Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1554
________________ (१५३१). भासा अभिधानराजेन्द्रः। भासा या य । पत्तिया णं भंते ! भासा कतिविहा | पर्यवसिता-निष्ठां गता किम्पर्यवसिता? | भगवानाहपसत्ता । गोयमा ! दुविहा पमत्ता । तं ज गौतम!'जीवाऽऽदिका' जीव श्रादि:-मौलं कारणं यस्याः सा हा-सच्चा, मोसा य । सच्चा भंते ! भासा पजत्तिया जीवाऽदिका जीवगततयाविधप्रयत्नमन्तरेणावबोधबीजभू. तभाषाया असम्भवात् , प्राह च भगवान् भद्रबाहुस्वामीकतिविहा पमत्ता । गोयमा ! दसविहा पएणत्ता । तं "तिविहम्मि सरीरम्मी, जीवपएसा हवंति जीवस्स । जेहि बहा-जणवयसच्चा १ सम्मयसच्चा २ ठवणसच्चा ३ उ गेराहह गहणं, तो भासह भासमो भावं॥१॥" ' किंप. नामसचा ४ ख्वसच्चा ५ पडुच्चसच्चा ६ववहार- भवा' इत्यस्य निर्वचनमाह-'शरीरप्रभवा ' औदारिकवैकिसच्चा ७ भावसचा ८ जोगसच्चा 8 ओवम्मसच्चा याऽऽहारकान्यतमशरीरसामर्थ्यादेवभाषाद्रव्यविनिर्गसे,त. था कि संस्थिता इत्यस्य निर्वचन-वजसंस्थिता' वजस्येक १०1" जणवय १ संमत २ ठक्णा ३, नामे ४ रूवे ५ संस्थानं यस्याः सा वज्रसंस्थिता, भाषाद्रव्याणि हि तथापडुच्चसच्चे ६य । ववहार ७ भाव ८ जोगे , दस- विधप्रयत्ननिसृष्टानि सन्ति सकलमपि लोकमभिव्याप्नुवन्ति मे भोवम्मसच्चे य १० ॥१॥" मोसा ण भंते ! भा. लोकश्च वजाऽकारसंस्थित इति साऽपि वज्रसीस्थता, किं सा पजत्तिया कतिविहा पएणता ? । गोयमा! दसवि पर्यवसिता, इत्यत्र निर्वचनं खोकान्तपर्यवसिता,परतो भाषा, द्रष्याणां गत्युपएम्भकधर्मास्तिकायाभाषतो गमनासम्भषाहा पराणचा । तं जहा--कोहणिस्सिया १ माणनिस्सि १. प्राप्ता मया शेषश्च तीर्थकृतिः॥ पुनरपि प्रश्नमाहपा २ मायानिस्सिया ३ लोहनिस्सिया ४ पेजणिस्सिया 'भासा कतो य पवा' इत्यादि, भाषा कुतो-योगात प्रभव५दोसनिस्सिया ६हासमिस्सिया७भयणिस्सिया - ति-उत्पद्यते काययोगाद्वाग्योगा। तथा कतिभिः सम. क्खाइयाणिस्सिया ह उवधाइयणिस्सिया १०-"कोहे माणे यैर्भाषा भाषते । किमुक्तं भवति ? कतिभिः समनिसज्य मानद्रव्यसहस्यास्मिका भाषा भवति, तथा भाषा कतिप्रका. माया, लोभे पिजे तहेव दोसे या हास भए भक्खाइय, उव. रा-कतिप्रभेदा कति या भाषाः साधूनां वामनुघाइयपिस्सिया दसमा ॥१॥"अपत्तिया भंते ! का. मता-अनुशाताःमत्र निर्वचनं-'सरीरप्पभषा'त्यादि, बिहा भासा पल्लत्ता । गोयमा ! दुविहा पएणता । पत्र शरीरग्रहणेन शरीरयोगः परिग्रह्यते , शरीरमात्र प्रभवत्वस्य प्रागेव निर्णीतत्वात् , शरीरप्रभवा इति कोs. से जहा-सच्चामोसा असच्चामोसा य । सच्चस्मोसा णं 2:-काययोगप्रभवा । तथाहि-काययोगेन भाषायोग्यान् भंते ! भासा अपजत्तिया कतिविहा परगना ? । गोयमा ! पुनलान् गृहीत्वा भाषास्वेन परिणामय्य पाग्योगेन निस्जदसबिहा परणसा। तं जहा-उप्पएपमिस्सिया १ विगतमि- ति, ततः काययोगबलाद्भाषा उत्पद्यते इति काययोगप्र. स्सिया २ उप्पणविगतमिस्सिया ३ जीवपिस्सिया ४ भवेत्युक्तम् । माहच भगवान् भद्रबाहुस्वामी-" गिराहाय कारपणं, निसरह तह वाइएण जोगेण ।" इति । 'काहि व अजीवमिस्सिया ५जीवाजीवमिस्सिया ६ प्रणंतमिस्सि समपाहि भासई भासं' इत्यस्य निर्वचनं द्वाभ्यां समयाया ७ परित्तमिस्सिया ८ भद्धामिस्सिया ६ अद्धद्धा- भ्यां भाषते भाषां , जथाहि एकेन समयेन भाषायोग्यान् मिस्सिया १० । असच्चामोसा णं भंते ! भासा - पुद्रलान् गृहाति, द्वितीये समये भाषात्वेन परिणमय्य विस. पजचिया काविहा पएणता?| गोयमा! दुवालसविहा जतीति । 'भासा करप्पगारा' इत्यस्य निर्वचनं भाषा स. स्याऽऽविभेदाचतुःप्रकारा, ते च सत्याऽऽदयो भेदाः प्रागेव पएणता । तं जहा भाविता इति, 'काषाभासा भणुमया य' इत्यस्य निर्वचनं "आमतणि १माणमणी २", रत्याऽऽदी वे भाषे साधूनां वमनुमते, तद्यथा- सस्या, भसजायणि ३ तह पुच्छणी य ४ पएणवणी । स्यामृषा च , अर्थात् ये मृषासत्यामृषे ते नानुहाते, तयो. पच्चक्खाणी ६ भासा, इच्छाणुलोमा ७ य ॥१॥ रयधावस्थितार्थप्रतिपादनपरतया मुक्तिप्रतिपन्धित्वात् । भणभिग्गहिया भासा,भासा य अभिग्गहम्मि बोद्धव्वाद। पुनः प्रश्नयति'काविहा णं' इत्यादि, 'पजसिया अपज. तिया' इति, पर्याप्ता नाम या प्रतिनियतरूपतया अवधारसंसयकरणी भासा १० बोगड ११ अन्वोगडा चेव १२ । यितुं शक्यते सा पर्याप्ता , सा च सत्या मृषा या दृष्टव्या, २" ( सूत्रम्-१६५) उभयोरपि प्रतिनियतरूपतयाऽवधारयितुं शक्यत्वात् , या 'भासा णं भंते ! किमाइया' इत्यादि । भासा अवयो तु मियतया उभयप्रतिषेधात्मकतया वा न प्रतिनियत. धबीजभूता, णमिति वाक्यालङ्कारे, किमादिका-उपादा. रूपतयाऽवधारयितुं शक्यते सा अपर्याप्ता, सा च सत्यामृषा नकारणव्यतिरेकेण किमादिः-मौलं कारणं यस्याः सा | असत्यामृषा वा अपव्या , उभयोरपि प्रतिनियतेन रूपेकिमादिका । तथा किंप्रभवा-कस्मात् प्रभव-उत्पादो य. णावधारयितुमशक्यत्वात् । 'पज्जत्तिया णं भंते !'इत्यादि, स्याः सा किम्प्रभवा, सत्यपि मौले कारणे पुनः कस्मात् भावितं, नवरं सत्या मृषा चेत्युक्तमतः सत्याभेदावगमाय कारणान्तरात्पद्यते इति भाषः। तथा किंसंस्थितेति. प्रश्नमाह-'सच्चा णं भंते ! भासा पजत्तिया कहविहा. केनाकारेण संस्थिता किंसंस्थिता, कस्येव संस्थानमस्या | पसत्ता।' इति पाठसिद्धम् । भगवानाह - गोयमा!' इत्यादि इति भावः। तथा फिम्पर्यवसिता इति-कस्मिन् स्थाने , 'अणवयसञ्चा' इति तं तं जनपदमधिकृत्येष्टार्थप्रतिपत्तिज. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652