Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1555
________________ (१५३२) भासा अभिधानराजेन्द्रः। भासा मकतया व्यवहारहेतुस्वात् सत्या जनपदसस्था तथा कोट घुणातरम्बायेन सत्यमापतति शाठ्यबुद्धधा वोपेत्य सत्यं भा. णाऽऽविषु पयः पिवमित्यादि १, सम्मतसत्या या सकललो. षते तदाऽप्याशयदोषदुष्टमिति मृषेति,माननिःसृता यत्पू: कलाम्मस्येन सत्यतया प्रसिद्धा कुमुदकुवलयोत्पलतामरसा. वमननुभूतमप्यैश्वर्यमास्मोकर्षस्थापनायानुभूतमस्माभिस्तमां समानेऽपि पसंभवत्वे गोपालजना अरविन्दमेव पङ्कजं दानीमैश्वमित्यादि वदता२,मायानिःसृता यत् परवश्वानाss. मन्यन्ते,न शेषमित्यरबिन्दे पङ्कजमिति सम्मतसत्या २, स्थाप- घभिप्रायेण सत्यमसत्यं वा भाषते३,लोभनिःसृता यशोभाभि नासत्या या तथाविधमकाऽऽदिविन्यासं मुद्राविन्यासं चोपन- भूताकूटतुलादि कस्वा यथोक्तप्रमाणमिदं तुलाऽऽदीति बदतः म्य प्रयुज्यते तथा एककं पुरतो बिलुपसहितमुपलभ्या प्रेमनिस्तापतिप्रेमवशाहासोतवेत्यादि पदसावेष. शतमिदमिति, विन्दुश्यसहितं सहस्रमिदमिति, तथा तथा निामृता यत्प्रतिनिषिधातीर्थकरादीनामध्यवर्ण भावते.हा. विधं मुद्राविम्यासमुपलभ्य मृत्तिकाऽऽदियुमाषोऽयं कार्षाप स्यनिःसृता यत्केलिवशतोऽनुतभाषणं ७, भयनिःमता तस्क. णोऽयमिति, तथा नामवः सत्या नामसत्या पथा कुलमव. राऽऽविभयेनासमखसभाषणम् ८.माख्यायिकामिासृतायकयपि कुलबर्खन इति, तथा रूपतः सत्या पसत्या, यथा थास्वसम्भाव्याभिधानम्, उपघातनिःसृताचौरस्त्वमित्याच दम्भतो गृहीतप्रवजितरूपः प्रवजितोऽयमिति, तथा प्रती. भ्याख्यानम् १० ।मत्रापि समहणिगाथामाह-कोरेमाणे' स्य-माश्रित्य वस्त्वन्तरं सत्या प्रतीत्यसत्या तथा अना. इत्यादि भाषिता । सत्यामृषा दशविधा। तयथा-' उप्पलमिकाया कनिष्ठामधिकृत्य दीर्घत्वं मध्यमामधिकृत्य स्व. मिस्सिया' इत्यादि, उत्पना मिश्रिता अनुत्पः सहसरल्या. स्वंमचाध्य कधमेकस्यां इस्वत्वं दीर्घत्वं च तास्विकं', पूरणार्थ यत्र साउत्पन्नमिश्रिता.पवमन्यत्रापि यथायोगं भावपरस्परविरोधादिति, मिनानिमित्तत्वेन परस्परविरोधास. नीयं, तत्रोत्पमिश्रिता यथा कस्मिाश्चित् प्रामे नगरे या ऊने. म्भवात् । तथाहि-तामेव यदि कनिष्ठां मध्वमा वा एका प्रवाधिकेषु वा दारकेषु जातेषु दश दारका अस्मिथप जामलिमीसत्य हस्वस्वं दीपवंच प्रतिपात तो विरो| सा इत्यादि १. एवमेव मरण कथने विगतमिथिता २, तथा घसम्भवेत, एकनिमित्तपरस्परविरुखकायदयासम्भवात् । जन्मतो मर रास्य च तपरिमाणस्याभिधाने विसंबादेन बो. यदा कामधिकृत्व स्वत्वमपरामधिकृत्य दीघरवं तदा स. स्पनधिगतमिथिता ३, तथा प्रभूतानां जीवतां स्तोकामांब वासखयोरिव मित्रनिमित्तस्थान परस्पर विरोधः, अथ या मृतामां शश्वशक्खनकाउदीमामेकत्र राशौ हेयवाक. विताविके इस्वस्वदीर्घस्वे तत ऋजुत्ववक्रत्व कमाने बिदेवं वदति-महो महान् जीषराशिरयमिति तदा साजीच. परनिरपेक्षेन प्रतिभासते, तस्मात् परोपाधिकत्वात् का मिभिता, सस्थामृषा चास्या जीवस्सु सस्यश्वात् मतेषु स्पनिक हमे इति, तवयुक्त, द्विविधा हि वस्तुनो धमौक मृषास्यात् ५, तथा यदामभूतेषु मतेषु स्तोकेषु जीवत्सु एकत्र सरकारिख्यमयरूपा इतरे ब, तत्र ये सहकारिण्यश्यक राशीकृतेषु शस्खाऽऽदिप्येवं वदति-महो महानयं मृता. पास्ते सहकारिसम्पर्कवशात् प्रतीतिपथमायान्ति , यथा - जीवराशिरिति तदा सामजीवमिश्रिता, अस्यापि सत्या. थिव्यां जलसम्पर्कतो गन्धः, इतरेत्येवमेवापि यथा कर्पूराss मृषात्वं सतेषु सत्यस्वात् जीवत्सु मृषात्वात् ५, तथा तदिगम्बा, स्वत्वदीर्घत्वे अपि च सहकारिव्ययरूपे, त स्मितेवराशी एताबम्तोऽत्र जीवम्त एतावन्तश्च मृता इति सस्ते तं सहकारिणमासायाभिव्यक्तिमायात इत्यदोषः। तथा मियमेनाबधारणतो विसंवावेजीवाजीवमिश्रिता,तथा मूतव्यवहारो-लोकविवक्षा, व्यवहारतः सत्या व्यवहारसत्या, काऽऽदिकमान्तकायं तस्यैव सत्कैःपरिपारानुपरम्येनपाके. यथा गिरिवंधते. गलतिभाजनम् अनुदरा कम्या, मलेमिका नचित्प्रत्येकवनस्पतिना मिश्रमवलोक्य सर्वोऽध्येषोऽनन्तका यिकति बदतोऽनम्तमिश्रिताः७,तथा प्रत्येकवनस्पतिसका पका,लोका दिगिरिगत तृणदाहेतृणादिम सह गिरेरभे. दं विवक्षित्वागिरिर्वद्यते इति ब्रुवन्ति,भाजनादुदके श्रवत्ति उद. तमनन्तकाविकेन सह राशीकृतमवलोक्य प्रत्यकवनस्पतिरयं सर्वोऽपीतिबदतम्प्रत्येकमिश्रिताः,तथाऽद्धा, काल:-सबेह कभाजमयोरभेवं विवक्षित्वा गलति भाजनमिति,संभोगवाजमा प्रस्तावात् विषसो, रात्रिर्वा परिगृह्यते,स मिश्रितो यया सा. भवोदराभाव अनुदरा इति, लवनयोग्यलोमाभावे अलोमिके. सामिश्रिता, पथा कश्चित् कश्चन स्वरधन दिषसे वर्तमान ति। ततो लोकव्यवहारमपेक्ष्य साधोरपि तथा युवती भाषाव्य. एव वदति-उतिष्ठ रात्रिर्जातेति, रात्रौ वा वर्तमानायामुत्तिबहारसस्था भवति, तथा भावी वर्णाऽऽदिर्भावतः सत्या भा. छोदतः सूर्य इति तथा दिवसस्य रात्रेर्वा एकदेशोवाडा, बसत्या, किमुहं भवति १-यो भाषो वर्णाऽऽदियस्मिन्नुरकटो सा मिथिता यया सा अद्यावा मिश्रिता यथा प्रथमपौरुध्याभवति तेन वा सत्या भाषा (सा) भावसत्या, यथा सस्थपि मेव वर्तमानायां कश्चित्कञ्चन स्वरयन् एवं वदति-चल म. पञ्चवर्षसम्भवे पलाका शुक्लेत्ति, तथा योग:-सम्ब- ध्याहीभूतमिति । असत्यामृषा द्वादशविधा, तद्यथा-(प्रामन्धः तस्मात् सत्या योगसत्या, तत्र छत्रयोगात् विवक्षित- तणि इति) तमामन्त्रणी देवदत्त! प्रयाहि स्यादि एषा शप्रयोगकाले छत्राभावेऽपि छत्रयोगस्य सम्भवात् छत्री, प्रागुक्तसस्याऽऽदिभाषानयलक्षणविकलवान सत्या नापि एवं दण्डयोगात् दण्डी, औपम्पसत्या यथा समुद्रवत्तडागः। मृषा नापि सत्यामुषा,केवलं व्यवहारमा प्रवृचिहेतुरित्यस. अत्रैवार्थे विनेयजनानुग्रहाय सङ्ग्रहणिगाथामाह-'जणवा स्वामृषा १, एवं सर्वत्र भावना कार्या प्राज्ञापनी कार्येषु परस्य यसम्मयठवणा, 'इत्यादिभाषितार्था । मृषाभाषा दशविधा। प्रवर्तनम् ययेवं कुर्षिति २, याचनी कस्यापि वस्तुविशेषस्य तपथा-'कोहनिस्सिया'स्वादि। क्रोधानिःसृता कोधा- देखीतिमार्गणम् ३, पृच्छनी अविज्ञातस्य संदिग्धस्य कस्य. विनिर्गता इत्यर्थः, एवं सर्वघापि भावनीयं सत्र क्रोधाभिभूः चिवस्व परिहानाय तद्विदः पावें चोदना४,प्रज्ञापनी विनीतोषिसंवादनबुध्या परप्रत्यायनाय यत्सत्यमसत्यं वा भाष. सविनयस्य बिनेयजमस्योपदेशदानं यथा प्राणिवधानिवृत्ता ते तसबै मृषा, सस्य हि भाशयोऽतीव दुधस्ततो यदपि! भवन्ति भवान्तरे प्राणिनोदीर्धाऽऽयुष इत्यादि । उक्तं च Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652