Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1560
________________ भासा प्रतिपद्येत प्रवेऽपि योग्यतया भावात् तत" भासिखमाणा भासा" इत्यागमविरोधः स्यात् त हिं गोपनीय तत्स्थाने भाव पोपादीयतां भाषामो. योरेकार्थत्यादिति वेत्। सत्यं किंतु निसर्गस्य कालमाने नोक्रम इति मन्दधीःप्रतिपद्येत इति तदनुग्रहार्थमिह मोक्ष भाषयेोः पृथक्ग्रहणम् । इत्यलं विस्तरेण । इति ग्रहणं, मोतो. भाषा इत्येतानि ब्रीणि तथा प्रहसनिसमये च सर्वाय प्युक्तः प्रत्येकमन्तकालं भवन्ति परमा तरमुपगच्छति, नियते वा इति भावः । एतेषां च ग्रहणादीनामन्तर्मुहूर्तस्य प्रयत्नभेदेन भेदो भवतीति महाप्रयत्नस्य देवा लघु भवति अपप्रयत्नस्थ तु तदेव प्रमाणं भवतीति ॥ ३७१ ॥ ॥ ३७२ ॥ तदत्र प्रथमसमये यक्लेवलं प्रहणमेव, पर्यन्तवर्त्तिनि तु समये यः केवलो निसर्गः पूर्वमुक्तः, स भवतु, मध्यमसमयेषु यो न तयोरयुकत्वमुत्पश्यवाद पर गाविसग्गपयता, परोप्परविरोहियो कई सम 1 सपए दो उपभोगान होऊ किरिया को दोसो १ । ३७३ । निरन्तरग्रहणे, विसर्गे वेष्यमा द्वितीयसमपादारभ्योपामलसमर्थ यावत् ग्रहण विसर्गप्रयत्न प्रतिसमयं युगपड़ापततः। एतौ च परस्परविरोधिनौ कथमेकस्मिन्समये युक्तौ ?, नैव युद्धावित्यर्थः प्रत्रोच्यते प्रहविसर्गयविरोध एवात्र 1 99 सिद्धः। यदि हि येषामेव इव्याणं प्रहणम् तेषामेव विशेष प्रसित तदा स्वास एतच्च नास्ति, प्रा समयगृहीतानामेवाग्रेतनखमये निसर्गात् तथ चार्याणामेव ग्रहणात्। अथाविशेष्यपि युगपदेकत्र सम उपयोगद्वयवत् क्रियाद्वयं नेष्यते। तदाह-" समये दो इत्यादि । एकस्मिन् समये ही उपयोगी न भवेतामिति यु· क्रम्। "जुग दोन उपभोगा" इति वचनात् तयोराग निषेधात् क्रियाणां बहीनामप्येकस्मिन् समये को दोषः १. न कश्चिदित्यर्थः । तथा हि आगमे - " भंगियसुयं ग जतो, बहद्द तिषिहे वि झाणम्मि । इत्यादिवचनात् वाङ्मनः यक्रियाणामेकत समये प्रवृत्तिरभ्युपगतैव । तथा श्वादिसंयोगविभागले सातपरियो उत्पादकत्र समयेऽनेकस्थानेषु तत्राऽनुज्ञाविहितैवेति को दोषः ? । तथा वामहस्तेन रिटकां चलयति दक्षिन धूपमुपाहयति दशा तीर्थंकरतिमादिव नंगी मुखेन वृत्तं पठति इत्यादि बह्नीनामपि क्रियाणां युगपत् प्रवृत्तिरध्यक्षताऽपि श्रीपते । इति गाथानवकार्थः ॥ ३७३ ॥ 39 , , ( १५३७) अभिधानराजेन्द्रः । 1 Jain Education International (१२) गृहातिकानि तत्र यद्यप्यौदारिकाद शरीरपञ्चकमेवाक्कायः पञ्चविधा तथाऽपि विविधेनैव कान वाण्यग्रहणमनसेयम् इति दर्शया तिविम्मि सरीरम्मी जीवा हवंति जीवस्य । जेहि उ गिess गहणं, तो भासइ भासओ भासं ॥ ३७४ || औदारिकादिशरीराणां मध्यास्त्रिविधे त्रिप्रकारे शरीरे जीवस्थाSSत्मनः प्रदेशा जीवप्रदेशा भवन्ति नान्यत्र । एता तिन पात्रम्" इत्यादी पठवा भेदेऽपि दर्शनाम्मा भूज्जीवात्प्रदेशानां भेदसंप्रत्यय इत्यत आह-जी३८५ भासा यस्येति त्रिविधेऽपि शरीरे जीवप्रदेशा जीवस्था अमभूता नितु दिन इत्यर्थः । तदनेन निष्यनि राकरणमाह-निष्यदेशत्वस्य युक्त्यनुपपत्तेः तथाहि पा दलसंपदानां जीवप्रदेशानां शिरा संदेह मे दोऽभेदो वा ? इति वक्तव्यम् । यदि भेदस्तर्हि कथं न स प्रदेशो जीवः । अधामेदस्तहिं सर्वेषामपि शरीरावयवा नामेकत्वप्रसङ्गः, अभिनैर्जीव प्रदेशैः संबन्धेनैकत्र कोडीतत्वादित्यादि तर्कशास्त्रेभ्योऽनुसरणीयम् । यैर्जीवप्रदेशः किं करोति इत्याह-वैस्तु गृहाति विशेषणार्थः । किं निसर्वदेव गृद्धाति किं तु भाषामिया दि सामग्रीपरिणामे सति । किं पुनर्गृह्णाति ?, इत्याह- गृह्यत - ति कर्मणि प्रत्यये प्राद्रव्यनिकुरम्यमित्यर्थः । ततो भाषको भाषां भाषतेन स्वभाको उपसावस्थाया इच्छाद्यभावतो बेति भाषको भाषते इत्यनेने तार्थस्यात् "माध्यमाचैव भाषा न पूर्वे, नापि पश्चाद्" इति शापनार्थमेव भाषाग्रहणमिति ॥ ३७२ ॥ ३७४ ॥ 9 श्राह - ननु कतमन्तस्त्रिविधं शरीरं, यद्गतैर्जीव प्रदेशद्र व्याणि गृहीत्वा भाषको भाषते ? इत्याहओरालियवेउच्चिय- आहारओ गिरहइ मुयइ भासं । सर्व सचामोस, मोसं च असध्यमो च ।। ३७५ ।। दारिदेन शरीरद्वतोरमेदोपचारात् मत्वर्थीयो पाद्वा श्रदारिकशरीरवान् जीव एव गृह्यते, एवं वैक्रियवान् वैक्रियः, माहारकयानाहारकः तदयमेवीदारिकवैकिया35हारकशरीरी जीवो गृह्णाति मुखति च भाषां पुलसंतिक पामू भाषां कर्मभूताम् हस्वाद-सत्यां सत्यानृषाम् असत्यमृषां च । इति निर्युक्तिगाथाद्वयार्थः ॥ ३७५ ॥ अत्र विषमपस्याकयानाय माध्यम् 9 सच्चा हिया सयामिह, संतो मुखओ गुणा पयत्था वा । सविरीया मोसा मीसा जा तदुभयसहावा ।। २७६ ।। हिगया जातीपि, सो थिय केवल सच्चसा । एया सभेयलक्खण- सोदाहरणा जहा सुत्ते || ३७७ ॥ इद्द सद्भ्यो हिता श्राराधिका यथावस्थित वस्तु प्रत्यायनफ ला च सत्या भाषा प्रोच्यते । तत्र के सम्त उच्यते येषां सा हिता? इत्याह-सम्त इद्द मुनयः साधव उच्यन्ते, तेभ्यो हिता इहपरलोकाऽऽराधकर मुक्रिप्राचिकेत्यर्थः । अथवा सम्तो मूलोत्तरगुणरूपा गुणाः पदार्थ वा जीवाः प्रोच्य पसी हिता अविपरीतयथावस्थित स्वरूपमरूपणेन सस्था विपरीतस्वरूपाचा भाषा अभिधीयते मिश्रा तु सत्यामृषा का ? इत्याह-या तदुभयस्वभावा सत्यामृषाऽऽ. रिमकेति । या पुनः सत्यामृषोभयाऽऽत्मकासु उक्तलक्षणासुतिसृष्वपि भाषास्वऽनधिकृता तल्लक्षणानन्तर्भाविनी, श्रम ऽथापनादिविषयवहारपतितःशब्द केवल सा सत्यमृषा चतुर्थी भाषा । एताश्चतस्रोऽपि भाषाः सभे दाःसलक्षणाः सोदाहरणाथ यथा कालिका दिकसूत्रे श्रागमे भणित स्तथा तत्रैव बोद्धव्याः । इह तु भा पाद्रव्यग्रहण निसर्गाऽऽदिविचारस्यैव प्रस्तुतत्वादिति गाथाद्वयार्थः || ३७६ || ३७७ ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652