पराघातवासितद्रव्याणामपि म्तमाप्नुवन्ति प्रवे च यस्यामवस्थायां शब्दपरिणामस्तस्यां । तथाविधशब्दपरिणामख्यापनार्थ कृतमिति तावद्वयमवगभाष्यमाणताऽवसेया इति । (नो भासासमयबीहकते ति)।
च्छामः, तत्वं तु बहुश्रुतादयो विदन्तीति । घ्राणाऽऽदीन्यपी. परित्यक्तभाषापरिणामेत्यर्थः, उत्कृष्टप्रयत्नस्य तदानी निवृ.
न्द्रियाणि गन्धाऽऽदिद्रव्याणि मिश्राण्याददते, तेषां चानुधे. सत्वादिति भावः । भ०१३ श०७ उ०।
णिगमननियमो नास्ति, बावरत्वात, वातायनोपलभ्यमानरे(१०) आह-ननु"पुटुं सुणा सई" इत्युक्तं भवदितत्र व कि
गुवदिति वृद्धटीकाकारः । इति नियुक्निगाथाऽर्थः ॥ ३५१ ॥ शब्दप्रयोगोत्सृष्टाम्येव केबलानि शब्दद्रव्याणि शृणोति, उ.
अत्र भाष्यम्तान्यान्येव तहासितान्याहोस्विम्मिश्राणि इति। अत्रोच्यते.
सेढी पएसपती, वदतो सबस्स छदिसिं ताम्रो । केषलानि तापन शृणोति, पासकस्वभावस्वाच्छन्नद्रव्याणां. तद्योग्यद्रव्याकुलत्वाच लोकस्य , मिश्राणि तु श्रूयेरन्
जासु विमुक्का धावा, भासा समयम्मि पढमम्मि ॥३५२॥ वासितानि वाऽन्यानि । यत आह
इह श्रेणिराकाशप्रदेशपक्तिरभिधीयते,लोकमध्ये च बदतो भासासमसेढीओ, सईज सुबइ मीसिधे मुणइ ।
भाषमाणस्य सर्वस्य वक्तः ताः पूर्वापरदक्षिणोत्तरोर्वाधो
रूपासु षट्स्वपि दिसु सन्त्येव । भाषकेण विमुक्ता निसृष्टा बीसदी पुण सद, सुइ नियमा पराघाए ॥ ३५१ ॥
सती भाषा यासु प्रथमसमयेऽपि लोकान्तमनुधावति ॥३५२॥ भाष्यत इति भाषा, बत्रा शश्वमोत्सृज्यमाना द्रव्यसं.
ततः किम् ?, इत्याइइतिरिन्यर्थः, तस्याः समाः प्राञ्जलाः श्रेणयः प्राकामप्रदेश,
भासासमसेढि * ठिो, तब्भासामीसियं सुणइ सई ! पक्कयो भाषासमश्रेणया, समग्रहणं विश्रेणिव्यवच्छेदार्थ, भाषालमणिषु इतो गतः स्थित इत्यनान्तरं, भाषा
सहब्वभाविआई अमाई सुणइ विदिसत्यो ॥ ३५३ ।। समणितः । इदमुक्तं भवति-भाषकस्य, अन्यस्य वा भेर्यादेः भाषासमभेणीत इति, किमुक्तं भवति?, इत्याह-भाषासम. समश्रेणिव्यवस्थित श्रोता यं शब्दं पुरुषश्च भेर्यादिसंबन्धिनं श्रेणिस्थितः। स किमित्याह-तस्य भाषकस्य शशभर्यादेर्वा ध्वनिशणोति, तं मिश्रकं शृणोतीत्यवगन्तव्यं भाषकादुत्स्.
भाषा तद्भाषा तद्रूपेणोत्सृष्टः पुद्रलसमूहस्तमिश्रितं शब्द शब्दद्रव्याणि, तवासिताऽपान्तरालस्थद्रव्याणि च, इत्येवं
शृणोति विदिग्व्यवस्थितः पुनः श्रोता तद्व्यभाविताम्यप. मिथं शन्नद्रव्यराशिं शृणोति, न तु वासकमेव, वास्यमेव
राण्येव द्रव्याणि शृणोति, न पुनस्तानि ।। ३५३ ॥ वा केवलमित्यर्थः। (वीसेढी पुणेत्यादि)"भचा क्रोशन्ति"। * 'दीओ ' ( ३५३ ) इदमपि युक्तं प्रतिभाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652